________________
५९४
पउमचरियं नूणं अवण्णवयं, लोए य मए अणुट्ठियं पुव्वं । घोराडवीए मझे, पत्ता जेणेरिसं दुक्खं ॥१०॥ अहवा वि अन्नजम्मे, घेत्तूण वयं पुणो मए भग्गं । तस्सोयएण एयं, दुक्खं अइदारुणं जायं ॥११॥ अहवा पउमसरत्थं, चक्कायजुयं सुपीइसंजुत्तं । भिन्नं पावाए पुरा, तस्स फलं मे धुवं एयं ॥१२॥ किं वा वि कमलसण्डे, विओइयं हंसजुयलयं पुव्वं । अइनिग्घिणाए संपइ, तस्स फलं चेव भोत्तव्वं ॥१३॥ अहवा विमए समणा, दुगुंछिया परभवे अपुण्णाए । तस्स इमं अणुसरिसं, भुञ्जयव्वं महादुक्खं ॥१४॥ जा सयणपरियणेणं, सेविज्जन्ती सुहेण भवणत्था । सा हं सावयपउरे, चिट्ठामिह भीसणे रण्णे ॥१५॥ नाणारयणुज्जोए, पडसयपच्चत्थुए य सयणिज्जे । वीणा-वंसरवेणं, उवगिज्जन्ती सुहं सइया ॥१६॥ सा हं पुण्णस्स खए, गोमाउय-सीहभीमसद्दाले । रण्णे अच्छामि इहं, वसणमहासागरे पडिया ॥१७॥ किं वा करेमि संपइ ?, कवणं व दिसन्तरं पवज्जामि ? । चिट्ठामि कत्थ व इहं, उप्पन्ने दारुणे दुक्खे ? ॥१८॥
हा पउम ! बहुगुणायर !, हा लक्खण ! किं तुमं न संभरसि? । हा ताय ! किं न याणसि, एत्थारपणे ममं पडियं ? ॥१९॥ हा विज्जाहरपत्थिव!, भामण्डल ! पाविणी इहारण्णे।
सोयण्णवे निमग्गा, तुम पि किं मे न संभरसि ? ॥१०॥ अहवा वि इहारण्णे, निरत्थयं विलविएण एएणं । किं पुण अणुहवियव्वं, जं पुव्वकयं मए कम्मं ॥१०१॥ एवं सा जणयसुया, जावऽच्छइ ताव तं वणं पढमं । बहुसाहणो पविट्ठो, नामेणं वज्जजङ्घनिवो ॥१०२॥ नूनमवर्णवादं लोके चानुष्ठितं मया पूर्वम् । घोराटव्या मध्ये प्राप्ता येनेदृशं दुःखम् ॥१०॥ अथवाऽप्यन्यजन्मनि गृहीत्वा व्रतं पुन र्मयाभग्नम् । तस्योदयेनेतदु:खमतिदारुणं जातम् ? ॥११॥ अथवा पद्मसर:स्थं चक्रवाकयुगं सुप्रीतिसंयुक्तम् । भिन्नं पापया पुरा तस्य फलं मम ध्रुवजातम् ॥१२॥ कि वाऽपि कमलसण्डे वियोजितं हंसयुगलकं पूर्वम् । अतिनिघृणायाः संप्रति तस्य फलमेव भोक्तव्यम् ॥१३॥ अथवाऽपि मया श्रमणा जुगुप्सितः परभवेऽपुण्यया । तस्येदमनुसदृशं भोक्तव्यं महादुःखम् ॥१४॥ या स्वजनपरिजनेन सेव्यमानी सुखेन भवनस्था । साऽहं श्वापदप्रचूरे तिष्टमीह भीषणेऽरण्ये ॥९५।। नानारत्नोद्योते पटशतप्रत्यास्तृते च शयनीये । वीणा-वंशरवेणोपगीयमानी सुखं शयिता ॥९६।। साऽहं पुण्यस्य क्षये गोमायु-सिंहभीमशब्दवति । अरण्ये वसामीह व्यसनमहासागरे पतिता ॥९७|| किं वा करोमि संप्रति? कं वा दिगन्तरं प्रपद्ये? । तिष्ठामि कुत्र वेहोत्पन्ने दारुणे दुःखे? ॥९८॥ हा पद्म ! बहुगुणाकर ! हा लक्ष्मण ! किं त्वं न स्मरषि ? । हा तात ! किं न जानास्यत्रारण्ये मम पतिताम् ? ॥९९॥ हा विद्याधरपार्थिव ! भामण्डल ! पापिनीहारण्ये । शोकार्णवे निमग्ना त्वमपि कि मे न स्मरषि ? ॥१००॥ अथवापीहारण्यं निरर्थकं विलपितेनैतेन । किं पुनरनुभवितव्यं यत्पूर्वकृतं मया कर्म ॥१०१॥ एवं सा जनकसुता यावदास्ते तावत्तं वनं प्रथमम् । बहुसाधनः प्रविष्टो नाम्ना वज्रजड्यनृपः ॥१०२।।
१. अवण्णवण्णं, लो०-मु० । २. पाविणीइ दीणाए । इह रण्णवे णिमग्गं, तुम-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org