Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
सीयासमासासणपव्वं - ९५ / १-२५
५९७
'दीणाईण पुणो वि य, विसेसओ कलुणकारणुज्जुत्तो । पडिवक्खगयमइन्दो, सव्वकलाणं च पारगओ ॥१२॥ एयस्स अपरिमेया, देवि ! गुणा को इहं भणिउकामो । पुरिसो सयलतिहुयणे, जो वि महाबुद्धिसंपन्नो ॥१३॥ जाव य ? एसालावो, वट्टइ तावागओ नरवरिन्दो | अवयरिए करेणूए, करेड़ विणयं जहाजोग्गं ॥१४॥ तत्थ निविट्ठो जंपइ, वज्जमओ सो नरो न संदेहो । इह मोत्तुं कल्लाणि, जो जीवन्तो गओ सगिहं ॥१५॥ एत्थन्तरे पत्तो, मन्ती संथाविऊण जणयसुयं । नामेण वज्जजो, एसो पुण्डरियपुरसामी ॥१६॥ पञ्चाणुव्वयधारी, वच्छे सम्मत्तउत्तमगुणोहो । देव- गुरुपूरणयओ, साहम्मियवच्छलो वीरो ॥१७॥ एवं चिय परिकहिए, सीया तो पुच्छिया नरवईणं । साहेहि कस्स दुहिया ?, कस्स व महिला तुमं लच्छी ? ॥१८॥ जं एव पुच्छिया सा, सीया तो भणड़ दीणमुहकमला । अइदीहा मज्झ कहा, नरवइ ! निसुणेहि संखेवं ॥ १९ ॥ जयनरिन्दस्स सुया, भइहणी भामण्डलस्स सीया हं । दसरहनिवस्स सुण्हा, महिला पुण रामदेवस्स ॥२०॥ कइगइवरदाणनिहे, दाउं भरहस्स निययरज्जं ?? । अणरण्णपत्थिवसुओ, पव्वइओ जायसंवेगो ॥२१॥ रामेण लक्खणेण य, समं गया दण्डयं महारण्णं । संबुक्कवहे नराहिव, हरिया हं रक्खसिन्देणं ॥ २२ ॥ अह ते बलेण सहिया, नहेण गन्तूण राम- सुग्गीवा । लङ्कापुरीए जुज्झं, कुणन्ति समयं दहमुहेणं ॥२३॥ बहुभडजीयन्तकरे, समरे लङ्काहिवं विवाएउं । रामेण आणिया हं, निययपुरि परम विभवे ॥२४॥ दट्ठूण रामदेवं, भरहो संवेगजायसब्भावो । घेत्तूण य पव्वज्जं, सिद्धिसुहं चेव संपत्तो ॥ २५ ॥
दीनादीनां पुनरपि च विशेषतः करुणाकारणोद्यतः । प्रतिपक्षगजमृगेन्द्रः सर्वकलानां च पारगतः ॥ १२ ॥ एतस्यापरिमिता देवि ! गुणाः क इह भणितुकामः । पुरुषः सकलत्रिभुवने योऽपि महाबुद्धिसंपन्नः ॥१३॥ यावच्चैष आलापो वर्तते तावदागतो नरवरेन्द्रः । अवतीर्य करेणोः करोति विनयं यथायोग्यम् ॥१४॥ तत्र निविष्टये जल्पति वज्रमयः स नरो न संदेहः । इह मुक्त्वा कल्याणिं यो जीवन्गतः स्वगृहम् ॥ १५ ॥ अत्रान्तरे प्रोक्तो मन्त्री संस्थाप्य जनकसुताम् । नाम्ना वज्रजङ्घ एष पुण्डरिकपुरस्वामी ॥ १६ ॥ पञ्चाणुव्रतधारी वत्से ! सम्यक्त्वोत्तमगुणौधः । देवगुरुपूजनरतः साधर्मिकवत्सलो वीरः ||१७|| एवमेव परिकथिते सीता तदा पृष्टा नरपतिना । कथय कस्य दुहिता ? कस्य वा महिला त्वं लक्ष्मी ! ? ॥१८॥ एवमेव पृष्टा सा सीता तदा भणति दीनमुखकमलाम् । अतिदीर्घा मम कथा नरपति ! निश्रुणु संक्षेपम् ॥१९॥ जनकनरेन्द्रस्य सुता भगिनी भामण्डलस्य सीताऽहम् । दशरथनृपस्य श्नुषा महिला पुना रामदेवस्य ॥२०॥ कैकयीवरदाननिभेन दत्वा भरतस्य निजराज्यं सः । अनरण्यपार्थिव सुतः प्रव्रजितो जातसंवेगः ॥२१॥ रामेण लक्ष्मणेन च समं गता दण्डकं महारण्यम् । शंबुकवधे नराधिप ! हृता ऽहं राक्षसेन्द्रेण ॥२२॥ अथ ते बलेन सहिता नभसा गत्वा राम सुग्रीवाः । लङ्कापूर्यां युद्धं कुर्वन्ति समकं दशमुखेन ॥२३॥ बहुभटजीवान्तकरे समरे लङ्काधिपं विपाद्य । रामेणानीताऽहं निजपुरिं परमविभवेन ॥ २४ ॥ दृष्ट्वा रामदेवं भरतः संवेगजातसद्भावः । गृहीत्वा च प्रव्रज्यां सिद्धिसुखमेव संप्राप्तः ॥ २५ ॥
१. दीणाण पुण विसेसं अहियं चिय कल्लण० - प्रत्य० । २. केगइ० - प्रत्य० । ३. ०मविणएणं - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166