Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 39
________________ सीयानिव्वासणपव्वं - ९४ / ९० - १०८ पोण्डरियपुराहिवई, गयबन्धत्थे समागओ रणे । घेत्तूण कुञ्जरवरे निग्गच्छइ साहणसमग्गो ॥१०३॥ ताव य जे तस्स ठिया, पुरस्सरा गहियपहरणावरणा । सोऊण रुण्णसद्दं, सहसा खुभिया विचिन्तेन्ति ॥ १०४॥ गय-महिस-सरह-केसरि - वराह - रुरु- चमरसेविए रणे । का एसा अइकलुणं, रुवइ इहं दुक्खिया महिला ? ॥ १०५ ॥ किं होज्ज देवकन्ना, सुरखइसावेण महियले पडिया ? । कुसुमाउहस्स किं वा, कुविया य रई इहोइण्णा ? ॥१०६॥ एवं सवियक्कमणा, नवि ते वच्चन्ति तत्थ पुरहुत्ता । सव्वे वि भउव्विग्गा, वग्गीभूया य चिट्ठन्ति ॥ १०७॥ तत्थ वणे महयं पि बलं तं, महिलारुण्णसरं सुणिऊणं । जायभयं अइचञ्चलनेत्तं, खायजसं विमलं पि निरुद्धं ॥ १०८ ॥ ॥ इइ पउमचरिए सीयानिव्वासणविहाणं नाम चउणउयं पव्वं समत्तं ॥ पोण्डरिकपुराधिपति र्गजबन्धार्थे समागतोऽरण्ये । गृहीत्वा कुञ्जरवरान्निर्गच्छति साधनसमग्रः ॥१०३॥ तावच्च ये तस्य स्थिताः पुरःसरा गृहीतप्रहरणावरणाः । श्रुत्वा रुदनशब्दं सहसा क्षुभिता विचिन्तयन्ति ॥१०४॥ गज-महिष-शरभ-केसरि - वराह - रुरु - चमरसेविते ऽरण्ये । कैषाऽतिकरुणं रोदितीह दुःखिता महिला ? ॥१०५॥ किं भवेद्देवकन्या सुरपतिशापेन महितले पतिता ? । कुसुमायुधस्य किं वा कुपिता च रतिरिहावतीर्णा ? ॥१०६॥ एवं सविकल्पमना नापि ते गच्छन्ति तत्राभिमुखाः । सर्वेऽपि भयोद्विग्ना व्यग्रीभूताश्च तिष्ठन्ति ॥ १०७॥ तत्र वने महदपि बलं तन्महिलारुदनस्वरं श्रुत्वा । जातभयमतिचञ्चलनेत्रं ख्यातयश: संविमलमपि निरुद्धम् ॥१०८॥ ॥ इति पद्मचरिते सीतानिर्वासनविधानं नाम चतुर्नवतितमं पर्वं समाप्तम् ॥ १. रणं - प्रत्य० । २. पुरिहुत्ता - प्रत्य० । ३. महिलियरुण्णसरं निसुणेउं - मु० । Jain Education International For Personal & Private Use Only ५९५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166