________________
६४८
पउमचरियं धणदत्तस्सऽवहरिउं, सा कन्ना तीए अत्थलुद्धाए । रयणप्पभाए दिन्ना, गूढं सिरिकन्तसेट्ठिस्स ॥१२॥ नऊण जन्नवक्को, त गुणमइसन्तियं तुोत्तिन्तं । साहेइ अपरिसेसं, सिग्धं वसुदत्तमित्तस्स ॥१३॥ तं सोऊणं रुट्ठो, वसुदत्तो नीलवत्थपरिहाणो । वच्चइ असिवरहत्थो, रत्तिं जत्थऽच्छए सेट्टी ॥१४॥ दिवो उज्जाणत्थो, सेट्टी आयारिओ ठिओ समुहो । पहओ य असिवरेणं, तेण विसो मारिओ सत्तू ॥१५॥ एवं ते दो वि जणा, अन्नोन्नं पहणिऊण कालगया । जाया उ विज्झापाए, कुरङ्गया पुव्वदुकएणं ॥१६॥ भाइमरणाऽइदुहिओ, धणदत्तो दुज्जणेहिं तं कन्नं । पडिसिद्धो य घराओ, विणिग्गओ भमइ परदेसं ॥१७॥ मिच्छत्तमोहियमई, सा कन्ना विहिवसेण मरिऊणं । तत्थुप्पन्ना हरिणी, जत्थ मया ते परिवसन्ति ॥१८॥ तीए कएण ते पुण, कुरङ्गया घाइऊण अन्नोन्नं । घोराडवीए जाया, दाढी कम्माणुभावेणं ॥१९॥ हत्थी य महिस-वसहा, पवङ्गमा दीविया पुणो हरिणा । घायन्ता अन्नोन्नं, दो वि रुरू चेव उप्पन्ना ॥२०॥ सलिले थले य पुणरवि, पुव्वं दढबद्धवेरसंपण्णा । उप्पज्जन्ति मरन्ति य, घायन्ता चेव अन्नोन्नं ॥२१॥ अह सो भाइविओगे, धणदत्तो वसुमइं परिभमन्तो । तण्हाकिलामियङ्गो, रत्तिं समणासमं पत्तो ॥२२॥ सो भणइ मुणिवरेते, देह महं पाणियं सुतिसियस्स । सयलजगज्जीवहिया, अहियं धम्मप्पिया तुब्भे ॥२३॥ तं एक्को भणइ मुणी, संथाविन्तो य मुहरवयणेहिं । अमयं पि न पायव्वं, भद्द ! तुमे किं पुणो सलिलं ॥२४॥
धनदत्तस्यापहत्य सा कन्या तयाऽर्थलुब्धया । रत्नप्रभा दत्ता गुप्तं श्रीकान्तश्रेष्ठिने ॥१२॥ ज्ञात्वा याज्ञवल्क्यस्तद्गुणमतीसत्कं तु वृत्तान्तम् । कथयत्यपरिशेषं शीघ्रं वसुदत्तमित्रस्य ॥१३।। तच्छुत्वा रुष्टो वसुदत्तो नीलवस्त्रपरिधानः । व्रजत्यसिवरहस्तो रात्रिं यत्रास्ते श्रेष्ठी ॥१४॥ दृष्ट उद्यानस्थ: श्रेष्ठ्याकारितः स्थितः संमुखः । प्रहतश्चासिवरेण तेनापि स मारितः शत्रुः ॥१५॥ एवं तौ द्वावपि जनावन्योन्यं प्रहत्य कालगतौ । जातौतु विंध्यापादे कुरगौ पूर्वदुष्कृतेन ॥१६॥ भ्रातृमरणाःखितो धनदत्तो दुर्जनैस्तां कन्याम् । प्रतिषिद्धश्च गृहाद्विनिर्गतो भ्रमति परदेशम् ॥१७॥ मिथ्यात्वमोहितमती सा कन्या विधिवशेन मृत्वा । तत्रोत्पन्ना हरिणी यत्र मृगौ तौ परिवसतः ॥१८॥ तस्याः कृतेन तौ पुनः कुरङ्गौ घातयित्वान्योन्यम् । घोराटव्यां जातौ दाढी कर्मानुभावेन ॥१९॥ हस्ती च महिष-वृषभौ प्लवङ्गमौ दीपिको पुन र्हरिणौ । घातयन्तावन्योन्यं द्वावपि रुर्वेवोत्पन्नौ ॥२०॥ सलिले स्थले च पुनरपि पूर्वं दृढबद्धवैरसंपन्नौ । उत्पद्येते म्रियेते च घातयन्तावेवान्योन्यम् ॥२१॥ अथ स भ्रातृवियोगे धनदत्तो वसुमती परिभ्रमन् । तृषाक्लान्ताङ्गो रात्रिं श्रमणाश्रमं प्राप्तः ॥२२॥ स भणति मुनिवरांस्तान् देहि मम पानीयं सुतृषितस्य । सकलजगज्जीवहिता अधिकं धर्मप्रिया यूयम् ॥२३॥ तमेको भणति मुनिः संस्थापयंश्च मधुरवचनैः । अमृतमपि न पातव्यं भद्र ! त्वां किं पुनः सलिलम् ॥२४॥ १. ०या । उप्पइया विंझाए-प्रत्य० । २. ०रसंबद्धा । उ०-मु० । ३. ०गजीवहियया-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org