Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 37
________________ ५९३ सीयानिव्वासणपव्वं-९४/६४-८९ सा एव जंपिऊणं, पडिया खरकक्करे धरणिवढे । मुच्छानिमीलियच्छी, पत्ता अइदारुणं दुक्खं ॥७७॥ दट्ठण धरणिपडियं, सीयं सेणावई विगयहासो । चिन्तेइ इहारण्णे, कल्लाणी दुक्करं जियइ ॥७८॥ धिद्धी किवा विमुक्को, पावो हं विगयलज्जमज्जाओ।जणनिन्दियमायारो, परपेसणकारओ भिच्चो ॥७९॥ नियइ च्छवज्जियस्स उ, अहियं दुक्खेक्कतग्गयमणस्स । भिच्चस्स जीवियाओ, कुक्कुरजीयं वरं हवइ ॥८०॥ परघरलद्धाहारो, साणो होऊण वसइ सच्छन्दो । भिच्चो परव्वसो पुण, विक्कियदेहो निययकालं ॥८१॥ भिच्चस्स नरवईणं, दिनाएसस्स पावनिरयस्स । न य हवइ अकरणिज्जं, निन्दियकम्मं पि जं लोए ॥८२॥ पुरिसत्तणम्मि सरिसे, जं आणा कुणइ सामिसालस्स । तं सव्वं पच्चक्खं, दीसइ य फलं अहम्मस्स ॥८३॥ धिद्धी अहो ! अकज्जं, जं पुरिसा इन्दिएसु आसत्ता। कुव्वन्तिह भिच्चत्तं, न कुणन्ति सुहालयं धम्मं ॥८४॥ एयाणि य अन्नाणि य, विलविय सेणावई तहिं रणे।मोत्तूण जणयतणयं, चलिओ साएयपुरिहत्तो ॥८५॥ सीया वि तत्थ रण्णे, सन्नं लभ्रूण दुक्खिया कलुणं । रुवइ सहावविमुक्का, निन्दन्ती चेव अप्पाणं ॥८६॥ हा पउम ! हा नरुत्तम, हा विहलियजणसुवच्छल ! गुणोह ! ।सामिय ! भउडुयाए, किं न महं दरिसणं देहि? ॥४७॥ तुह दोसस्स महाजस ! थेवस्स वि नत्थि एत्थ संबन्धो । अइदारुणाण सामिय!, मह दोसो पुव्वकम्माणं ॥४८॥ किं एत्थ कुणइ ताओ ?, किं व पई ? किं व बन्धवजणो मे? । दुक्खं अणुहवियव्वं, संपइ य उवट्ठिए कम्मे ॥८९॥ सैवं जल्पित्वा पतिता खरकर्कशे धरणिपृष्टे । मूर्छानिमिलिताक्षी प्राप्ताऽतिदारुणं दुखम् ॥७७॥ दृष्ट्वा धरणिपतितां सीतां सेनापति विगतहास्यः । चिन्तयातीहारण्ये कल्याणी दुष्करं जीवति ।।७८॥ धिग्धिक् कृपाविमुक्तः पापोऽहं विगतलज्जामर्यादः । जननिन्दिताचारः परप्रेषणकारको भृत्यः ॥७९।। निजेच्छावर्जितस्य त्वधिकं दुःखैकतद्गतमनसः । भृत्यस्य जीवितात्कुक्कुरजीवं वरं भवति ॥८०॥ परगृहलब्धाहारः श्वा भृत्वा वसति स्वच्छन्दः । भृत्यः परवशः पुन विक्रीतदेहो नित्यकालम् ॥८१॥ भृत्यस्य नरपतिना दत्तादेशस्य पापनिरतस्य । न च भवत्यकरणीयं निन्दितकर्मापि यल्लोके ॥८२॥ पुरुषत्वे सदृशे यदाज्ञा करोति स्वामिनः । तत्सर्वं प्रत्यक्षं दृश्यते च फलमधर्मस्य ॥८३॥ घिग्धिगहो ! अकार्यं यत्पुरुषा इन्द्रियेष्वासक्ताः । कुर्वन्तीह भृत्यत्वं न कुर्वन्ति सुखालयं धर्मम् ॥८४॥ एतानि चान्यानि च विलप्य सेनापतिस्तत्रारण्ये । मुक्त्वा जनकतनयां चलितः साकेतपूर्वाभिमुखः ॥८५॥ सीताऽपि च तत्रारण्ये संज्ञां लब्ध्वा दुःखिता करुणम् । रोदिति स्वभावविमुक्ता निन्दत्येवात्मानम् ॥८६॥ हा पद्म ! हा नरोत्तम ! हा विगलितजनसुवात्सल्य ! गुणौध ! । स्वामिन् ! भयोपद्रुतां किं न मां दर्शनं देहि ? ॥८७॥ तव दोषस्य महायश ! स्तोकस्यापि नास्त्यत्र सम्बन्धः । अतिदारूणानां स्वामिन् ! मम दोषः पूर्वकर्माणाम् ॥८८॥ किमत्र करोति तातः ? किं वा पतिः ? किं वा बन्धुजनो मे ? । दुःखमनुभवितव्यं संप्रति चोपस्थिते कर्मणि ॥८९॥ १. ०वाइ मुक्को-प्रत्य० । २. ०इट्ठव०-प्रत्य० । ३. कुव्वंति अभि०-प्रत्य० । ४. दुक्खे अणुहवियव्वे-मु० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166