Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५९८
पउमचरियं सुयसोगसमावना, पव्वज्जं केगई वि घेत्तूणं । सम्माराहियचरिया, तियसविमाणुत्तमं पत्ता ॥२६॥ लोगो वि अमज्जाओ, जंपइ अलियं अवण्णवायं मे । जह रावणकयसङ्गा, पउमेण इहाणिया सीया ॥२७॥ सुणिऊण लोगवयणं, पउमेणं अयसदोसभीएणं । जिणवन्दणाभिलासी, डोहलयनिहेणऽहं भणिया ॥२८॥ मा होहि उस्सयमणा, सुन्दरि ! जिणचेइयाइ विविहाइं। वन्दावेमि सहीणो, अहिय? सुर-असुरमहियाइं ॥२९॥ गन्तण पिए ! पढम, अदावयपव्वए जिणं उसहं । वन्दामि तमे सहिओ, जस्स इहं जम्मणं नयरे ॥३०॥ अजियं सुमइमणन्तं, तहेव अहिनन्दणं इह पुरीए । जायं चिय कम्पिल्ले, विमलं धम्मं च रयणपुरे ॥३१॥ चम्पाए वासुपुज्जं, सावत्थी संभवं समुप्पन्नं । चन्दपहं चन्दपुरे, कायन्दीए कुसुमदन्तं ॥३२॥ वाणारसी सुपासं, कोसम्बीसंभवं च पउमाभं । भदिलपुरसंभूयं, सीयलसामि विगयमोहं ॥३३॥ सेयंसं सीहपुरे, मल्लिं मिहिलाए गयपुरे सन्ति । जायं कुन्थु च अरं, तत्थेव य कुञ्जरपुरंमि ॥३४॥ जायं कुसग्गनयरे, मुणिसुव्वयसामियं जियभवोहं । जस्स इह धम्मचक्कं, अज्ज वि पज्जलइ रवितेयं ॥३५॥ एयाइ जिणवराणं, जम्मट्ठाणाइ तुज्ज सिट्ठाई । पणमसु भावेण पिए !, अन्नाणि वि अइसयक राई ॥३६॥ पुष्फविमाणारूढा, मह पासत्था नहेण अमरगिरिं । गन्तण पणमस पिए !, सिद्धाययणाइ दिव्वा इं॥३७॥ कोट्टिम-अकोट्टिमाइं, जिणवरभवणाइ एत्थ पुहइयले । अहिवन्दिऊण पुणरवि, निययपुर आगमीस्सामि ॥३८॥ एक्को वि नमोक्कारो, भावेण कओ जिणिन्दचन्दाणं । मोएइ सो हु जीवं, घणपावपसङ्ग जोगाओ ॥३९॥ जं पिययमेण एवं, भणिया हं तत्थ सुमणसा जाया । अच्छामि जिणहराणं, चिन्तंती दरिसणं निच्चं ॥४०॥
सुतशोकसमापन्ना प्रव्रज्या कैकय्यपि गृहीत्वा । सम्यगाराधितचर्या त्रिदशविमानोत्तमं प्राप्ता ॥२६॥ लोकोऽप्यमर्यादो जल्पत्यलीकमवर्णवादं मे । यथा रावणकतसङगा पदमेनेहानीता सीता ॥२७॥ श्रुत्वा लोकवचनं पद्मनायशोदोषभीतेन । जिनवन्दनाभिलाषिणी दोहदनिभेनाहं भणिता ॥२८॥ मा भवोत्सकमना सन्दरि ! जिनचैत्यानि विविधानि । वन्दापयामि स्वाधीनोऽधिकं सुरासुरमहितानि ॥२९॥ गत्वा प्रिये ! प्रथममष्टापदपर्वते जिनमृषभम् । वन्दे त्वया सहितो यस्येह जन्म नगरे ॥३०॥ अजितं समतिमनन्तं तथैवाभिनन्दनमिह पर्याम । जातमेव काम्पिल्ये विमलं धर्मं च रत्नपुरे ॥३१॥ चम्पायां वासुपूज्यं श्रावस्ति संभवं समुत्पन्नम् । चन्द्रप्रभं चन्द्रपुरे काकन्द्यां कुसुमदन्तम् ॥३२॥ वाणारसीं सपार्वं कौशाम्बीसंभवं च पद्माभम् । भद्दिलपुरसंभूतं शीतलस्वामिनं विगतमोहम् ॥३३॥ श्रेयांसं सिंहपरे मल्लि मिथिलायां गजपुरे शान्तिम । जातं कंथं चारं तत्रैव च कञ्जरपरे ॥३४॥ जातं कशाग्रनगरे मनसव्रतस्वामिनं जितभवौधम । यस्येह धर्मचक्रमद्यापि प्रज्वलति रवितेजः ॥३५॥ एतानि जिनवराणां जन्मस्थानानि तव शिष्टानि । प्रणम भावेन प्रिये ! अन्यान्यप्यतिशयकराणि ॥३६ पुष्पविमानारुढा मम पार्श्वस्था नभसाऽमरगिरिम् । गत्वा प्रणम प्रिये ! सिद्धायतनानि दिव्यानि ॥३७॥ कृत्रिमाकृत्रिमानि जिनवरभवनान्यत्र पृथिवीतले । अभिवन्द्य पुनरपि निजपुरिमागमिष्यामि ॥३८॥ एकोऽपि नमस्कारो भावेन कृतो जिनेन्द्रचन्द्रेभ्यः । मोचयति स खलु जीवं घनपापप्रसङ्गयोगात् ॥३९॥ यत्प्रियतमेनैवं भणिताऽहं तत्र सुमनसा जाता । आसे जिनगृहाणां चिन्तयन्ती दर्शनं नित्यम् ॥४०॥
१. महिलाए-मु० । २. कुसुमानयरे-मु० । ३. ०कयाइं-मु० । ४. सव्वाइं-प्रत्य० । ५. आगमिस्सामि-प्रत्य० । ६. ०ङ्गजोगाणं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166