Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 70
________________ ६२६ पउमचरियं अह ताण निविद्वाणं, जंपइ सीया सनिन्दणं वयणं । एवं मज्झ सरीरं, कयं च दुक्खासयं विहिणा ॥ १२ ॥ अङ्गाई इमाइं महं, दुज्जणवयणाणलेण दड्ढाई । खीरोयसायरस्स वि, जलेण न य नेव्वुई जन्ति ॥१३॥ अह ते भणन्ति सामिणि !, एयं मेल्लेहि दारुणं सोयं । सो पावाण वि पावो, जो तुज्झ लएइ अववायं ॥१४॥ को उक्खिवइ वसुमई, को पियइ फुलिङ्गपिङ्गलं जलणं । को लेहड़ जीहाए, ससि - सूरतणू वि मूढप्पा ॥१५॥ जो गेहइ अववायं, एत्थ जए तुज्झ सुद्धसीलाए । सो मा पावउ सोक्खं, कयाइ लोए अलियवाई ॥१६॥ एयं पुप्फविमाणं, विसज्जियं तुज्झ पउमनाहेणं । आरुहसु देवि ! सिग्घं, वच्चामो कोसलानयरिं ॥१७॥ मो देसो य पुरी, न य सोहं देन्ति विरहियाणि तुमे । जह तरुभवणागासं, विवज्जियं चन्दमुत्तीए ॥१८॥ सा एव भणियमेत्ता, सीया अववायविहुणणट्ठाए । आरुहिय वरविमाणं, साएयपुरिं गया सभडा ॥१९॥ तत्थ उ महिन्दउदए, ठियस्स रामस्स वरविमाणाओ । अवइण्णा जणयसुया, तत्थ य रयणि गमइ एक्वं ॥२०॥ अह उग्गयम्मि सूरे, उत्तमनारीहि परिमिया सीया । ललियकरेणु वलग्गा, पउमसयासं समणुपत्ता ॥२१॥ जंपइ जणो समत्थो, रूवं सत्तं महाणुभावत्तं । सीयाए उत्तमं चिय, सीलं सयले वि तेलोक्के ॥२२॥ गयणे खेयरलोओ, धरणियले वसुमईटिओ सव्वो । साहुक्कारमुहरवो, अहियं सीयं पलोएइ ॥२३॥ केई नियन्ति रामं, अन्ने पुण लक्खणं महाबाहुं । ससि-सूरसमच्छाए, पेच्छन्ति लवं -ऽङ्कुसे अन्ने ॥२४॥ अथ तेषां निविष्टानां जल्पति सीता सनिन्दनं वचनम् । एतन्ममशरीरं कृतं च दुःखाश्रयं विधिना ॥ १२ ॥ अङ्गानीमानि मम दुर्जनवचनानलेन दग्धानि । खीरोदसागरस्यापि जलेन न च निर्वृतिं यान्ति ॥१३॥ अथ ते भणन्ति स्वामिनि ! एतन्मुञ्च दारुणं शोकम् । सः पापानामपि पापो यस्तव लात्यपवादम् ॥१४॥ क उत्क्षिपति वसुमति कः पीबति स्फुलिंगपिङ्गलं ज्वलनम् । को लेढि जीह्वया शशि - सूर्यतनूरपि मूढात्मा ॥ १५ ॥ यो गृहणात्यपवादमत्र जगति तव शुद्धशीलायाः । स मा प्राप्नोतु सुखं कदाचिल्लोकेऽलिकवादी ॥१६॥ एतत्पुष्पविमानं विसर्जितं तव पद्मनाथेन । आरोह देवि ! शीघ्रं व्रजामः कोशलानगरिम् ॥१७॥ पद्मो देशश्च पुरी न च शोभां ददति विरहितास्त्वया । यथा तरुभवनाकाशं विवर्जितं चन्द्रमूर्त्या ॥१८॥ सैवं भणितमात्रा सीताऽपवादविधुननार्थे । आरुह्य वरविमानं साकेतपुरिं गता सुभाः ॥ १९ ॥ तत्र तु महेन्द्रोदये स्थितस्य रामस्य वरविमानाद् | अवतीर्णा जनकसुता तत्र च रजनीं गमयत्येकाम् ॥२०॥ अथोद्गते सूर्ये उत्तमनारिभिः परिमिता सीता । ललितकरेण्ववलग्ना पद्मसकाशं समनुप्राप्ता ॥२१॥ जल्पति जनः समस्तो रुपं सत्त्वं महानुभावत्वम् । सीताया उत्तममेव शीलं सकलेऽपि त्रैलोक्ये ॥२२॥ गगने खेचरलोको धरणितले वसुमतिस्थितः सर्वः । साधुकारमुखरवोऽधिकं सीतां प्रलोकयति ॥२३॥ कोऽपि पश्यन्ति राममन्ये पुन र्लक्ष्मणं महाबाहुम् । शशि- सूर्यसमच्छायौ पश्यन्ति लवाङ्कुशावन्ये ॥२४॥ १. मिल्हेहि प्रत्य० । २. लोओ प्रत्य० । ३. ०णुविलग्गा - प्रत्य० । ४. तइलोक्के - प्रत्य० । 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166