Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५८२
पउमचरियं तं भणइ पउमनाहो, किं तुज्झ अवट्ठियं पिए ! हियए। दव्वं दोहलसमए ?, तं ते संपाडयामि अहं ॥१२॥ तो सुमरिऊण जंपइ, जणयसुया जिणवरालए बहवे । इच्छामि नाह ! दटुं वन्दामिय तुह प्पसाएणं ॥१३॥ सोऊण तीए वयणं, पउमाभो भणइ तत्थ पडिहारिं । कारेहि जिणहराणं, सोहा परमेण विभवेणं ॥१४॥ सव्वो वि नायरजणो, तत्थ महिन्दोदए वरुज्जाणे । गन्तूण सविभवेणं, जिणालयाणं कुणउ पूयं ॥१५॥ सा एव भणिय सन्ती, पडिहारी किंकराण आएसं । देइ विहसन्तवयणा, तेहिं पि पडिच्छिया आणा ॥१६॥ अह तेहि पुरवरीए, घुटुंचिय सामियस्स वयणं तं । सोऊण सव्वलोओ, जिणपूयाउज्जओ जाओ ॥१७॥ एत्तो जिणभवणाइं जणेण संमज्जिओवलित्ताइं । कयवन्दणमालाइं, वरकमलसमचचियतलाई ॥१८॥ दारेसु पुण्णकलसा, परिठविया जिणहराण रयणमया । वरचित्तयम्मपउरा, पसारिया पट्टया बहवे ॥१९॥ ऊसविया धयनिवहा, रझ्याणि वियाणयाइ विविहाई । मोत्तियओऊल्लाइं, लम्बूसादरिससोहाइं ॥२०॥ पूया कया महन्ता, नाणाविहजलय-थलयकुसुमेहिं । सव्वाण जिणहराणं, अट्ठावयसिहरसरिसाणं ॥२१॥ तूराइ बहुविहाइं, पहयाइं मेहसरिसघोसाइं । गन्धव्वाणि य वहिणिा, महुरसराइं पगीयाई ॥२२॥ उवसोहिए समत्थे, उज्जाणे नन्दणोवमे रामो । पविसइ जुवइसमग्गो, इन्दो इव रिद्धिसंपन्नो ॥२३॥ नारायणो वि एवं, महिलासहिओ जणेण परिकिण्णो । तं चेव वरुज्जाणं, उवगिज्जन्तो समणुपत्तो ॥२४॥
तां भणति पद्मनाभः किं तवावस्थितं प्रिये ! हृदये । द्रव्यं दोहदसमये ? तत्ते संपादयाम्यहम् ॥१२॥ तदा स्मृत्वा जल्पति जनकसुता जिनवरालयान् बहून् । इच्छामि नाथ ! दृष्टुं वन्दे तव प्रसादेन ॥१३॥ श्रुत्वा तस्या वचनं पद्माभो भणति तत्र प्रतिहारिम् । कारयत जिनगृहाणां शोभा परमेण विभवेन ॥१४॥ सर्वोऽपि नागरजनस्तत्र महेन्द्रोदये वरोद्याने । गत्वा सविभवेन जिनालयानां करोतु पूजाम् ।।१५।। सैवं भणिता सती प्रतिहारी किङ्करेभ्य आदेशम् । ददाति विकसद्वदना तैरपि प्रतिच्छिताऽऽज्ञा ॥१६॥ अथ तैः पूरवर्यां घृष्टमेव स्वामिनो वचनं तत् । श्रुत्वा सर्वलोको जिनपूजोद्यतो जातः ॥१७॥ इतो जिनभवनानि जनेन संमर्जितोपलिप्तानि । कृतवन्दनमालानि वरकमलसमर्चिततलानि ॥१८|| द्वारेषु पूर्णकलशाः परिस्थापिता जिनगृहाणां रत्नमयाः । वरचित्रकर्मप्रचूराः प्रसारिताः पट्टका बहवः ॥१९।। उच्छ्रायिता ध्वजनिवहा रचितानि वितानकानि विविधानि । मौक्तिकावचूलानि लम्बुसकादर्शशोभानि ॥२०॥ पूजा कृता महती नानाविधजलजस्थलजकुसुमैः । सर्वेषां जिनगृहाणामष्टापदशिखरसदृशाम् ॥२१॥ तूर्याणि बहुविधानि प्रहतानि मेघसदृशघोषाणि । गान्धर्वाणि च विधिना मधुरस्वराणि प्रगीतानि ॥२२॥ उपशोभिते समस्त उद्याने नन्दनोपमे रामः । प्रविशति युवतिसमग्र इन्द्र इवर्द्धिसंपन्नः ॥२३॥ नारायणोऽप्येवं महिलासहितो जनेन परिकीर्णः । तदेव वरोद्यानमुपगीयमानः समनुप्राप्तः ।।२४।।
१. विणएणं-मु० । २. ०ण कणयमया-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166