Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 59
________________ ६१५ लवणं-ऽकुसजुज्झपव्वं -९९/१-२५ भणिया य कुमारेहि, को अम्ह पिया ? कहिं वि सो अम्मो ? । परिवसइ किं च नामं?, एयं साहेहि भूयत्थं ॥१२॥ जं एव पुच्छिया सा, निययं साहेइ उब्भवं सीय । रामस्स य उप्पत्ती, लक्खणसहियस्स निस्सेसं ॥१३॥ दण्डारण्णाईयं, नियहरणं रावणस्स वहणं च । साएयपुरिपवेसं, जणाववायं निरवसेसं ॥१४॥ पुणरवि कहेइ सीया, जणपरिवायाणुगुण रामेणं । नेऊण उज्झिया हं, अडवीए केसरिरवाए ॥१५॥ गयगहणपविटेणं, दिट्ठा हं वज्जजङ्घनरवइणा । काऊण धम्मबहिणी, भणिऊण इहाणिया नयरं ॥१६॥ एवं नवमे मासे, संपत्ते सवणसंगए चन्दे । एत्थेव पसूया हं, तुब्भेहिं राहवस्स सुया ॥१७॥ तेणेह लवणसायर-परियन्ता वसुमई रयणपुण्णा । विज्जाहरेहि समयं, दासि व्व वसीकया सव्वा ॥१८॥ आवडिए संगामे, संपइ किं तुम्ह किं व रामस्स । सुणिहामि असोभणयं, वत्तं तेणं मए रुण्णं ॥१९॥ सा तेहि वि पडिभणिया, अम्मो ! बल-केसवाण अइरेणं । सुणिहिसि माणविभङ्ग, समरे अम्हेहि कीरन्तं ॥२०॥ सीया भणइ कुमारे, न य जुत्तं एरिसं ववसिउंजे । नमियव्वो चेव गुरू, हवइह लोए ठिई एसा ॥२१॥ ते एवं जंपमाणिं, संथावेऊण अत्तणो जणणिं । दोण्णि वि मज्जियजिमिया, आहरणविभूसियसरीरा ॥२२॥ सिद्धाण नमोक्कार, काऊणं मत्तगयवरारूढा । तो निग्गया कुमारा, बलसहिया कोसलाभिमुहं ॥२३॥ दस जोहसहस्सा खलु, गहियकुहाडा बलस्स पुरहुत्ता । छिन्नन्ता तरुनिवहं, वच्चन्ति तओ तहिं सुहडा ॥२४॥ ताण अणुमग्गओ पुण, खर-करह-बइल्ल-महिस माईया।वच्चन्ति रयण-कञ्चण-चेलियबहुधन्नभरभरिया ॥२५॥ भणिता च कुमाराभ्यां कोऽस्मत्पिता? कुत्र वा सोऽम्ब? । परिवसति किं च नाम? एतत्कथय भूतार्थम् ॥१२॥ यदेवं पृष्टा सा निजं कथयत्युद्भवं सीता । रामस्य चोत्पत्ति र्लक्ष्मणसहितस्य नि:शेषम् ॥१३॥ दण्डारण्यादिकं निजहरणं रावणस्य वधनं च । साकेतपुरिप्रवेशं जनापवादं निरवशेषम् ॥१४॥ पुनरपि कथयति सीता जनपरिवादानुगुणेन रामेण । नीत्वोज्झिताऽहमटव्यां केसरीरवायाम् ॥१५॥ गजग्रहणप्रविष्टेन दृष्टाऽहं वज्रजवनरपतिना । कृत्वा धर्मभगिनी भणित्वेहानीता नगरम् ॥१६।। एवं नवमे मासे संप्राप्ते श्रवणसंगते चन्द्रे । अत्रैव प्रसूताऽहं युवां राघवस्य सुतौ ॥१७॥ तेनेह लवणसागरपर्यन्ता वसुमति रत्नपूर्णा । विद्याधरैः समं दासीव वशीकृता सर्वा ॥१८॥ आपतिते संग्रामे संप्रति किं युवयोः किं वा रामस्य । श्रुणोम्यशोभनां वार्तां तेन मया रुदितम् ॥१९॥ सा ताभ्यामपि प्रतिभणिताऽम्ब ! बलकेशवानामचिरेण । श्रोष्यषि मानविभङ्गं समरेऽस्माभिः क्रियमाणम् ॥२०॥ सीता भणति कुमारौ न युक्तमिदृशं व्यवसितुं ये । नन्तव्य एव गुरु र्भवतीह लोके स्थितिरेषा ॥२१॥ तावेवं जल्पन्ती संस्थाप्यात्मनो जननीम् । द्वावपि मज्जितजिमितावाभरणभूषितशरीरौ ।।२२।। सिद्धेभ्यो नमस्कारं कृत्वा मत्तगजरारुढौ । ततो निर्गतौ कुमारौ बलसहितौ कोशलाभिमुखम् ॥२३॥ दश योधनसहस्रा खलु गृहीतकुठारा बलस्य पुरोभूताः । छिन्दन्तस्तरुनिवहं गच्छन्ति तत स्तत्र सुभटाः ॥२४॥ तेषामनुमार्गतः पुनः खर-करभ-वृषभ-महीषादयः । व्रजन्ति रत्न-कञ्चन-चल बहुधान्यभारभृताः ॥२५॥ १. सा तह्यति प०-प्रत्य० । २. तरुगहणं, ब०-प्रत्य० । ३.०सयाईया-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166