Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६१६
नाणाउहगहियकरा, नाणानेवत्थउज्जला जोहा । वच्चन्ति य दढदप्पा, चञ्चलच मरा वरतुरंगा ॥२६॥ ताणं अणुमग्गेणं, मत्तगया बहलधाउविच्छुरिया । वच्चन्ति रहवरा पुण, कयसोहा ऊसियधओहा ॥२७॥ तम्बोल - पुप्फ-चन्दण-कुङ्कुम- कप्पूर - चेलियाईयं । सव्वं पि सुप्पभूयं, अत्थि कुमारण खन्धारे ॥२८॥ एवं ते बलसहिया, संपत्ता कोसलापुरीविसयं । पुण्डुच्छु- सालिपउरं, काणण-वण- वप्परमणिज्जं ॥२९॥ जोयणमेत्तेसु पयाणएसु, एवं क्रमेण संपत्ता । कोसलपुरीए नियडे, नदीए आवासिया वीरा ॥३०॥ दट्ठूण तं कुमारा, पव्वयसिहरोहतुङ्ग पायारं । पुच्छन्ति वज्जजङ्घ, मामय ! किं दीसए एयं ? ॥३१॥ तो भइ वज्जजङ्घो, साएया पुरवरी हवइ एसा । जत्थऽच्छइ तुम्ह पिया, पउमो लच्छीहरसमग्गो ॥३२॥ सुणिऊण समासन्ने, हलहर - नारायणा पराणीयं । जंपन्ति कस्स लोए, संपइ मरणं समासन्नं ॥ ३३ ॥ अहवा वि किं न भण्णइ ?, सो अप्पाऊ न एत्थ संदेहो । जो एइ अम्ह पासं, कयन्तअवलोइओ पुरिसो ॥ ३४ ॥ एत्तोपासल्लीणं, विराहियं भणइ राहवो सहसा हरि-गरुड वाहण-धयं, रणपरिहत्थं कुणह सेन्नं ॥ ३५ ॥ भणिऊण वयणमेयं, चनदोयरनन्दणेण आहूया । सव्वे वि नरवरिन्दा, समागया कोसलानयरिं ॥ ३६ ॥ दट्ठूण राहवबलं, सिद्धत्थो भाइ नारयं भीओ । भामण्डलस्स, गन्तुं एवं साहेहि वित्तन्तं ॥३७॥ तो नारएण गन्तुं, वित्तन्ते साहिए अपरिसेसे । जाओ दुक्खियविमणो, सहसा भामण्डलो राया ॥३८॥ सो भाइज्जे, आसन्न रणबलेण महएणं । भामण्डलो पयट्टो, समयं पियरेण पुण्डरियं ॥ ३९ ॥
नानाऽऽयुधगृहीतकरा नानानेपथ्योज्वला योधाः । व्रजन्ति च दृढदर्पाश्चञ्चलचमरा वरतुरङ्गाः ॥२६॥ तेषामनुमार्गेण मत्तगजा बहलधातुविच्छूरिताः । व्रजन्ति रथवराः पुनः कृतशोभा उच्छ्रितध्वजौघाः ॥२७॥ ताम्बुल-पुष्प-चन्दन-कुङ्कुम- कर्पूर- चेलादिकम् । सर्वमपि सुप्रभूतमस्ति कुमारयोः स्कन्धावारे ॥२८॥ एवं तौ बलसहितौ संप्राप्तौ कोशलापुरीविषयम् । पुण्ड्रेक्षुशालिप्रचुरं कानन - वन-वप्ररमणीयम् ॥२९॥ योजनमात्रेषु प्रयाणेष्वेवं क्रमेण संप्राप्तौ । कोशलापुर्या निकटे नद्यामावासितौ वीरौ ॥३०॥ दृष्टवा तं कुमारौ पर्वतशिखरौघतुड्गप्राकारम् । पृच्छतो वज्रजड्वं मामक ! किं दृश्यत एतत् ? ॥३१॥ तदा भणति वज्रजङ्घः साकेतापुरवरी भवत्येषा । यत्रास्ते युवयोः पिता पद्म लक्ष्मीधरसमग्रः ॥३२॥ श्रुत्वा समासन्ने हलधर-नारायणौ परानीकम् । जल्पतिः कस्य लोके संप्रति मरणं समासन्नम् ॥३३॥ अथवाऽपि किं वा भण्यते ? सोऽल्पायुर्नात्र संदेहः । य एत्यस्माकं पार्श्वं कृतान्तावलोकितः पुरुषः ||३४|| इतः पार्श्वलीनं विरार्धित भणति राघवः सहसा । हरि-गरुड-वाहन-ध्वजं रणदक्षं कुरुत सैन्यम् ॥३५॥ भणित्वा वनचमेतच्चन्द्रोदरनन्दनेनाहूताः । सर्वेऽपि नरवरेन्द्राः समागताः कोशलानगरीम् ||३६|| दृष्ट्वा राघवबलं सिद्धार्थो भणति नारदं भीतः । भामण्डलस्य गत्वैतत्कथय वृत्तान्तम् ॥३७॥ तदा नारायणेन गत्वा वृत्तान्ते कथिते ऽपरिशेषे । जातो दुःखितविमनाः सहसा भामण्डलो राजा ||३८|| श्रुत्वा भागीनेयानासन्नान्रणबलेन महता । भामण्डलः प्रवृत्तः समकं पित्रा पुण्डरिकम् ॥३९॥
I
पउमचरियं
१. ० चवला व० मु० । २. कणपमया ऊ० - प्रत्य० । ३. धीरा प्रत्य० । ४ ०ङ्गसंघायं मु० । ५. ०ण एवमेयं प्रत्य० । ६. ०यमणसो, स०- प्रत्य०। ७. सुणिऊण- प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166