Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 62
________________ ६१८ एत्तो परबलसद्दं, सुणिउं लवण -ऽङ्कुसानियं सव्वं । सन्नद्धं रणदच्छं, अणेयवरसुहडसंघायं ॥५४॥ कालाणलंसुचूडा, गवङ्गनेवालबब्बरा पुण्डा । मागहय- पारसउला, कालिङ्गा सीहला य तहा ॥५५॥ एक्काहिया सहस्सा, दसनरवसहाण पवरवीराणं । लवण -ऽङ्कुसाण सेणिय !, एसा कहिया मए संखा ॥५६॥ एवं परमबलं तं, राहवसेन्न स्स अभिमुहावडियं । पसरन्तगय- 'तुरंगं विसमाहयतूरसंघायं ॥५७॥ जहा जोहि समं, अभिट्टा गयवरा सह गएहिं । जुज्झन्ति रहारूढा, समयं रहिएसु रणसूरा ॥५८॥ खग्गेहि मोग्गरेहि य, अन्ने पहणन्ति सत्ति-कुन्तेहिं । सीसगहिएक्कमेक्का, कुणन्ति केई भुयाजुज्झं ॥५९॥ जाव य खणन्तरेक्कं, ताव य 'गयतुरयपवरजोहेहिं । अइरुहिरकद्दमेण य, रणभूमी दुग्गमा जाया ॥६०॥ बहुतूरनिणाएणं, गयगज्जियतुर यहिंसियरवेणं । न सुणेइ एक्क्मेक्कं, उल्लावं कण्णवडियं पि ॥६१॥ जड़ भूमिगोयराणं, वट्टइ जुज्झं पहारविच्छडुं । तह खेयराण गयणे, अब्भिट्टं संकुलं भीमं ॥६२॥ लवण-ऽ -साण पक्खे, ठिओ य भामण्डलो महाराया । विज्जुप्पभो मयङ्को, महाबलो पवणवेगो य ॥६३॥ सच्छन्द-मियङ्काई, एए विज्जाहरा महासुहडा । लवण-साण पक्खं, वहन्ति संगामसोडीरा ॥६४॥ लवण- ससंभू, सुणिऊणं खेरा रणमुहम्मि । सिढिलाइउमारद्धा, सव्वे, सुग्गीवमाईया ॥६५॥ दट्ठूण जणयतणयं, सुहडा सिरिलेसमाइया पणई । तीए कुणन्ति सव्वे, समरे य ठिया उदासीणा ॥६६॥ पउमचरियं इतः परबलशब्दं श्रुत्वा लवणाङ्कुशानीकं सर्वम् । सन्नद्धं रणदक्षमनेकवरसुभटसंघातम् ॥५४॥ कालानलांशुचूडगवाड्गनेपालबर्बराः पुण्ड्राः । मागध- पारसकूलाः कलिङ्गाः सिंहलाश्च तथा ॥५५॥ एकाधिकाः सहस्रा दशनरवृषभाणां प्रवरवीराणाम् । लवणाङ्कुशानां श्रेणिक ! एषा कथिता मया संख्याः ॥५६॥ एवं परमबलं तं राघवसैन्यस्याभिमुखापतितम् । प्रसरद्गजतुरंगं विषमाहततूर्यसंघातम् ॥५७॥ योधा योधैःसमं प्रवृत्ता गजवराः सह गजैः । युध्यन्ते रथारूढाः समकं रथिकै रणशूराः ॥५८॥ खड्गै र्मोद्गरैश्चान्ये प्रघ्नन्ति शक्ति- कुन्तैः । शीर्षगृहीतैकमेकाः कुर्वन्ति केऽपि भुजायुद्धम् ॥५९॥ यावच्च क्षणान्तरमेकं तावच्च गजतुरगप्रवरयोधैः । अतिरुधिरकर्दमेन च रणभूमि र्दुगमा जाता ॥६०॥ बहु तूर्यनिनादेन गजगर्जितुरगहिंसितरवेण । न श्रुणोत्येकमेकमुल्लापं कर्णपतितमपि ॥६१॥ यथा भूमिगोचराणां वर्तते युद्धं प्रहारनिवहम् । तथा खेचराणां गगने प्रवृत्तं संकुलं भीमम् ॥६२॥ लवणाङ्कुशानां पक्षेस्थितश्च भामण्डलो महाराजा । विद्युत्प्रभो मृगाको महाबलः पवनवेगश्च ॥६३॥ स्वच्छन्द - मृगाङ्कादय एते विद्याधरा महासुभटाः । लवणाङ्कुशयोः पक्षं वहन्ति संग्रामशौण्डिराः ॥ ६४ ॥ लवणाङ्कुशसंभूतिं श्रुत्वा खेचरा रणमुखे । शिथीलायितुमारब्धाः सर्वे सुग्रीवादयः ||६५ ॥ दृष्ट्वा जनकतनयां सुभटयःश्रीशैलादयः प्रणतिम् । तस्याः कुर्वन्ति समरे च स्थिता उदासीनाः ॥६६॥ १. सुणिऊण लवं- ऽङ्कुसा णिययसेण्णं । स० - प्रत्य० । २. ०ण धीरपुरिसाणं । ल० - प्रत्य० । ३. ०तुरंगमवळद्व० मु० । ४. सीसं गहिएक्कमणा, कु०प्रत्य० । ५. गयनिवहजोहणिवहेहिं प्रत्य० । ६. यहेसिय० - प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166