Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
जणचिंतापव्वं - ९३/१-२७
खीर-दहि-सप्पिपउरा, पवत्तिया जिणवराण अभिसेया । बहुमङ्गलोवगीया, तूररवुच्छलियजयसद्दा ॥१३॥ सीया वि य जिणपूयं करेड़ तव - नियम- संजमुज्जुत्ता । ताव य पया समत्था, पउमब्भासं समणुपत्ता ॥१४॥ जयसद्दकयारावा, पडिहारनिवेइया अह पविट्ठा | आबद्धञ्जलिमउला, पणमइ पउमं पया सव्वा ॥१५॥ अह तेण समालत्ता, मयहरया जे पयाए रामेणं । साहह आगमकज्जं, मणसंखोभं पमोत्तूणं ॥१६॥ विजओ य सूरदेवो, 'महुगन्धो पिङ्गलो य सूलधरो । तह कासवो य कालो खेमाई मयहरा एए ॥१७॥ अह ते सज्झसहियया, कम्पियचलणा न देन्ति उल्लावं । पउमस्स पभावेणं, अहोमुहा लज्जिया जाया ॥ १८ ॥ संथाविऊण पुणरवि, पुच्छइ आगमणकराणं रामो । साहह मे वीसत्था, पयहिय सव्वं भउव्वेयं ॥१९॥ एव परिपुच्छियाणं, ताणं चिय भमइ मयहरो एक्को । सामिय अभएण विणा, अम्हं वाया न निक्खमइ ॥२०॥ तो भइ पउमनाहो, न किंचि भयकारणं हवइ तुज्झं । उल्लवह सुवीसत्था, मोत्तूणंसज्झसुव्वेयं ॥२१॥ लद्धम्मितओ अभए, विजओ पत्थावियक्खरं वयणं । जंपइ कयञ्जलिवुडो, सामिय ! वयणं सुणसु अम्हं ॥ २२ ॥ सामिय ! इमो समत्थो, पुहइजणो पावमोहियमईओ । परदोसग्गहणरओ, सहाववंको य सढसीलो ॥२३॥ जंपइ पुणो पुणो च्चिय, जह सीया रक्खसाण नाहेणं । हरिऊ णं परिभुत्ता, इहाणिया तहवि रामेणं ॥२४॥ उज्जाणेसु घरेसु य, तलायवावीस जणवओ सामी । सीयाअववायकहं, मोत्तूण न जंपए अन्नं ॥२५॥ दसरहनिवस्स पुत्तो, रामो तिसमुद्दमेइणीनाहो । लङ्काहिवेण हरियं, कह पुण आणेइ जणयसुयं ? ॥२६॥ नूणं न एत्थ दोसो, परपुरिसपसत्तियाए महिलाए। जेण इमो पउमाभो, सीया धारेइ निययघरे ॥२७॥ क्षीर-दधि-सर्पिः प्रचूराः प्रवर्त्तिता जिनवराणामभिषेकाः । बहुमङ्गलोपगीतस्तूर्यरवोच्छलितजयशब्दाः ॥१३॥ सीतापि च जिनपूजां करोति तपो नियमसंयमोद्यता । तावच्च प्रजा समस्ता पद्माभ्यासं समनुप्राप्ता ॥१४॥ जयशब्दकृतारावा प्रतिहारनिवेदिताऽथ प्रविष्टा । आबद्धाञ्जलिमुकुला प्रणमति पद्मं प्रजा सर्वा ॥१५॥ अथ तेन समालप्ता महत्तरका ये प्रजाया रामेण । कथयतागमनकार्यं मनः संक्षोभं प्रमुच्य ॥१६॥ विजयश्च सूरदेवो मधुगन्धः पिङ्गलश्च शूलधरः । तथा कासवश्च कालः क्षेमादयो महत्तरा एते ॥१७॥ अथ ते साध्वसहृदया कम्पितचरणा न ददत्युल्लापम् । पद्मस्य प्रभावेनाधोमुखा लज्जिता जाताः ॥१८॥ संस्थाप्य पुनरपि पृच्छत्यागमनकारणं रामः । कथयत मे विश्वस्ताः प्रहाय सर्वं भयोद्वेगम् ॥१९॥
एवं परिपृष्टानां तेषामेव भणति महत्तर एकः । स्वामिन्नभयेन विनाऽस्माकं वाचा न निष्क्रामति ॥२०॥ तदा भणति पद्मनाभो न किंचिद्भयकारणं भवति तव । उल्लपत सुविश्वस्ता मुक्त्वा साध्वसोद्वेगम् ॥२१॥ लब्धे ततोऽभये विजयः प्रस्ताविताक्षरं वचनम् । जल्पति कृताञ्जलिपूटः स्वामिन् ! वचनं श्रुण्वस्माकम् ॥२२॥ स्वामिन्नयं समस्तः पृथिवीजन: पापमोहितमतिकः । परदोषग्रहणरतः स्वभाववक्रश्च शठशीलः ||२३|| जल्पति पुनः पुनरेव यथा सीता राक्षसानां नाथेन । हृत्वा परिभुक्तेहानीता तथापि रामेण ॥२४॥ उद्यानेषु गृहेषु च तडागवापीषु जनपदः स्वामिन् ! । सीतापवादकथां मुक्त्वा न जल्पतेऽन्यत् ॥२५॥ दशरथनृपस्य पुत्रो रामस्त्रिसमुद्रमेदिनीनाथः । लङ्काधिपेन हृतां कथं पुनरानयति जनकसुताम् ? ॥२६॥ नूनं नात्र दोषः परपुरुषप्रसक्तताया महिलायाः । येनायं पद्माभः सीतां धारयति निजगृहे ॥२७॥
१. महुमत्तो पि० - प्रत्य० । २. ०ऊण य प०- प्रत्य० ।
Jain Education International
For Personal & Private Use Only
५८५
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166