Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 57
________________ लवणं-ऽकुसदेसविजयपव्वं -९८/५१-७३ ६१३ आहीर-वोय-जवणा, कच्छा सगकेरला य नेमाला' । वरुला य चारुवच्छा, वरावडा चेव सोपारा ॥६४॥ कसमीर-विसाणा वि य, विज्जातिसिरा हिडिंबयं-ऽबट्ठा । सूला बब्बर-साला, गोसाला सरमया सबरा ॥६५॥ आणंदा तिसिरा वि य, खसा तहा चेव होन्ति मेहलया। सुरसेणा वल्हीया, खंधारा कोल-उलुगा य ॥६६॥ पुरि-कोबेर कुहेडा, अण्णे य तहा कलिङ्गमाईया । एए अन्ने य बहू, लव-ऽसेहिं जिया देसा ॥६७॥ एवं लव-ऽङ्कसा ते, सेविज्जन्ता नरिन्दचक्केणं । पुणरवि पुण्डरियपुरं, समागया इन्दसमविहवा ॥६८॥ सोऊण कुमाराणं, आगमणं वज्जजङ्घसहियाणं । धय-छत्त-तोरणाई, लोएण कया नयरसोहा ॥६९॥ उवसोहिए समत्थे, पुण्डरियपुरे सुरिन्दपुरसरिसे । लवणङ्कुसा पविट्ठा, नायरलोएण दीसन्ता ॥७०॥ सीया दट्टण सुए, समागए निग्गया वरघराओ। लवण-ऽङ्सेहि पणया, जणणी सव्वायरतरेणं ॥७१॥ तीए वि ते कुमारा, अवगूढा हरिसनेहहिययाए । अङ्गेसु परामुट्ठा, सिरेसु परिचुम्बिया अहियं ॥७२॥ सपत्थिवा सगयतुरंगवाहणा, विसन्ति ते सियकमलायरे पुरे। मणोहरा पयलियचारुकुण्डला, लव-ऽङ्कसा विमलपयावपायडा ॥७३॥ ॥ इइ पउमचरिए लवकुसदेसविजयं नाम अट्ठाणउयं पव्वं समत्तं ॥ आहीर-वोक-यवनाः कच्छाः शककेरलाश्च नेपालाः । वरुलाश्च चारुवत्सा बरावट एव सोपाराः ॥६४॥ कश्मीरविषाणा अपि च विध्यत्रिशिरा हिडिम्बाम्बष्टाः । शूला बर्बरशाला: गोशाला: शर्मका: सबराः ॥६५॥ आनंदा स्त्रिशिरा अपि च खसारस्तथैव भवन्ति मेखलकाः । सुरसेना वल्हीका: गन्धाराः कोलोल्लुकाश्च ॥६६॥ पुरिकौबेरकुहेडा अन्येच तथा कलिङ्गादयः । एते ऽन्ये च बहवो लवाङ्कुशै जिता देशाः ॥६७।। एवं लवाङ्कुशौ तौ सेव्यमानौ नरेन्द्रचक्रेण । पुनरपि पुण्डरिकपुरं समागताविन्द्रसमविभवौ ॥६८॥ श्रुत्वा कुमाराणामागमनं वज्रजङ्वसहितानाम् । ध्वज-छत्र-तोरणानि लोकेन कृता नगरशोभा ॥६९।। उपशोभिते समस्ते पुण्डरिकपुरे सुरेन्द्रपुरसदृशे । लवणाङ्कुशौ प्रविष्टौ नागरलोकेन दृश्यन्तौ ॥७०॥ सीता दृष्ट्वा सुतौ समागतौ निर्गता वरगृहात् । लवणाकुशाभ्यां प्रणता जननी सर्वादरतरेण ॥७१।। तयापि तौ कुमारावालिङ्गितौ हर्षस्नेहहृदययाम् । अङ्गैः परामृष्टौ शिरसि परिचुम्बितावधिकम् ।।७२।। सपार्थिवौ सगजतुरङ्गवाहनौ विशतस्तौ श्रीकमलाकरे पुरे। मनोहरौ प्रचलितचारुकुण्डलौ लवाङ्कुशौ विमलप्रतापप्रकटौ ॥७३॥ ॥इति पद्मचरिते लवकुशदेशविजयं नामाष्टानवतितमं पर्वं समाप्तम् ॥ १.०र-ओय०-प्रत्य० । २. ०गकीरला-प्रत्य० । ३. णेपाणा-प्रत्य० । ४. ०ला रसमया-प्रत्य० ।५. खिसा-प्रत्य० । ६.०णा वण्होया गंधारा कोसला लूया-प्रत्य० । ७. पल्हीया-मु०। ८. वसंति-प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166