Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 61
________________ लवणं-ऽकुसजुज्झपव्वं -९९/२६-५३ ६१७ माया-वित्तेण समं, समायं भायरं पलोएउं । सीया भवणवराओ, विणिग्गया निब्भरसिणेहा ॥४०॥ सीया कुणइ पलावं, कलुणं पिउ-भाइ-माइसंजोए । निव्वासणाए दुक्खं, साहेन्ती जं जहावत्तं ॥४१॥ संथाविऊण बहिणिं, जंपइ भामण्डलो सुणसु देवी ! । रणसंसयं पवन्ना, तुज्झ सुया कोसलपुरीए ॥४२॥ नारायण-बलदेवा, न य जोहिज्जन्ति सुरवरेहि पि । लवण-ऽङ्कुसेहि खोहं, नीया ते तुज्झ पुत्तेहिं ॥४३॥ जाव न हवइ पमाओ, ताण कुमाराण देवि ! एत्ताहे । गन्तूण कोसला हं, करेमि परिक्खणोवायं ॥४४॥ सोऊण वयणमेयं, सीया भामण्डलेण समसहिया । दिव्वविमाणारूढा, पुत्ताण गया समीवम्मि ॥४५॥ अह ते कुमारसीहा, मायामहजुवलयं च जणणिं च । संभासन्ति य माम, सयणसिणेहेण परितुट्ठा ॥४६॥ को राम-लक्खणाणं, सेणिय ! वण्णेइ सयलबलरिद्धि ? । तह वि य सुणेहि संपइ, संखेवेणं भणिज्जन्तं ॥४७॥ केसरिरहे विलग्गो, पउमो लच्छीहरो य गरुडङ्के। सेसा वि पवरसुहडा, जाण-विमाणेसु आरूढा ॥४८॥ राया उतिसिरनामो. वण्हिसिहो सीहविक्कमो मेरू । एत्तो पलम्बबाह.सरहो तह वालिखिल्लो य॥४९॥ सूरो य रूद्दभूई, कुलिस्ससवणो य सीहउदरो य । पिहुमारिदत्तनामो, मिन्दवाहाइया बहवे ॥५०॥ एवं पञ्चसहस्सा, नरिन्दचन्दाण बद्धमउडाणं । विज्जाहराण सेणिय !, भडाण को लहइ परिसंखं ? ॥५१॥ आसेसु कुञ्जरेसु य, केइ भडा रहवरेसु आरूढा ।खर-करहकेसरीसु य, अन्ने गो-महिसविलग्गा ॥५२॥ एवं रामस्स बलं, विणिग्गयं पहयतूरनिग्धोसं । नाणाउहगहियकर, विमुक्तपाइक्कवोक्कारं ॥५३॥ माता-पित्रा समं समागतं भ्रातरं प्रलोक्य । सीता भवनवराद्विनिर्गता निर्भरस्नेहा ॥४०॥ सीता करोति प्रलापं करुणं पितृ-भ्रातृ-मातृसंयोगे। निर्वासनाया दु:खं कथयन्ती यद्यथावृत्तम् ॥४१॥ संस्थाप्य भगिनी जल्पति भामण्डलः श्रुणु देवि ! । रणसंशयं प्रपन्नौ तव सुतौ कोशलापूर्याम् ॥४२॥ नारयण-बलदेवौ न योत्स्येते सुरवरैरपि । लवणाङ्कुशाभ्यां क्षोभं नीतौ तौ तव पुत्राभ्याम् ॥४३।। यावन्न भवति प्रमादस्तयोः कुमारयो देवि ! इदानीम् । गत्वा कोशलामहं करोमि परिरक्षणोपायम् ॥४४|| श्रुत्वा वचनमेतत्सीता भामण्डलेन समसहिता । दिव्यविमानारुढा पुत्रयोर्गता समीपे ॥४५॥ अथ तौ कुमारसिंहौ मातामहयुगलं च जननीं च । संभाषतश्च मामं स्वजनस्नेहेन परितुष्टौ ॥४६॥ को रामलक्ष्मणयोः श्रेणिक ! वर्णयति सकलबलर्द्धिम् ? । तथापि च श्रुणु संप्रति संक्षेपेण भण्यमानाम् ॥४७॥ केसरिरथे विलग्न: पद्मो लक्ष्मीधरश्च गुरुडाके । शेषा अपि प्रवरसुभटा यानविमानेष्वारुढाः ॥४८॥ राजा तु त्रिशिरनामा वह्निसिंहः सिंहविक्रमो मेरुः । इतः प्रलम्बबाहुः शरभस्तथा वालिखिल्यश्च ॥४९॥ शूरश्च रुद्रभूतिः कुशल श्रवणश्च सिंहोदरश्च । पृथु-मारिदत्तनामानौ मृगेन्द्रवाहनादयो बहवः ॥५०॥ एवं पञ्चसहस्रा नरेन्द्रचन्द्राणां बद्धमुकुटानाम् । विद्याधराणां श्रेणिक ! भटानां को लभते परिसंख्यम् ? ॥५१॥ अश्वेषु कुञ्जरेषु च केऽपि भटा रथवरेष्वारुढाः । खर-करभ-केसरिषु चान्ये गो-महिषविलग्नाः ॥५२॥ एवं रामस्य बलं विनिर्गतं प्रहततूर्यनिर्घोषम् । नानाऽऽयुधगृहीतकरं विमुक्तपादातिगर्जारवम् ॥५३॥ १. माया पियरेण-प्रत्य० । २. राओ य-प्रत्य० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166