Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५९४
पउमचरियं नूणं अवण्णवयं, लोए य मए अणुट्ठियं पुव्वं । घोराडवीए मझे, पत्ता जेणेरिसं दुक्खं ॥१०॥ अहवा वि अन्नजम्मे, घेत्तूण वयं पुणो मए भग्गं । तस्सोयएण एयं, दुक्खं अइदारुणं जायं ॥११॥ अहवा पउमसरत्थं, चक्कायजुयं सुपीइसंजुत्तं । भिन्नं पावाए पुरा, तस्स फलं मे धुवं एयं ॥१२॥ किं वा वि कमलसण्डे, विओइयं हंसजुयलयं पुव्वं । अइनिग्घिणाए संपइ, तस्स फलं चेव भोत्तव्वं ॥१३॥ अहवा विमए समणा, दुगुंछिया परभवे अपुण्णाए । तस्स इमं अणुसरिसं, भुञ्जयव्वं महादुक्खं ॥१४॥ जा सयणपरियणेणं, सेविज्जन्ती सुहेण भवणत्था । सा हं सावयपउरे, चिट्ठामिह भीसणे रण्णे ॥१५॥ नाणारयणुज्जोए, पडसयपच्चत्थुए य सयणिज्जे । वीणा-वंसरवेणं, उवगिज्जन्ती सुहं सइया ॥१६॥ सा हं पुण्णस्स खए, गोमाउय-सीहभीमसद्दाले । रण्णे अच्छामि इहं, वसणमहासागरे पडिया ॥१७॥ किं वा करेमि संपइ ?, कवणं व दिसन्तरं पवज्जामि ? । चिट्ठामि कत्थ व इहं, उप्पन्ने दारुणे दुक्खे ? ॥१८॥
हा पउम ! बहुगुणायर !, हा लक्खण ! किं तुमं न संभरसि? । हा ताय ! किं न याणसि, एत्थारपणे ममं पडियं ? ॥१९॥ हा विज्जाहरपत्थिव!, भामण्डल ! पाविणी इहारण्णे।
सोयण्णवे निमग्गा, तुम पि किं मे न संभरसि ? ॥१०॥ अहवा वि इहारण्णे, निरत्थयं विलविएण एएणं । किं पुण अणुहवियव्वं, जं पुव्वकयं मए कम्मं ॥१०१॥ एवं सा जणयसुया, जावऽच्छइ ताव तं वणं पढमं । बहुसाहणो पविट्ठो, नामेणं वज्जजङ्घनिवो ॥१०२॥ नूनमवर्णवादं लोके चानुष्ठितं मया पूर्वम् । घोराटव्या मध्ये प्राप्ता येनेदृशं दुःखम् ॥१०॥ अथवाऽप्यन्यजन्मनि गृहीत्वा व्रतं पुन र्मयाभग्नम् । तस्योदयेनेतदु:खमतिदारुणं जातम् ? ॥११॥ अथवा पद्मसर:स्थं चक्रवाकयुगं सुप्रीतिसंयुक्तम् । भिन्नं पापया पुरा तस्य फलं मम ध्रुवजातम् ॥१२॥ कि वाऽपि कमलसण्डे वियोजितं हंसयुगलकं पूर्वम् । अतिनिघृणायाः संप्रति तस्य फलमेव भोक्तव्यम् ॥१३॥ अथवाऽपि मया श्रमणा जुगुप्सितः परभवेऽपुण्यया । तस्येदमनुसदृशं भोक्तव्यं महादुःखम् ॥१४॥ या स्वजनपरिजनेन सेव्यमानी सुखेन भवनस्था । साऽहं श्वापदप्रचूरे तिष्टमीह भीषणेऽरण्ये ॥९५।। नानारत्नोद्योते पटशतप्रत्यास्तृते च शयनीये । वीणा-वंशरवेणोपगीयमानी सुखं शयिता ॥९६।। साऽहं पुण्यस्य क्षये गोमायु-सिंहभीमशब्दवति । अरण्ये वसामीह व्यसनमहासागरे पतिता ॥९७|| किं वा करोमि संप्रति? कं वा दिगन्तरं प्रपद्ये? । तिष्ठामि कुत्र वेहोत्पन्ने दारुणे दुःखे? ॥९८॥ हा पद्म ! बहुगुणाकर ! हा लक्ष्मण ! किं त्वं न स्मरषि ? । हा तात ! किं न जानास्यत्रारण्ये मम पतिताम् ? ॥९९॥ हा विद्याधरपार्थिव ! भामण्डल ! पापिनीहारण्ये । शोकार्णवे निमग्ना त्वमपि कि मे न स्मरषि ? ॥१००॥ अथवापीहारण्यं निरर्थकं विलपितेनैतेन । किं पुनरनुभवितव्यं यत्पूर्वकृतं मया कर्म ॥१०१॥ एवं सा जनकसुता यावदास्ते तावत्तं वनं प्रथमम् । बहुसाधनः प्रविष्टो नाम्ना वज्रजड्यनृपः ॥१०२।।
१. अवण्णवण्णं, लो०-मु० । २. पाविणीइ दीणाए । इह रण्णवे णिमग्गं, तुम-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166