Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 35
________________ ५९१ सीयानिव्वासणपव्वं-९४/३८-६३ उभयतडहंससारस-चक्कायरमन्तणेयपक्खिउलं । पक्खिउलजणियकलरव-समाउलाइण्णगयजूहं ॥५१॥ गयजूहसमायड्डिय-विसमसमुव्वेलकमलसंघायं । संघायजलावूरिय-निज्झरणझरन्तसद्दालं ॥५२॥ एयारिसगुणकलियं, पेच्छन्ती जणयनन्दणी गङ्गं । उत्तिण्णा वरतुरया, परकूलं चेव संपत्ता ॥५३॥ अह सो कयन्तवयणो, धीरो वि य तत्थ कायरो जाओ । धरिऊण सन्दणवरं, रुवइ तओ उच्चकण्ठेणं ॥५४॥ तं पुच्छइ वइदेही, किं रुवसि तुम इह अकज्जेणं । तेण वि सा पडिभणिया, सामिणि ! वयणं निसामेहि ॥५५॥ दित्तग्गिविससरिच्छं, दुज्जणवयणं पहू निसुणिऊणं । डोहलयनिभेण तुम, चत्ता अववायभीएणं ॥५६॥ तीए कयन्तवयणो, कहेइ नयराहिवाइयं सव्वं । दुक्खस्स य आमूलं, जणपरिवायं जहावत्तं ॥५७॥ लच्छीहरेण सामिणि !, अणुणिज्जन्तो वि राहवो अहियं । अववायपरिब्भीओ, न मुयइ एयं असग्गाहं ॥५८॥ न य माया नेव पिया, न य भाये नेव लक्खणो सरणं । तुज्झइह महारपणे, सामिणि ! मरणं तु नियमेणं ॥५९॥ सुणिऊण वयणमेयं, वज्जेण व ताडिया सिरे सीया । ओयरिय रहवराओ, सहसा ओमुच्छिया पडिया ॥६०॥ कह कह वि समासत्था, पुच्छइ सेणावई तओ सीया । साहेहि कत्थ रामो, केदूरे वा वि साएया ॥६१॥ अह भणइ कयन्तमुहो, अइदूरे कोसला पुरी देवी । अइचण्डसासणं पुण, कत्तो च्चिय पेच्छसे रामं ॥६२॥ तह वि य निब्भरनेहा, जंपइ एयाइ मज्झ वयणाई। गन्तूणं भणिय व्वो, पउमो सव्वायरेण तुमे ॥६३॥ उभयतटहंससारसचक्रवाकरममाणानेकपक्षिकुलाम् । पक्षिकुलजनितकलरवसमाकुलाकीर्णगजयूथाम् ॥५१॥ गजयूथसमाकर्षितविषमसमोद्वेलकमलसंघाताम् । संघातजलापूरितनिर्झरणझरच्छब्दवतीम् ॥५२॥ एतादृशगुणकलितां पश्यन्ती जनकनन्दनी गंगाम् । उत्तीर्णा वरतुरगात् परकुलमेव संप्राप्ता ॥५३॥ अथ स कृतान्तवदनो धीरोऽपि च तत्र कातरो जातः । धृत्वा स्यन्दनवरं रोदिति तत ऊच्चकण्ठेन ॥५४॥ तं पृच्छति वैदेही किं रोदिषि त्वमिहाकार्येण । तेनापि सा प्रतिभणिता स्वामिनि ! वचनं निशामय ॥५५॥ दिप्ताग्निविषसदृशं दुर्जनवचनं प्रभुणा निश्रुत्य । दोहदनिभेन त्वं त्यक्ताऽपवादभीतेन ॥५६॥ तस्याः कृतान्तवदनः कथयति नगराभिवादितं सर्वम् । दुःखस्य चामूलं जनपरिवादं यथावृत्तम् ॥५७॥ लक्ष्मीधरेण स्वामिनि ! अनुनयमानोऽपि राघवोऽधिकम् । अपवादपरिभीतो न मुञ्चत्येतदसदाग्रहम् ॥५८॥ न च माता नैवपिता न च भ्राता नैव लक्ष्मणः शरणम् । तवेह महारण्ये स्वामिनि ! मरणं तु नियमेन ॥५९॥ श्रुत्वा वचनमेतद्वजेणेव ताडिता शिरसि सीता । अवतीर्य रथवरात्सहसावमूच्छिता पतिता ॥६०॥ कथं कथमपि समाश्वास्ता पृच्छति सेनापतिं ततः सीता । कथय कुत्र रामः कियद्दरे वाऽपि साकेता ॥६१॥ अथ भणति कृतान्तमुखोऽतिदूरे कोशला पुरी देवी । अतिचण्डशासनं पुनः कुत एव पश्यसि रामम् ॥६२॥ तथापि च निर्भरस्नेहा जल्पति मम वचनानि । गत्वा भणितव्यः पद्मः सर्वादरेण त्वया ॥६३॥ १. ०लं सीयाए जं जहा०-मु० । २. तुझं इहं अरण्णे, सामिणि ! रण्णं तु-प्रत्य० । ३. ०यव्वो गंतुं सव्वा०-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166