________________
६२६
पउमचरियं
अह ताण निविद्वाणं, जंपइ सीया सनिन्दणं वयणं । एवं मज्झ सरीरं, कयं च दुक्खासयं विहिणा ॥ १२ ॥ अङ्गाई इमाइं महं, दुज्जणवयणाणलेण दड्ढाई । खीरोयसायरस्स वि, जलेण न य नेव्वुई जन्ति ॥१३॥ अह ते भणन्ति सामिणि !, एयं मेल्लेहि दारुणं सोयं । सो पावाण वि पावो, जो तुज्झ लएइ अववायं ॥१४॥ को उक्खिवइ वसुमई, को पियइ फुलिङ्गपिङ्गलं जलणं । को लेहड़ जीहाए, ससि - सूरतणू वि मूढप्पा ॥१५॥ जो गेहइ अववायं, एत्थ जए तुज्झ सुद्धसीलाए । सो मा पावउ सोक्खं, कयाइ लोए अलियवाई ॥१६॥ एयं पुप्फविमाणं, विसज्जियं तुज्झ पउमनाहेणं । आरुहसु देवि ! सिग्घं, वच्चामो कोसलानयरिं ॥१७॥
मो देसो य पुरी, न य सोहं देन्ति विरहियाणि तुमे । जह तरुभवणागासं, विवज्जियं चन्दमुत्तीए ॥१८॥ सा एव भणियमेत्ता, सीया अववायविहुणणट्ठाए । आरुहिय वरविमाणं, साएयपुरिं गया सभडा ॥१९॥ तत्थ उ महिन्दउदए, ठियस्स रामस्स वरविमाणाओ । अवइण्णा जणयसुया, तत्थ य रयणि गमइ एक्वं ॥२०॥ अह उग्गयम्मि सूरे, उत्तमनारीहि परिमिया सीया । ललियकरेणु वलग्गा, पउमसयासं समणुपत्ता ॥२१॥ जंपइ जणो समत्थो, रूवं सत्तं महाणुभावत्तं । सीयाए उत्तमं चिय, सीलं सयले वि तेलोक्के ॥२२॥ गयणे खेयरलोओ, धरणियले वसुमईटिओ सव्वो । साहुक्कारमुहरवो, अहियं सीयं पलोएइ ॥२३॥ केई नियन्ति रामं, अन्ने पुण लक्खणं महाबाहुं । ससि-सूरसमच्छाए, पेच्छन्ति लवं -ऽङ्कुसे अन्ने ॥२४॥
अथ तेषां निविष्टानां जल्पति सीता सनिन्दनं वचनम् । एतन्ममशरीरं कृतं च दुःखाश्रयं विधिना ॥ १२ ॥ अङ्गानीमानि मम दुर्जनवचनानलेन दग्धानि । खीरोदसागरस्यापि जलेन न च निर्वृतिं यान्ति ॥१३॥ अथ ते भणन्ति स्वामिनि ! एतन्मुञ्च दारुणं शोकम् । सः पापानामपि पापो यस्तव लात्यपवादम् ॥१४॥ क उत्क्षिपति वसुमति कः पीबति स्फुलिंगपिङ्गलं ज्वलनम् । को लेढि जीह्वया शशि - सूर्यतनूरपि मूढात्मा ॥ १५ ॥ यो गृहणात्यपवादमत्र जगति तव शुद्धशीलायाः । स मा प्राप्नोतु सुखं कदाचिल्लोकेऽलिकवादी ॥१६॥ एतत्पुष्पविमानं विसर्जितं तव पद्मनाथेन । आरोह देवि ! शीघ्रं व्रजामः कोशलानगरिम् ॥१७॥ पद्मो देशश्च पुरी न च शोभां ददति विरहितास्त्वया । यथा तरुभवनाकाशं विवर्जितं चन्द्रमूर्त्या ॥१८॥ सैवं भणितमात्रा सीताऽपवादविधुननार्थे । आरुह्य वरविमानं साकेतपुरिं गता सुभाः ॥ १९ ॥
तत्र तु महेन्द्रोदये स्थितस्य रामस्य वरविमानाद् | अवतीर्णा जनकसुता तत्र च रजनीं गमयत्येकाम् ॥२०॥ अथोद्गते सूर्ये उत्तमनारिभिः परिमिता सीता । ललितकरेण्ववलग्ना पद्मसकाशं समनुप्राप्ता ॥२१॥ जल्पति जनः समस्तो रुपं सत्त्वं महानुभावत्वम् । सीताया उत्तममेव शीलं सकलेऽपि त्रैलोक्ये ॥२२॥ गगने खेचरलोको धरणितले वसुमतिस्थितः सर्वः । साधुकारमुखरवोऽधिकं सीतां प्रलोकयति ॥२३॥ कोऽपि पश्यन्ति राममन्ये पुन र्लक्ष्मणं महाबाहुम् । शशि- सूर्यसमच्छायौ पश्यन्ति लवाङ्कुशावन्ये ॥२४॥
१. मिल्हेहि प्रत्य० । २. लोओ प्रत्य० । ३. ०णुविलग्गा - प्रत्य० । ४. तइलोक्के - प्रत्य० ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org