Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 55
________________ लवणं- कुसदेसविजयपव्वं - ९८/२५-५० २ आवासिएहि एवं, भडेहि तो वज्जजङ्घनरवइणा । भणिओ य नारयमुणी, कहेहि लवण - -ऽङ्कुसुप्पत्ती ॥३८॥ तो भणइ नारयमुणी, अत्थि इहं कोसलाए नरवसभो । इक्खागवंसतिलओ, विक्खाओ दसरहो नामं ॥३९॥ चत्तारि सायरा इव, तस्स सुया सत्ति- 'कन्ति- बलजुत्ता । विन्नाणनाणकुसला, ईसत्थकयस्समा वीरा॥४०॥ जेो य हवइ पमो अणुओ पुण लक्खणो तहा भरहो । सत्तुग्घो य कणिट्ठो, जो सत्तुं जिणइ संगामे ॥४१॥ पालेन्तो पिउवयणं, लक्खणसहिओ समं च घरिणीए । मोत्तूण य साएयं, डण्डारण्णं गओ पउमो ॥४२॥ लच्छीहरेण वहिओ, चन्दणहानन्दणो य सम्बुक्को सुयवेरिएण समयं करेइ खरदूसणो जुज्झं ॥४३॥ संगामम्मि सहाओ, जाव गओ लक्खणस्स पउमाभो । ताव य छलेण हरिया, जणयसुया रक्खसिन्देणं ॥४४॥ सुग्गीव- हणुव- जम्बव-विराहियाई बहू गयणगामी । रामस्स गुणासत्ता, मिलिया पुव्वं व सुकएणं ॥ ४५ ॥ रामेण रक्खसवई, जिणिऊणं आणिया तओ सीया । साएया वि य नयरी, सग्गसरिच्छा कया तेहिं ॥४६॥ परमिड्डिसंपउत्ता, हलहर- नारायणा तर्हि रज्जं । भुञ्जन्ति सुरवरा इव, सत्तसु रयणेसु साहीणा ॥४७॥ अह अन्नया कयाई, जणपरिवायाणुगेण पउमेणं । परपुरिसजणियदोसा, जणयसुया छड्डिया रणे ॥४८॥ कहिऊण य निस्सेसं, वत्तं तो नारओ सरिय सीयं । जंपइ समंसुनयणो, सव्वनरिन्दाण पच्चक्खं ॥४९॥ पउमस्स अग्गमहिसी, अट्ठण्हं महिलियासहस्साणं । रयणं व निरुवलेवा, उत्तमसम्मत्त चारित्ता ॥५०॥ आवासितैरेवं भटैस्तदावज्रजङ्घनरपतिना । भणितश्च नारदमुनिः कथय लवणाङ्कुशोत्पत्तिः ||३८|| तदा भणति नारदमुनिस्तीह कोशलायां नरवृषभः । इक्ष्वाकवंशतिलको विख्यातो दशरथो नाम ॥३९॥ चत्वारः सागरा इव तस्य सुताः शक्ति- कान्ति - बलयुक्ताः । विज्ञानज्ञानकुशला इष्वस्त्रकृतश्रमा वीराः ॥४०॥ ज्येष्ठश्च भवति पद्मोऽनुजः पुन र्लक्ष्मणस्तथा भरतः । शत्रुघ्नश्च कनिष्ठो यः शत्रुं जयति संग्रामे ॥४१॥ पालयन् पितृवचनं लक्ष्मणसहितः समं च गृहिण्या । मुक्त्वा च साकेतां दण्डारण्यं गतः पद्मः ॥४२॥ लक्ष्मीधरेण हतश्चन्द्रनखानन्दनश्च सम्बुकः । सुतवैरिणा समं करोति खरदूषणो युद्धम् ॥४३॥ संग्रामे सहायो यावद्गतो लक्ष्मणस्य पद्माभः । तावच्च च्छलेन हृता जनकसुता राक्षसेन्द्रेण ॥४४॥ सुग्रीव-हनुमज्जम्बवन्विराधितादयो बहवो गगनगामिनः । रामस्य गुणास्ता मिलिताः पूर्वं वा सुकृतेन ॥४५॥ रामेण राक्षसपतिं जित्वाऽऽनीता ततः सीता । साकेताऽपि च नगरी स्वर्गसदृशा कृता तैः ॥ ४६ ॥ परमर्द्धिसंप्रयुक्तौ हलधर-नारायणौस्तत्र राज्यम् । भुञ्जतः सुरवरा विव सप्तभी रत्नैः स्वाधीनौ ॥४७॥ अथान्यदा कदाचिज्जनपरिवादानुगेन पद्मेन । परपुरुषजनितदोषा जनकसुता त्यक्ताऽरण्ये ॥४८॥ कथयित्वा च निःशेषां वार्तां तदा नारदः स्मृत्वा सीताम् । जल्पति साश्रुनयनः सर्वनरेन्द्राणां प्रत्यक्षम् ॥४९॥ पद्मस्याग्रमहिष्यष्टानां महिलासहस्राणाम् । रत्नमिव निरुपलेपोत्तमसम्यक्त्वचारित्रा ॥५०॥ १. ० कन्तिसंजुत्ता - प्रत्य० । २. धीरा - प्रत्य० । ३. चंदपहा० मु० । ४. ०च्छा य तेहिं कया- प्रत्य० । Jain Education International For Personal & Private Use Only ६११ www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166