Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५८८
पउमचरियं अवि परिचयामि सीयं, निहोसं जइ वि सीलसंपन्नं । न य इच्छामि खणेकं, अकित्तिमलकलुसियं जीयं ॥१२॥ अह भणइ लच्छिनिलओ, नरवइ ! मा एव दुक्खिओ होहि । पिसुणवयणेण संपइ, मा चयसु महासइं सीयं ॥१३॥ लोगो कुडिलसहावो, परदोसग्गहणनिययतत्तिल्लो । अज्जवजणमच्छरिओ, दुग्गहहियओ पदुट्ठो य ॥१४॥ भणइ तओ बलदेवो, एव इमं जह तुम समुल्लवसि । किं पुण लोगविरुद्धं, अयसकलङ्कं न इच्छामि ॥१५॥ किं तस्स कीड़ इहं, समत्थरज्जेण जीविएणं वा । जस्स पवादो बहुओ, भणइ च्चिय णं सया अयसो ? ॥१६॥ किं तेण भुयबलेणं, भीयाणं जं भयं न वारेइ ? । नाणेण तेण किं वा, जेणऽप्पाणं न विन्नायं ? ॥१७॥ तावऽच्छउ जणवाओ, दोसो मह अस्थि एत्थ नियमेणं । जा परपुरिसेण हिया, निययघरं आणिया सीया ॥१८॥ पउमुज्जाणठियाए, जाइज्जन्तीए रक्खसिन्देणं । सीयाए निच्छएणं, तं चिय अणुमन्नियं वयणं ॥१९॥ एवं समाउलमणो, सेणाणीयं कयन्तवयणं सो । आणवइ गब्भिणीयं, सीयं छड्डेहि आरण्णे ॥२०॥ एव भणिए पवुत्तो, सोमित्ती राहवं कयपणामो । न य-देव ! तुज्झ जुत्तं, परिचइऊणं जणयधूयं ॥२१॥ परपुरिसदरिसणेणं, न य दोसो हवइ नाह ! जुवईणं । तम्हा देव ! पसज्जसु, मुञ्चसु एयं असग्गाहं ॥२२॥ पउमो भणइ कणिटुं, एत्तो पुरओ न किञ्चि वत्तव्वं । छड्डेमि निच्छएणं, सीयं अववायभीओ हं॥२३॥ जेठुस्स निच्छयं सो, नाऊणं लक्खणो गओ सगिहं । ताव य कयन्तवयणो', समागओ रहवरारूढो ॥२४॥ अपि परित्यजामि सीतां निर्दोषां यद्यपि शीलसंपन्नाम् । न चेच्छामि क्षणमेकमकीर्तिमलकलुषितं जीवितम् ।।१२।। अथ भणति लक्ष्मीनिलयो नरपते ! मैवं दुःखितो भव । पैशुन्यवचनेन संप्रति मा त्यज महासती सीताम् ॥१३॥ लोकः कुटिलस्वभावः परदोषग्रहणनित्यतत्परः । आर्जवजनमत्सरितो दुर्ग्रहहृदयः प्रदुष्टश्च ॥१४॥ भणति ततो बलदेव एवमिदं यथात्वं समुल्लपसि । किं पुन लॊकविरुद्धमयश:कलङ्क नेच्छामि ॥१५॥ किं तस्य क्रियत इह समस्तराज्येन जीवितेन वा । यस्य प्रवादो बहु भ्रमत्येवं सदाऽयशः ? ॥१६॥ किं तेन भुजबलेन भीतानां यद्भयं न वारयति ? । ज्ञानेन तेन किं वा येनाऽऽत्मानं न विज्ञातम् ? ||१७|| तावदस्तु जनापवादो दोषो ममास्त्यित्र नियमेन । या परपुरुषेण हृता निजगृहमानीता सीता ॥१८॥ पद्मोद्यानस्थितया याच्यमानया राक्षसेन्द्रेण । सीतया निश्चयेन तदेवानुमतं वचनम् ।।१९।। एवं समाकूलमना: सेनानिकं कृतान्तवदनं सः । आज्ञापयति गर्भद्वितीयां सीतां मुञ्चारण्ये ॥२०॥ एवं भणिते प्रोक्तः सौमित्री राघवं कृतप्रणामः । न च देव ! तव युक्तं परित्यक्तुं जनकदुहितरम् ॥२१॥ परपुरुषदर्शनेन न च दोषो भवति नाथ ! युवतीनाम् । तस्माद्देव ! प्रसद्य मुञ्चैतदसद्ग्राहम् ॥२२॥ पद्मो भणति कनिष्ठमितः पुरतः न किंचिद्वक्तव्यम् । मुञ्चामि निश्चयेन सीतामपवादभीतोऽहम् ॥२३॥ ज्येष्ठस्य निश्चयं स ज्ञात्वा लक्ष्ममो गतः स्वगृहम् । तावच्च कृतान्तवदनः समागतो रथवरारुढः ॥२४॥
१. सीयं-प्रत्य० । २. ०य तिहुयणे अयसो-मु० । ३. ०णो उच्चलिओ र०-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166