________________
पउमचरियं
६७०
तो भइ मुणी जक्खं, मरिससु दोसं इमाण विप्पाणं । मा कुणसु जीवघायं, मज्झ कए भद्द ! दीणाणं ॥७८॥ आवेसि मुवि !, एवं भणिऊण तत्थ जक्खेणं । ते बम्भणा विमुक्का, आसत्था साहवं पणया ॥ ७९ ॥ ते अग्गि- वाउभूई, वेयसुइं उज्झिऊण उवसन्ता । साहुस्स सन्नियासे, दो वि जणा सावया जाया ॥८०॥ जिणसासणाणुरत्ता, `गिहिधम्मं पालिऊण कालगया । सोहम्मकप्पवासी, दोण्णि यौं देवा समुप्पन्ना ॥८१॥ तत्तो चुया समाणा, साएयाए समुद्ददत्तस्स । सेट्ठिस्स धारिणीए, पियाए पुत्ता समुप्पन्ना ॥८२॥ नन्दण-नयणाणन्दा, पुणरवि सायारधम्मजोएणं । मरिऊण तओ जाया, देवा सोहम्मकप्पम्मि ॥८३॥ तत्थ वरविमाणे, तुडिय -ऽङ्गय-कडय - कुण्डलाहरणा । भुञ्जन्ति विसयसोक्खं, सुरवहुपरिवारिया सुइरं ॥ ८४ ॥ चइया अमरवईए, देवीए कुच्छिसंभवा जाया । ते हेमणाहपुत्ता, विणियाए सुरकुमारसमा ॥८५॥ महु-केढवा नरिन्दा, जाया तेलोक्कपायडपयावा । भुञ्जन्ति निरवसेसं, पुहई जियसत्तुसामन्ता ॥८६॥ नवरं ताण न पणमइ, भीमो गिरिसिहरदुग्गमावत्थो । उव्वासेइ य देसं, उण्णसेन्नो कयन्तसमो ॥८७॥ वडनयरसामिएणं, भीमस्स भएण वीरसेणेणं । संपेसिया य लेहा, तूरन्ता महुनरिन्दस्स ॥८८॥ सुणिऊणय हत्थं, देसविणासं तओ परमरुट्ठो । निप्फिडइ य महुराया, तस्सुवरिं साहणसमग्गो ॥ ८९ ॥ अह सो कमेण पत्तो, वडनयरं पविसिउं कयाहारो । तं वीरसेणभज्जं, चन्दाभं पेच्छइ नरिन्दो ॥९०॥
ततो भणति मुनिर्यक्षं माक्षि दोषमनयो विप्रयोः । मा कुरु जीवघातं मम कृते भद्र ! दीनयोः ॥७८॥ यदाज्ञापयसि मुनिवर ! एवं भणित्वा तत्र यक्षेण । तौ ब्राह्मणौ विमुक्तावाश्वास्तौ साधुं प्रणतौ ॥७९॥ तावग्निभूतिवायुभूती वेदश्रुतमुज्झित्वोपशान्तौ । साधोः सन्निकाशे द्वावपि जनौ श्रावकौ जातौ ॥८०॥ जिनशासनानुरक्तौ गृहस्थधर्मं पालयित्वा कालगतौ । सौधर्मकल्पवासिनौ द्वावपि च देवौ समुत्पन्नौ ॥८१॥ ततश्च्युतौ सन्तौ साकेतायां समुद्रदत्तस्य । श्रेष्ठिनो धारिण्याः प्रियायाः पुत्रौ समुत्पन्नौ ॥८२॥ नन्दन - नयनानन्दौ पुनरपि साकारधर्मयोगेन । मृत्वा ततो जातौ देवौ सौधर्मकल्पे ॥८३॥
I
तौ तत्र वरविमाने त्रुटिताङ्गदकटककुण्डलाभरणौ । भुञ्जतो विषयसुखं सुरवधुपरिवारितौ सुचिरम् ॥८४॥ च्युतावमरवत्या देव्याः कुक्षिसंभवौ जातौ । तौ हेमनाथपुत्रौ विनितायां सुरकुमारसमौ ॥८५॥ मधु-कैटभौ नरेन्द्रौ जातौ त्रैलोक्यप्रकटप्रतापौ । भुञ्जतो निरवशेषां पृथिवीं जितशत्रुसामन्तौ ॥८६॥ नवरं तयो र्न प्रणमति भीमो गिरिशिखरदुर्गमावस्थः । उद्वासयति च देशमुदीर्णसैन्यः कृतान्तसमः ||८७|| वडनगरस्वामिना भीमस्य भयेन वीरसेनेन । संप्रेषिताश्च लेखास्त्वरमाण: मधुनरेन्द्रस्य ॥८८॥ श्रुत्वा च लेखार्थं देशविनाशं ततः परमरुष्टः । निस्फिटति च मधुराजा तस्योपरि साधनसमग्रः ॥८९॥ अथ स क्रमेण प्राप्तो वडनगरं प्रविश्य कृताहारः । तां वीरसेनभार्यां चन्द्राभां पश्यति नरेन्द्रः ॥९०॥
१. हि धम्मं - प्रत्य० । २ वि प्रत्य० । ३. ०सामन्तं मु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org