Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६१२
पउमचरियं नूणं चिय अन्नभवे, पावं समुवज्जियं विदेहाए । तेणेत्थ माणुसत्ते, अणुहूयं दारुणं दुक्खं ॥५१॥ परतत्तिरयस्स इहं, जणस्स अलियं पभासमाणस्स |वासीफलं व जीहा, कह व न पडिया धरणिवढे ? ॥५२॥ सुणिऊण वयणमेयं, अणङ्गलवणो मुणिं भणइ एत्तो । साहे हि इहन्ताओ, केदूरे कोसला नयरी ? ॥५३॥ सो भणइ जोयणाणं, सयं ससद्धं इमाउ ठाणाओ। साएया वरनयरी, जत्थ य परिवसइ पउमाभो ॥५४॥ सुणिऊण वयणमेयं, भणइ लवो वज्जजङ्घनरवसभं । मामय मेलेहि भडा, सएयं जेण वच्चामो ॥५५॥ एयन्तरम्मि पिहुणा, दिन्ना मयणङ्कसस्स निययसुया । वत्तं पाणिग्गहणं, तत्थ कुमारस्स तद्दियहं ॥५६॥ गमिऊण एगरत्ति, तत्तो वि विणिग्गया कुमारवरा । परदेसे य जिणन्ता, पत्ता आलोगनयरं ते ॥५७॥ तत्तो वि य निग्गन्तुं, अब्भण्णपुरं गया सह बलेणं । तत्थ वि कुबेरकन्तं, जिणन्ति समरे नरवरिन्दं ॥५८॥ गन्तूण य लम्पागं, देसं बहुगाम-नगरपरिपुण्णं । तत्थ वि य एगकण्णं, नराहिवं निज्जिणन्ति रणे ॥५९॥ तं पि य अइक्कमेउं, पत्ता विजयथलि महानयरिं । तत्थ वि जिणन्ति वीरा, भाइसमं नरवरिन्दाणं ॥६०॥ गङ्गं समुत्तरेउं, कइलासस्सुत्तरं दिसं पत्ता । जाया य सामिसाला, लव-ऽङ्कसा णेयदेसाणं ॥६१॥
झस-कंबु-कुंत-सीहल-पण-णंदण-सलहलंगला भीमा।
भूया य वामणा वि य, जिया य बहुवाइया देसा ॥६२॥ उत्तरिऊण य सिन्धुं, अवरेण जिणन्ति ते बहू देसा । आरिय-अणारिया वि य, इमेहि नामेहि नायव्वा ॥६३॥
नूनमेवान्यभवे पापं समुपार्जितं विदेह्या । तेनात्र मनुष्यत्वे अनुभूतं दारुणं दुःखम् ॥५१॥ परचिंतारतस्येह जनस्यालिकं प्रभाषमाणस्य । वासीफलमिव जिव्हा कथं न पतिता धरणिपृष्टे ? ॥५२॥ श्रुत्वा वनचमेतदनङ्गलवणो मुनि भणतीतः । कथयात्रान्तात् के दूरे कोशला नगरी ? ॥५३॥ स भणति योजनानां शतं ससार्द्धमस्मात्स्थानात् । साकेतावनरनगरी यत्र च परिवसति पद्माभः ॥५४॥ श्रुत्वा वचनमेतद्भणति लवो वज्रजयनरवृषभम् । माम ! मेलय भटान् साकेतं येन गच्छामः ॥५५।। एतदन्तरे पृथुना दत्ता मदनाङ्कुशस्य निजसुता । वृत्तं पाणिग्रहणं तत्र कुमारस्य तद्दिवसम् ॥५६॥ गमयित्वैकरात्रिं ततोऽपि विनर्गतौ कुमारवरौ । परदेशांश्च जयन्तौ प्राप्तावालोकनगरं तौ ॥५७॥ ततोऽपि निर्गत्याभ्यर्णपुरं गतौ सह बलेन । तत्रापि कुबेरकान्तं जयतः समरे नरवरेन्द्रम् ॥५८॥ गत्वा च लम्पाकं देशं बहुग्राम-नगरपरिपूर्णम् । तत्रापि चैककर्णं नराधिपं निर्जयन्ति रणे ॥५९॥ तमपि चाक्राम्य प्राप्तौ विजयस्थलिं महानगरम् । तत्रापि जयन्तौ वीरौ भ्रातृसमं नरवरेन्द्राणाम् ॥६०॥ गगां समुत्तीर्य कैलासस्योत्तरां दिशां प्राप्तौ । जातौ च स्वामिनौ लवणाङ्कुशावनेकदेशानाम् ॥६१॥ झस-कंबु-कुंत-सिंहल-पण-नंदन-शलभ लाङ्गला भीमाः । भूताश्च वामना अपि च जिताश्च बहुवादिका देशाः ॥६२॥ उत्तीर्य च सिन्धुमपरेण जयतस्तौ बहू देशान् । आर्याऽनार्यानपि चेमै मिभि तिव्याः ॥६३॥
१. मेलेह-प्रत्य० । २. नरेंदवरं-प्रत्य० । ३. ०हमंगला-मु० । ४. वाहणा-प्रत्यः ।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166