Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 89
________________ रामधम्मसवणविहाणपव्वं - १०२/१७०-१९५ जत्थ अहिंसा सच्चं, अदत्तपरिवज्जणं च बब्भं च । दुविहपरिग्गहविरई, तं हवइ सया सुचारित्तं ॥ १८३॥ विणओ दया य दाणं, सीलं नाणं दमो तहा झाणं । कीरइ जं मोक्खट्टे, तं हवइ सया सुचारित्तं ॥ १८४॥ जं एवगुणं राहव !, तं चारित्तं जिणेहिं परिकहियं । विवरीयं पुण लोए, तं अचरित्तं मुणेयव्वं ॥१८५॥ चारित्तेण इमेणं, संजुत्तो दढधिई अणन्नमणो । पुरिसो दुक्खविमोक्खं, करेइ नत्थेत्थ संदेहो ॥१८६॥ न दया दमो न सच्चं न य इन्दियसंवरो न य समाही । न य नाणं न य झाणं, तत्थ उधम्मो कओ हवइ ? ॥ १८७॥ हिंसालियचोरिक्का, इत्थिरई परिगहो जहिं धम्मो । न य सो हवइ पसत्थो, न य दुक्खविमोक्खणं कुणइ ॥१८८॥ हिंसालियचोरिक्का, इत्थिरई परिगहो अविरई य । कीरइ धम्मनिमित्तं, नियमेण न होइ सो धम्मो ॥ १८९॥ दिक्खं घेत्तूण पुणो, छज्जीवनिकायमद्दणं कुणइ । धम्मच्छलेण मूढो, न य सो सिवसोग्गइं लहइ ॥ १९०॥ वह-बन्ध-वेह-तालण-दाहण - छेयाई कम्मनिरयस्स । कय- विक्कयकारिस्स उ, रन्धण - पयणाइसत्तस्स ॥१९१॥ हाणुव्वट्टण-चन्दण-मल्ला -ऽऽभरणाइभोगतिसियस्स । एवंविहस्स मोक्खो न कयाइ वि हवइ लिंगिस्स ॥१९२॥ मिच्छादंसणनिरओ, अन्नाणी कुणइ जइ वि तवचरणं । तह वि य किंकरदेवो, हवइ विसुद्धप्पओगेणं ॥१९३॥ जो पुण सम्मद्दिट्ठी, मन्दुच्छाहो वि जिणमयाभिरओ । सत्तट्ठ भवे गन्तुं, सिज्झइ सो नत्थि संदेहो ॥ १९४ ॥ उच्छाहदढमतीओ, जो निययं सीलसंजमाउत्तो । दो तिण्णि भवे गन्तुं, सो लहइ सुहेण परलोयं ॥ १९५॥ यत्राहिंसा सत्यमदत्तपरिवर्जनं च बह्म च । द्विविधपरिग्रहविरतिस्तद्भवति सदा सुचारित्रम् ॥१८३॥ विनयो दया च दानं शीलं ज्ञानं दमस्तथा ध्यानम् । क्रियते च मोक्षार्थे तद्भवति सदा सुचारित्रम् ॥१८४॥ यदेवगुणं राघव ! तच्चारित्रं जिनैः परिकथितम् । विपरितं पुन र्लोके तदचारित्रं मुणितव्यम् ॥१८५॥ चारित्रेणानेन संयुक्तो दृढधृतिरनन्यमनाः । पुरुषो दुःखविमोक्षं करोति नास्त्यत्र संदेहः ॥१८६॥ न दया दमो न सत्यं न चेन्द्रियसंवरो न च समाधिः । न च ज्ञानं न ध्यानं तत्र तु धर्मः कुतो भवति ? ॥१८७|| हिंसाऽलिकचौरिकाः स्त्रीरतिः परिग्रहो यत्र धर्मः । न च स भवति प्रशस्तो न च दुःखविमोक्षणं करोति ॥१८८॥ हिंसाऽलिकचौरिका: स्त्रीरतिः परिग्रहोऽविरतिश्च । क्रियते धर्मनिमित्तं नियमेन न भवति स धर्मः ॥ १८९ ॥ दीक्षां गृहीत्वा पुनश्च्छड्जीवनिकायमर्दनं करोति । धर्मच्छलेन मूढो न च स शिवसुगतिं लभते ॥१९०॥ वध-बन्ध-वेध-ताडन-दाहन-छेदादिकर्मनिरतस्य । क्रय-विक्रयकारिणस्तु रन्धन - पचनादिसक्तस्य ॥१९१॥ स्नानोद्वर्वतन-चन्दन-मालाऽऽभरणभोगतृषितस्य । एवं विधस्य मोक्षो न कदाचिदपि भवति लिंगिनः ॥ १९२॥ मिथ्यादर्शननिरतोऽज्ञानी करोति यद्यपि तपश्चरणम् । तथापि च किंकरदेवो भवति विशुद्धप्रयोगेण ॥१९३॥ यः पुनः सम्यग्दृष्टी मन्दोत्साहोऽपि जिनमताभिरतः । सप्ताष्टौ भवान्गत्वा सिध्यति स नास्ति संदेहः ॥ १९४॥ उत्साहदृढमतिकः यो नित्यं शीलसंयमायुक्तः । द्वौ त्रीन् भवान्गत्वा स लभते सुखेन परलोकम् ॥ १९५॥ १. ० इकामनि० - प्रत्य० । Jain Education International For Personal & Private Use Only ६४५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166