Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
रामधम्मसवणविहाणपव्वं - १०२ / १२- ३७
हा देवि ! हा सरस्सइ !, परितायसु धम्मवच्छले ! लोगं । उदएण वुब्भमाणं, सबालवुड्ढाउलं दीणं ॥२५॥ दट्ठूण हीरमाणं, लोयं ताहे करेसु जणयसुया । सलिलं फुसइ पसन्नं, जायं वावीसमं सहसा ॥२६॥ ववगयसलिलभओ सो, सव्व जणो सुमाणस्त्रो तओ वाविं । पेच्छइ विमलजलोहं, णीलुप्पलभरियकूलयलं ॥२७॥
१.
सुरहिसयवत्तकेसर- निलीणगुञ्जन्तमहुयरुग्गीयं । चक्काय-हंस - सारस-नाणाविहसउणगणकलियं ॥ २८ ॥ मणिकञ्चणसोवाणं, तीए वावीए मज्झयारत्थं । पउमं सहस्सवत्तं, तस्स वि सीहासणं उवरिं ॥२९॥ दिव्वंसुयपरिछन्ने, तत्थ उ सीहासणे सुहनिविट्ठा | रेहइ जणयनिवसुया, पउमद्दहवासिणि व्व सिरी ॥३०॥ देवेह तक्खणं चिय, विज्जिज्जइ चामरेहिं दिव्वेहिं । गयणाउ कुसुमवुट्ठी, मुक्का य सुरेहिं तुट्ठेहिं ॥३१॥ सीयाए सीलनिहसं, पसंसमाणा सुरा नहयलत्था । नच्चन्ति य गायन्ति य, साहुक्कारं विमुञ्चन्ता ॥३२॥ गणे समहयाई, तूराइं सुरगणेहिं विविहारं । सद्देण सयललोयं, नज्जइ आवूरयन्ताई ॥३३॥ विज्जाहरा य मणुया, नच्चन्ता उल्लवन्ति परितुट्ठा । सिरिजणयरायधूया, सुद्धा दित्ताणले सीया ॥३४॥ एयन्तरे कुमारा, लवं-कुसा नेहनिब्भराऽऽगन्तुं । पणमन्ति निययजणणि, ते वि सिरे तीए अग्घाया ॥३५॥ रामो वि पेच्छिऊणं, कमलसिरिं चेव अत्तणो महिलं । जंपइ समीवसंथो, मज्झ पिए ! सुणसु वयणमिणं ॥ ३६ ॥ एयारिसं अकज्जं, न पुणो काहामि तुज्झ ससिवयणे ! । सुन्दरि ! पसन्नहियया, होहि महं खमसु दुच्चरियं ॥३७॥
हा देवि ! हा सरस्वति ! परित्रायस्व धर्मवत्सले ! लोकम् । उदकेन ब्रूड्यमानं सबालवृद्धाकूलं दीनम् ॥२५॥ दृष्ट्वा ह्रियमानं लोकं तदा कराभ्यां जनकसुता । सलिलं स्पृशति प्रसन्नं जातं वापीसमं सहसा ॥२६॥ व्यपगतसलिलभयः स सर्वो जनः सुमन स्ततो वापिम् । पश्यति विमलजलौघां नीलोत्पलभृतकुलतलाम् ॥२७॥ सुरभिशतपत्रकेसरनिलीनगुञ्जन्मधुकरोद्गीताम् । चक्रवाकहंससारसनानाविधशकुनगणकलिताम् ॥२८॥ मणिकञ्चनसोपानां तस्या वाप्या मध्यस्थम् । पद्मं सहस्रपत्रं तस्यापि सिंहासनमुपरि ॥ २९ ॥ दिव्याशुंकपरिछन्ने तत्र तु सिंहासने सुखनिविष्य । शोभते जनकनृपसुता पद्मद्रहवासिनीव श्रीः ॥३०॥ देवैस्तत्क्षणमेव वीज्यते चामरै दिव्यैः । गगनात्कुसुमवृष्टि र्मुक्ताश्च सुरैस्तुष्टैः ॥३१॥
सीतायाः शीलनिकसं प्रशंसमानाः सुरा नभस्तलस्थाः । नृत्यन्ति च गायन्ति च साधुकारं विमुञ्चन्तः ||३२|| गगने समाहतानि तूर्याणि सुरगणै विविधानि । शब्देन सकललोकं ज्ञायत आपूरयन्तानि ॥३३॥ विद्याधराश्च मनुष्या नृत्यन्त उल्लपन्ति परितुष्टाः । श्रीजनकराजदुहिता शुद्धा दीप्तानले सीता ||३४|| एतदन्तरे कुमारा लवणाङ्कुशौ स्नेहनिर्भरावागत्य । प्रणमतो निजजननीं तावपि शिरसि तयाऽऽघ्रातौ ॥३५॥ रामोऽपि दृष्ट्वा कमलश्रीमेवात्मनो समहिलाम् । जल्पति समीपस्थो मम प्रिये ! श्रुणु वचनमिदम् ||३६|| एतादृशमकार्यं न पुनः करिष्यामि तव शशिवदने ! । सुन्दरि ! प्रसन्नहृदया भव मम क्षमस्व दुश्चरितम् ||३७|| १. ०हं कमलुप्पल० मु० । २. देवीहिं- मु० ।
Jain Education International
For Personal & Private Use Only
६३३
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166