Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 40
________________ ९५. सीयासमासासणपव्वं जाव य सा निययचमू, रुद्धा गङ्ग व्व पव्वयवरेणं । ताव करेणुविलग्गो, पराइओ वज्जजङ्घनिवो ॥१॥ पुच्छइ आसन्नत्थे, केणं चिय तुम्ह गइपहो रुद्धो । दीसह समाउलमणा, भयविहलविसंठुला सव्वे ? ॥२॥ जाव च्चिय उल्लावं, देन्ति नरिन्दस्स नियय चारभङ्गा । ताव य वरजुवईए, सुणइ रुवन्तीए कलुणसरं ॥३॥ सरमण्डलविन्ना ओ, भणइ निवो जा इहं रुवइ मुद्धा । सा गुव्विणी निरुत्तं, पउमस्स भवे महादेवी ॥४॥ भणिओ भिच्चेहि पहू, एव इमं जं तुमे समुल्लवियं । न कयाइ अलियवयणं, देव ! सुयं जंपमाणस्स ॥५॥ जाव य एसालावो, वट्टइ तावं नरा समणुपत्ता। पेच्छन्ति जणयतणयं, पुच्छन्ति य का तुमं भद्दे ? ॥६॥ सा पेच्छिऊण पुरिसे, बहवे सन्नद्धबद्धतोणीरे । भयविहलवेविरङ्गी, ताणाभरणं पणामेइ ॥७॥ तेहि वि सा पडिभणिया, किं अम्ह विहूसणेहि एएहि । चिट्ठन्तु तुज्झ लच्छी !, ववगयसोगा इओ होहि ॥८॥ पुणरवि भणन्ति सुन्दरि!, मोत्तुं सोगं भयं च एत्ताहे । जंपसु सुपसन्नमणा, किण्ण मुणसि नरवई एयं ॥९॥ पुण्डरियपुराहिवई, एसो इह वज्जजङ्घनरवसभो । चारित्त-नाण-दसण-बहुगुणनिलओ जिणमयंमि ॥१०॥ सङ्काइदोसरहिओ, निच्चं जिणवयणगहियपरमत्थो । परउवयारसमत्थो, सरणागयवच्छलो वीरो ॥११॥ | ९५. सीतासमाश्वासनपर्वम् । यावच्च सा निजचमू रुद्धा गङ्गेव पर्वतवरेण । तावत्करेणुविलग्नः 'परागतो वज्रजघनृपः ॥१॥ पृच्छत्यासन्नस्थान् केनैव युस्मद्गतिपथो रुद्धः । दृश्यध्वम् समाकुलमना भयविह्वलविसंस्थूलाः सर्वे ? ॥२॥ यावदेवोल्लापं ददति नरेन्द्राय निजचारभटाः । तावच्च वरयुवत्याः श्रुणोति रुदन्त्याः करुणस्वरम् ॥३॥ स्वरमण्डलविज्ञातो भणति नृपो येह रोदिति मुग्धा । सा गुर्विणी निश्चितं पद्मस्य भवेन्महादेवी ॥४॥ भणितो भृत्यैः प्रभो ! एवमिदं यत्वया समुल्लपितम् । न कदाचिदलिकवचनं देव ! श्रुतं जल्पतः ॥५॥ यावच्चैष आलापो वर्तते तावन्नराः समनुप्राप्ताः । पश्यन्ति जनकतनयां पृच्छन्ति च का त्वं भद्रे ? ॥६॥ सा दृष्ट्वा पुरुषान्बहून् सन्नद्धबद्धतोणीरान् । भयविह्वलकम्पिताङ्गी तेषामाभरणमर्पयति ॥७॥ तैरपि सा प्रतिभणिता किमस्माकं विभूषणैरेतैः । तिष्ठन्तु तव लक्ष्मी ! व्यपगतशोकेतो भव ॥८॥ पुनरपि भणन्ति सुन्दरि ! मुक्त्वा शोकं भयं चेदानीम् । जल्प सुप्रसन्नमना किन्न मुणसि नरपतिमेनम् ॥९॥ पुण्डरिकपुराधिपतिरेष इह वज्रजघनरवृषभः । चारित्र-ज्ञान-दर्शन-बहुगुणनिलयो जिनमते ॥१०॥ शड्कादिदोषरहितो नित्यं जिनवचनगृहीतपरमार्थः । परोपकारसमर्थः शरणागतवत्सलो वीरः ॥११॥ १. चारु भडा-प्रत्य० । २. महुरसरं-मु० । ३. विनाया-प्रत्य० । ४. तुमं समुल्लवसि । न-प्रत्य० । ५. पिच्छंति कयं (?अं) जलिउडा, स्नम्मि य का तुम-प्रत्य०।६. नाणाभ०-प्रत्य०। ७. तेहि सा-प्रत्य०। ८. ०गा तुम होहि-प्रत्य०। ९. पराइओ (अप.) परागतः । Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166