Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 53
________________ लवणं-ऽकुसदेसविजयपव्वं -९८/१-२४ ६०९ पिहुदेसवहे रुट्ठो, वग्घरहो नाम पत्थिवो सूरो । जुज्झन्तो च्चिय गहिओ, संगामे वज्जजङ्घेणं ॥१२॥ नाऊण य वग्घरहं, बद्धं देसं च विहयविद्धत्थं । पिहुनरवई सलेहं, पुरिसं पेसेइ मित्तस्स ॥१३॥ नाऊण य लेहत्थं, समागओ पोयणाहिवो राया । बहुसाहणो महप्पा, मित्तस्स सहायकज्जेणं ॥१४॥ ताव य पुण्डरियपुरं, तूरन्त वज्जजङ्घनरवइणा । पुरिसो उ लेहवाहो, पवेसिओ निययपुत्ताणं ॥१५॥ अह ते कुमारसीहा, आणं पिउसन्तियं पडिच्छेउं । सन्नाहसमरभेरिं, दावेन्ति य अप्पणो नयरे ॥१६॥ एत्तो पुण्डरियपुरे, जाओ कोलाहलो अइमहन्तो । बहुसुहडतूरसद्दो, वित्थरिऊणं समाढत्तो ॥१७॥ सुणिऊण असुयपुव्वं, तं सदं समरभेरिसंजणियं । किं किं ? तिऽह पासत्थे, पुच्छन्ति लव-ऽङ्कसा तुरियं ॥१८॥ सुणिऊण य सनिमित्तं, वित्तन्तं ते तहिं कुमारवरा । सन्नज्झिउं पयत्ता, गन्तुमणा समरमज्जम्मि ॥१९॥ रुब्भन्ता वि कुमारा, अहियं चिय वज्जजङ्घपुत्तेहिं । गन्तूण समाढत्ता, भणइ विदेहा य ते पुत्ते ॥२०॥ तुब्भे हि पुत्त ! बाला, न खमा जुज्झस्स ताव निमिसं पि । न य जुप्पन्तिऽह वच्छा, महइमहारहधुराधारे ॥२१॥ तेहि वि सा पडिभणिया, अम्मो ! किं भणसि दीणयं वयणं । वीरपुरिसाण भोज्जा, वसुहा किं एत्थ विद्धेहिं? ॥२२॥ एवं ताण सहावं, नाऊणं जणय नन्दिणी भणइ । पावेह पत्थिवजसं, तुब्भे इह सुहडसंगामे ॥२३॥ अह ते मज्जियजिमिया, सव्वालंकारभूसियसरीरा । सिद्धाण नमोक्कारं, काऊणं चेव जणणीए ॥२४॥ पृथुदेशवधे रुष्टो व्याघ्ररथो नाम पार्थिवः शूरः । युध्यमाने गृहीतः संग्रामे वज्रजचेन ॥१२॥ ज्ञात्वा च व्याघ्ररथं, बद्धं हेसञ्च विहतविध्वस्तम् । पृथुनरपतिः सलेखं पुरुषं प्रषयति मित्रस्य ॥१३॥ ज्ञात्वा च लेखार्थं समागत: पोतनाधिपो राजा । बहुसाधनो महात्मा मित्रस्य सहायकार्येण ॥१४॥ तावच्च पुण्डरिकपुरं त्वरन्वज्रजघनरपतिना । पुरुषस्तु लेखवाहः प्रवेशितो निजपुत्राणाम् ॥१५।। अथ ते कुमारसिंहा आज्ञां पितृसत्कां प्रतीच्छ्य । सन्नाहसमरभेरिं दापयन्ति चात्मनो नगरे ॥१६॥ इतः पुण्डरिकपुरे जातः कोलाहलोऽतिमहान् । बहुसुभटतूर्यशब्दो विस्तर्तुं समारब्धः ।।१७।। श्रुत्वाश्रुतपूर्वं तं शब्दं समरभेरिसंजनितम् । किंकिमित्यथ पार्श्वस्थान् पृच्छतो लवणाङ्कुशौ त्वरितम् ॥१८॥ श्रुत्वा च स्वनिमित्तं वृत्तान्तं तौ तत्र कुमारवरौ । सन्नह्य प्रवृत्तौ गन्तुमनसौ समरमध्ये ॥१९॥ रुद्धन्तावपि कुमारावधिकं चैव वज्रजयपुत्रैः । गन्तुं समारब्धौ भणति विदेहा च तौ पुत्रौ ॥२०॥ युवां हि पुत्र ! बालौ न क्षमौ युद्धस्य तावन्निमेषमपि । न च युज्यन्तेऽथ वत्सा महति महारथधूराधारे ॥२१॥ ताभ्यामपि सा प्रतिभणिता अम्ब ! किं भणसि दीनं वचनम् । वीरपुरुषाणां भोग्या वसुधा किमत्र वृद्धैः ? ॥२२॥ एवं तयोः स्वभावं ज्ञात्वा जनकनन्दिनी भणति । प्राप्नुत पार्थिवयशः युवामिह सुभटसंग्रामे ॥२३॥ अथ तौ मज्जितजिमितौ सर्वालङ्कारभूषितशरीरौ । सिद्धेभ्यो नमस्कारं कृत्वैव जनन्याः ॥२४॥ १. ०हा तओ पु०-प्रत्य० । २. ०यणंदणी-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166