________________
५९३
सीयानिव्वासणपव्वं-९४/६४-८९ सा एव जंपिऊणं, पडिया खरकक्करे धरणिवढे । मुच्छानिमीलियच्छी, पत्ता अइदारुणं दुक्खं ॥७७॥ दट्ठण धरणिपडियं, सीयं सेणावई विगयहासो । चिन्तेइ इहारण्णे, कल्लाणी दुक्करं जियइ ॥७८॥ धिद्धी किवा विमुक्को, पावो हं विगयलज्जमज्जाओ।जणनिन्दियमायारो, परपेसणकारओ भिच्चो ॥७९॥ नियइ च्छवज्जियस्स उ, अहियं दुक्खेक्कतग्गयमणस्स । भिच्चस्स जीवियाओ, कुक्कुरजीयं वरं हवइ ॥८०॥ परघरलद्धाहारो, साणो होऊण वसइ सच्छन्दो । भिच्चो परव्वसो पुण, विक्कियदेहो निययकालं ॥८१॥ भिच्चस्स नरवईणं, दिनाएसस्स पावनिरयस्स । न य हवइ अकरणिज्जं, निन्दियकम्मं पि जं लोए ॥८२॥ पुरिसत्तणम्मि सरिसे, जं आणा कुणइ सामिसालस्स । तं सव्वं पच्चक्खं, दीसइ य फलं अहम्मस्स ॥८३॥ धिद्धी अहो ! अकज्जं, जं पुरिसा इन्दिएसु आसत्ता। कुव्वन्तिह भिच्चत्तं, न कुणन्ति सुहालयं धम्मं ॥८४॥ एयाणि य अन्नाणि य, विलविय सेणावई तहिं रणे।मोत्तूण जणयतणयं, चलिओ साएयपुरिहत्तो ॥८५॥ सीया वि तत्थ रण्णे, सन्नं लभ्रूण दुक्खिया कलुणं । रुवइ सहावविमुक्का, निन्दन्ती चेव अप्पाणं ॥८६॥ हा पउम ! हा नरुत्तम, हा विहलियजणसुवच्छल ! गुणोह ! ।सामिय ! भउडुयाए, किं न महं दरिसणं देहि? ॥४७॥ तुह दोसस्स महाजस ! थेवस्स वि नत्थि एत्थ संबन्धो । अइदारुणाण सामिय!, मह दोसो पुव्वकम्माणं ॥४८॥ किं एत्थ कुणइ ताओ ?, किं व पई ? किं व बन्धवजणो मे? । दुक्खं अणुहवियव्वं, संपइ य उवट्ठिए कम्मे ॥८९॥ सैवं जल्पित्वा पतिता खरकर्कशे धरणिपृष्टे । मूर्छानिमिलिताक्षी प्राप्ताऽतिदारुणं दुखम् ॥७७॥ दृष्ट्वा धरणिपतितां सीतां सेनापति विगतहास्यः । चिन्तयातीहारण्ये कल्याणी दुष्करं जीवति ।।७८॥ धिग्धिक् कृपाविमुक्तः पापोऽहं विगतलज्जामर्यादः । जननिन्दिताचारः परप्रेषणकारको भृत्यः ॥७९।। निजेच्छावर्जितस्य त्वधिकं दुःखैकतद्गतमनसः । भृत्यस्य जीवितात्कुक्कुरजीवं वरं भवति ॥८०॥ परगृहलब्धाहारः श्वा भृत्वा वसति स्वच्छन्दः । भृत्यः परवशः पुन विक्रीतदेहो नित्यकालम् ॥८१॥ भृत्यस्य नरपतिना दत्तादेशस्य पापनिरतस्य । न च भवत्यकरणीयं निन्दितकर्मापि यल्लोके ॥८२॥ पुरुषत्वे सदृशे यदाज्ञा करोति स्वामिनः । तत्सर्वं प्रत्यक्षं दृश्यते च फलमधर्मस्य ॥८३॥ घिग्धिगहो ! अकार्यं यत्पुरुषा इन्द्रियेष्वासक्ताः । कुर्वन्तीह भृत्यत्वं न कुर्वन्ति सुखालयं धर्मम् ॥८४॥ एतानि चान्यानि च विलप्य सेनापतिस्तत्रारण्ये । मुक्त्वा जनकतनयां चलितः साकेतपूर्वाभिमुखः ॥८५॥ सीताऽपि च तत्रारण्ये संज्ञां लब्ध्वा दुःखिता करुणम् । रोदिति स्वभावविमुक्ता निन्दत्येवात्मानम् ॥८६॥ हा पद्म ! हा नरोत्तम ! हा विगलितजनसुवात्सल्य ! गुणौध ! । स्वामिन् ! भयोपद्रुतां किं न मां दर्शनं देहि ? ॥८७॥ तव दोषस्य महायश ! स्तोकस्यापि नास्त्यत्र सम्बन्धः । अतिदारूणानां स्वामिन् ! मम दोषः पूर्वकर्माणाम् ॥८८॥ किमत्र करोति तातः ? किं वा पतिः ? किं वा बन्धुजनो मे ? । दुःखमनुभवितव्यं संप्रति चोपस्थिते कर्मणि ॥८९॥
१. ०वाइ मुक्को-प्रत्य० । २. ०इट्ठव०-प्रत्य० । ३. कुव्वंति अभि०-प्रत्य० । ४. दुक्खे अणुहवियव्वे-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org