________________
६३७
रामधम्मसवणविहाणपव्वं -१०२/६५-९० मुच्छागया विउद्धा, असिपत्तवणं तओ य संपत्ता । छिज्जन्ति आउहेहिं, उवरोवरि आवयन्तेहिं ॥७॥ छिन्नकर-चरण-जङ्घा, छिन्नभुया छिन्नकण्ण-नासोट्ठा । छिन्नसिर-तालु-नेत्ता, विभिन्नहियया महिं पडिया ॥७९॥ रज्जूहिं गलनिबद्धा, वलएऊणं च सामलिं पाव । कड्डिज्जन्ते य पुणो, कण्टयसंछिन्नभिन्नङ्गा ॥८०॥ केइत्थ कुम्भिपाए, पच्चन्ति अहोसिरा धगधगेन्ता । जन्तकरवत्तछिन्ना, अन्ने अन्नेसु खज्जन्ति ॥८१॥
असि-सत्ति-कणय-तोमर -सूल-मुसुंढीहिं भिन्नसव्वङ्गा ।
विलवन्ति धरणिपडिया, सीहसियालेहि खज्जन्ता ॥८२॥ एक्कं च तिण्णि सत्त य, दस सत्तरसं तहेव बावीसा । तेत्तीस उयहिनामा, आउं रयणप्पभादीसुं ॥८३॥ एवं अणुक्कमेणं, कालं पुढवीसु नरयमज्झगया । अणुहोन्ति महादुक्खं, निमिसं पि अलद्धसुहसाया ॥४४॥ सीउण्हछुहातण्हाइयाइं दुक्खाइं जाइ तेलोक्के । सव्वाइं ताई पावइ, जीवो नरए गरुयकम्मो ॥५॥ तम्हा इमं सुणेउं, फलं अधम्मस्स तिव्वदुक्खयरं । होह सुपसन्नहियया, जिणवरधम्मुज्जया निच्चं ॥८६॥ रयणप्पभाए भागे, उवरिल्ले भवणवासिया देवा । असुरा नाग सुवण्णा, वाउसमुद्दा दिसिकुमारा ॥८७॥ दीवा विज्जू थणिया, अग्गिकुमारा य होन्ति नायव्वा । भुञ्जन्ति विसयसोक्खं, एए देवीण मज्झगया ॥८८॥ चउसट्ठी चुलसीई, बावत्तरि तह य हवइ छन्नउई । छावत्तरि मो लक्खा , सेसाणं हवइ छण्हं पि ॥८९॥ एएसु य भवणेसु य, देवा संगीयवाइयरवेणं । निच्चं सुहियपमुइया, गयं पि कालं न याणन्ति ॥१०॥ मूगिता विबुद्धा असिपत्रवनं ततश्च संप्राप्ताः । छिद्यन्त आयुधैरुपरोपर्यापततद्भिः ॥७८।। छिन्नकरचरणजङ्वाच्छिन्नभुजाच्छिन्नकर्णनाशौष्ठाः । छिनशिरस्तालुनेत्रा विभिन्नहृदया महीं पतिताः ॥७९॥ रज्जुभिर्गलनिबद्धा वालयित्वा च शाल्मलीं पापा: । कृष्यन्ते च पुनः कण्टकसंच्छिन्नभिन्नाङ्गाः ।।८०॥ केऽत्र कुम्भिपाके पचन्त्यधोशिरसो धगधग्न्तः । यन्त्रकरपत्रच्छिन्ना अन्योन्यैः खाद्यन्ते ॥८१।। असि-शक्ति-कनक-तोमर-शूल-मुसुंढिभिभिन्नसर्वाङ्गाः । विलपन्ति धरणिपतिताः सिंहशृगालैः खाद्यमानाः ॥८२॥ एकं च त्रिणि सप्त च दश सप्तदशं तथैव द्वाविंशाति: । त्रयस्त्रिंशदुदधिनामाऽऽयू रत्नप्रभादिषु ॥८३॥ एवमनुक्रमेण कालं पृथिविषु नरकमध्यगता । अनुभवन्ति महादुःखं निमेषमप्यलब्धसुखाशयाः ॥८४|| शीतोष्णक्षुधातृष्णादीनि दुःखानि यानि त्रैलोक्ये । सर्वणि तानि प्राप्नोति जीवो नरके गुरुककर्मा ॥८५।। तस्मादिदं श्रुत्वा फलमधर्मस्य तीव्रदु:खकरम् । भवत सुप्रसन्नहृदया जिनवरधर्मोद्यता नित्यम् ॥८६॥ रत्नप्रभाया भाग उपरि भवनवासिनो देवाः । असुरा नागः सुवर्णा वायुसमुद्रा दिक्कुमाराः ॥८७|| द्वीपा विद्युत्स्तनिता अग्निकुमाराश्च भवन्ति ज्ञातव्याः । भुञ्जन्ति विषयसुखमेते देवीनां मध्यगताः ॥८८|| चतुषष्ठि श्चतुरशीति द्विसप्ततिस्तथा च भवति षण्नवति । षट्सप्तति लक्षा:शेषाणां भवति षण्णामपि ॥८९।। एतेषु च भवनेषु च देवाः संगीतवादितरवेण । नित्यं सुखितप्रमुदिता गतमपि कालं न जानन्ति ॥९०॥
१. रज्जूहि गलयबद्धा-मु० । २. ०र-मोग्गर-मुसुढीहि भि०-मु० । ३. ०यालेसु ख०-प्रत्य० । ४. निययं-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org