________________
महु-केढवउवक्खाणपव्वं - १०५/१-२४
६६५
याणि अन्नाणिय, जीवाणं परभवाणुचरियाई । निसुणिज्जन्ति नराहिव !, मुणिवरकहियाइं बहुयाई ॥ १२ ॥ तो भइ मगहराया, भयवं कह तेहिं अच्चुए कप्पे । बावीससागरठिई, भुत्ता महु-केढवेहिं पि ॥१३॥ भाइ तओ गणनाहो, वरिससहस्साणि चेव चउसट्ठी । काऊण तवं विउलं, जाया ते अच्चुए देवा ॥ १४ ॥ काले यसमाणा, अह ते महु - केढवा इहं भरहे । कण्हस्स दो वि पुत्ता, उप्पन्ना सम्ब-पज्जुण्णा ॥ १५ ॥ 'छस्समहिया उ लक्खा,' वरिसाणं अन्तरं समक्खायं । तित्थयरेहिं महायस !, भारह-रामायणाणं तु ॥ १६ ॥ पुणरवि य भणइ राया, भयवं ! कह तेहिं दुल्लहा बोही । लद्धा तवो य चिण्णो ?, एवं साहेहि मे सव्वं ॥१७॥ तो भइ इन्दभूई, सेणिय ! महु-केढवेहिं अन्नभवे । जह जिणमयम्मि बोही, लद्धा तं सुणसु एगमणो ॥ १८ ॥ इह खलु मगहाविसए, सालिग्गामो त्ति नाम विक्खाओ । सो भुञ्जइ तं कालं, राया निस्सन्दिओ नामं ॥ १९ ॥ विप्पो उ सोमदेवो, तत्थ उ परिवसइ सालिवरगामे । तस्सऽग्गिलाए पुत्ता, सिहिभूई वाउभूई य ॥२०॥ अह ते पण्डियमाणी, छक्कम्मरया तिभोगसम्मूढा । सम्मद्दंसणरहिया, जिणवरधम्मस्स पडणीया ॥२१॥ कस्सइ कालस्स तओ, विहरन्तो समणसङ्घपरिकिण्णो । अह नन्दिवद्धणमुणी, सालिग्गामं समणुपत्तो ॥२२॥ तं चेव महासमणं, उज्जाणत्थं जणो निसुणिऊणं । सालिग्गामाउ तओ, वन्दणहेडं विणिप्फिडिओ ॥२३॥ तं अग्गि-वाउभूई, दट्टु पुच्छन्ति कत्थ अइपउरो । एसो जाइ जणवओ, सबाल - वुड्ढो अइतुरन्तो ? ॥२४॥
एतानि चान्यानि च जीवानां परभवानुचरितानि । निश्रूयन्ते नराधिप ! मुनिवरकथितानि बहूनि ॥१२॥ तदा भणति मगधराजा भगवन्कथं तैरच्युते कल्पे । द्वाविंशतिसागरस्थिति र्भुक्ता मधु-कैटभ्यामपि ॥१३॥ भणति ततो गणनाथो वर्षसहस्राण्येव चतुषष्ठिः । कृत्वा तपो विपुलं जातौ तावच्युते देवौ ॥१४॥ कालेन च्युतौ सन्तावथ तौ मधुकैटभाविह भरते । कृष्णस्य द्वावपि पुत्रावुत्पन्नौ शाम्ब - प्रद्युम्नौ ॥१५॥ षट्समधिका तु लक्षा वर्षाणामन्तरं समाख्यातम् । तीर्थकरै र्महायशः ! भारत - रामायणयोस्तु ॥१६॥ पुनरपि च भणति राजा भगवन् ! कथं ताभ्यां दुर्लभा बोधिः । र्लब्धा तपश्च चीर्णम् ? एतत्कथय मे सर्वम् ॥१७॥ तदा भणतीन्द्रभूतिः श्रेणिक ! मधुकेटभाभ्यामन्यभवे । यथा जिनमते बोधि र्लब्धा तच्छुण्वेकाग्रमनाः ॥१८॥ इह खलु मगधाविषये शालिग्राम इति नाम विख्यातः । स भुनक्ति तत्कालं राजा निस्यन्दितो नाम ॥ १९॥ विप्रस्तु सोमदेवस्तत्र तु परिवसति शालिवरग्रामे । तस्याग्निलायाः पुत्रौ शिखिभूति र्वायुभूतिश्च ॥२०॥ अथ तौ पण्डितमानिनौ षट्कर्मरतौ (स्त्री) त्रिभोगसंमूढौ । सम्यग्दर्शनरहितौ जिनवरधर्मस्य प्रत्यनीकौ ॥२१॥ कस्यचित्कालस्य ततो विहरन्श्रमणसङ्घपरिकीर्णः । अथ नन्दिवर्धनमुनिः शालिग्रामं समनुप्राप्तः ॥२२॥ तमेव महाश्रमणमुद्यानस्थं जनो निश्रुत्य । शालिग्रामात्ततो वन्दनहेतुं विनिस्फिटितः ||२३|| तमग्न- वायुभूती दृष्ट्वापृच्छतः कुत्रातिप्रचूरः । एष याति जनपद: सबालवृद्धोऽतित्वरमानः ? ||२४||
१. चउसठ्ठि सहस्साई, वरिं० मु० । २. एवं मु० । ३. पडिणीया - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org