________________
६५०
पउमचरियं तस्स पुरस्साहिवई, छत्तच्छाउ त्ति नाम नरवसभो । भज्जा से सिरिकन्ता, सिरि व्व सा रूवसारेणं ॥३९॥ अह अन्नया कयाई, गोटुं गच्छन्तएण जरवसभो । दिट्ठो पउमरुईणं, निच्चेट्ठो महियलत्थो सो ॥४०॥ अह सो तुरङ्गमाओ, ओयरिउं तस्स देइ कारुणिओ। पञ्चनमोक्कारमिणं, मुयइ सरीरं तओ जीवो ॥४१॥ सो तस्स पहावेणं, सिरिकन्ताए य कुच्छिसंभूओ। छत्तच्छायस्स सुओ, वसहो वसहद्धओ नामं ॥४२॥ अह सो कुमारलीलं, अणुहवमाणो गओ तमुद्देसं । जत्थ मओ जरवसभो, जाओ जाईसरो ताहे ॥४३॥ सी-उण्ह-छूहा-तण्ह-बन्धण-वहणाइयं वसहदुक्खं । सुमरड् तं च कुमारो, पञ्चनमोक्कारदायारं ॥४४॥ उप्पन्नबोहिलाभो, कारावेऊण जिणहरं तुझं । ठावेइ तत्थ बालो, णियअणुहुयचित्तियं पडयं ॥४५॥ भणइ य निययमणुस्सा, इमस्स चित्तस्स जो उ परमत्थं । जाणिहिइ निच्छएणं, तं मज्झ कहिज्जह तुरन्ता ॥४६॥ अह वन्दणाहिलासी, पउमरुई तं जिणालयं पत्तो ।अभिवन्दिऊण पेच्छइ, तं चित्तपडं विविहवण्णं ॥४७॥ जाव य निबद्धदिट्ठी, तं पउमरुई निएइ चित्तपडं । ताव पुरिसेहि गन्तुं, सिटुंचिय रायपुत्तस्स ॥४८॥ सो मत्तगयारूढो, तं जिणभवणं गओ महिड्डीओ।ओयरिय गयवराओ, पउमरुइं पणमइ पइट्ठो ॥४९॥ चलणेसु निवडमाणं, रायसुयं वारिऊण पउमरुई । साहेइ निरवसेसं, तं गोदुक्खं बहुकिलेसं ॥५०॥ तो भणइ रायपुत्तो, सो हं वसहो तुह प्पसाएणं । जाओ नरवइपुत्तो, पत्तो य महागुणं रज्जं ॥५१॥ तस्य पुरस्याधिपतिश्च्छत्रच्छाय इति नाम नरवृषभः । भार्या तस्य श्रीकान्ता श्रीरिव सा रुपसारेण ॥३९।। अथान्यदा कदाचिद्गोष्टं गच्छता जरवृषभः । दृष्ट: पद्मरुचिणा निश्चेष्टो महितलस्थः सः ॥४०॥ अथ स तुरङ्गमादवतीर्य तस्मै ददाति कारुणिकः । पञ्चनमस्कारमिदं मुञ्चति शरीरं ततो जीवः ॥४१।। स तस्य प्रभावेण श्रीकान्तायाश्च कुक्षिसंभूतः । छत्रच्छायस्य सुतो वृषभो वृषभध्वजो नाम ॥४२॥ अथ स कुमारलीलामनुभूयमानो गतस्तमुद्देशम् । यत्र मृतो जरवृषभो जातो जातिस्मरस्तदा ॥४३॥ शीतोष्णक्षुधातृषाबन्धनवधनादिकं वृषभदुःखम् । स्मरति तच्च कुमार: पञ्चनमस्कारदातारम् ॥४४॥ उत्पन्न बोधिलाभः रचयित्वा जिनगृहं तुङ्गम् । स्थापयति तत्र बालो निजानुभूतचित्रितं पटम् ॥४५॥ भणति च निजमनुष्यानेतस्य चित्रस्य यस्तु परमार्थम् । ज्ञास्यति निश्चयेन तन्मम कथयत त्वमाणः ॥४६॥ अथ वन्दनाभिलाषी पद्मरुचिस्तं जिनालयं प्राप्तः । अभिवन्द्य पश्यति तं चित्रपटं विविधवर्णम् ॥४७॥ यावच्च निबद्धदृष्टी तं पद्मरुचि:पश्यति चित्रपटम् । तावत्पुरुषै गत्वा शिष्टमेव राजपुत्रस्य ॥४८॥ स मत्तगजारुढस्तं जिनभवनं गतो महर्धिकः । अवतीर्य गजवरात्पद्मरुचिं प्रणमति प्रहष्टः ॥४९॥ चरणयो निपतन्तं राजसुतं वारयित्वा पद्मरुचिः । कथयति निरवशेषं तद्गोदुःखं बहुक्लेशम् ॥५०॥ ततो भणति राजपुत्रः सोऽहं वृषभस्तवप्रसादेन । जातो नरपितपुत्रः प्राप्तश्च महागुणं राज्यम् ॥५१॥
१. ओयरियं त०-प्रत्य० । २. निययभवचित्तियं-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org