Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 31
________________ | ९४. सीयानिव्वासणपव्वं अह सो एयट्ठमणं, काऊणं लक्खणस्स पडिहारं । पेसेइ पउमनाहो, जणवयपरिवायपरिभीओ ॥१॥ पडिहारसहिओ सो, सोमित्ती आगओ पउमनाहं । नमिऊण समब्भासे, उवविट्ठो भूमिभागम्मि ॥२॥ भूमीगोयरसुहडा खयरा सुग्गीवमाइया एत्तो । अन्ने वि जहाजोगं, आसीणा कोउहल्लेणं ॥३॥ काऊण समालावं, खणन्तरं लक्खणस्स बलदेवो। साहइ जणपरिवायं, सीयाए दोससंभूयं ॥४॥ सुणिऊण वयणमेयं, जंपइ लच्छीहरो परमरुट्ठो । मिच्छं करेमि पहई , लुयजीहं तक्खणं चेव ॥५॥ मेरुस्स चूलिया इव, निक्कम्पा सीलधारिणी सीया। लोएण निग्घिणेणं, कह परिवायरिंगणा दड्डा ? ॥६॥ लोयस्स निग्गहं सो, समुच्छहन्तो समहुरवयणेहिं । संथाविओ कणिट्ठो, रामेणं बुद्धिमन्तेणं ॥७॥ उसभ-भरहोवमेहिं, इक्खागकुलुत्तमेहिं बहवेहिं । लवणोयहिपेरन्ता भुत्ता पुहई नरिन्देहिं ॥८॥ आइच्चजसाईणं, निवईण रणे अदिन्नपिट्ठीणं । ताण जसेण तिहुयणं, अलंकियं वित्थयबलेणं ॥९॥ एयं इक्खागकुलं, ससिकरधवलं विलोयविक्खायं । मज्झ घरिणीए लक्खण !, कलङ्कियं अयसपङ्केणं ॥१०॥ ताव य किंचि उवायं, करेहि सोमित्ति ! कालपरिहीणं । जाव न वि हवइ मज्झ वि, दोसो सीयाववाएणं ॥११॥ ९४. सीतानिर्वासनपर्वम् अथ स एतदर्थमनः कृत्वा लक्ष्मणस्य प्रतिहारम् । प्रेषयति पद्मनाभो जनपदपरिवादपरिभीतः ॥१॥ प्रतिहारशब्दायितः स सौमित्रिरागत: पद्मनाभम् । नत्वा समभ्यास उपविष्टो भूमिभागे ॥२॥ भूमिगोचरसुभटाः खेचराः सुग्रीवादय इतः । अन्येऽपि यथायोगमासीनाः कौतूहलेन ॥३॥ कृत्वा समालापं क्षणान्तरं लक्ष्मणस्य बलदेवः । कथयति जनपरिवादं सीतायाः दोषसंभूतम् ॥४॥ श्रुत्वा वचनमेतज्जल्पति लक्ष्मीधरः परमरुष्टः । मिथ्यां करोमि पृथिवीं लुप्तजीह्वां तत्क्षणमेव ।।५।। मेरोश्चूलिकैव निष्कम्पा शीलधारिणी सीता । लोकेन निघृणेन कथं परिवादाग्निना दग्धा ? ॥६॥ लोकस्य निग्रहं स समुत्सहमानः समधुरवचनैः । संस्थापितः कनिष्ठो रामेण बुद्धिमता ॥७॥ ऋषभ-भरतोपमैरिक्ष्वाकुकुलोत्तमै बहूभिः । लवणोदधिपर्यन्ता भुक्ता पृथिवी नरेन्द्रैः ॥८॥ आदित्ययशसादिना नृपतिना रणे ऽदत्तपृष्टेन । तेषां यशसा त्रिभुवनमलड्कितं विस्तरबलेन ।९।। एतदिक्ष्वाककुलं शशिकरधवलं त्रिलोकविख्यातम् । मम गृहिण्या लक्ष्मण ! कलङ्कितमयश:पड्केन ॥१०॥ तावच्च किञ्चदुपायं कुरु सौमित्रे ! कालपरिहीणम् । यावन्नापि भवति ममापि दोषः सीताऽपवादेन ॥११॥ १. जंपइ जण०-प्रत्य० । २. ०ई हयजीहं तक्खणं सव्वं-प्रत्य० । ३. लुब्भवेहिं बहुएहि-प्रत्य० । ४. अदिट्ठपट्ठीणं-मु० । Jain Education Interational For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166