Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतम
प्रथमप्रश्नः ॥
पृच्छा ॥
॥९॥
聯整器器染帶帶路器器蹤器器端發藥茶器密器器禁赛张继節
| (स्तः) अधुनापि तवायुवहु वर्तते, अतो यौवनवयसि किमर्थं तपः करोषि ? नानाशृङ्गाररसादियुतान् भोगान् सुक्ष्व । अधुनैवैवंविधं काञ्चनसदृशं शरीरं तपसा त्वया कथं शोष्यते ? एतन्न युक्तं, वृद्धत्वे त्वया चारित्रं ग्राह्यम्"।
तदा मुनिना प्रोक्तम्-“यदि ममायुर्दीर्घमस्ति, तदाहं बहुकालं चारित्रं पालयिष्यामि, धर्म च करिष्यामि, शरीरं | च मे तेन निर्मल भविष्यति, किं च यौवनवयो विना धर्मोऽपि न भवति, वृद्धत्वे किं स्यात् ? शरीरे १जर्जरीभूते सति क्रियातप आदि कमपि न भवति । धन्यं मम भाग्य, येन मे चास्त्रिोदयो जातः।"
एवं चतुर्भिः परीक्षाभिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवौ हृष्टौ श्रीजिनशासनस्य प्रशंसां चक्रतुः। इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता॥
अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवौ चलितौ । इतः पूर्वोक्तो जमदग्निनामा वृद्धतापसस्ताभ्यां दृष्टः । नगरलोका अपि तस्य पार्श्वे समागत्य तत्सेवां प्रत्यहं कुर्वन्ति । तस्य मस्तके महती जटा वर्तते । अथ तौ देवौ तस्य परीक्षार्थ चटक-* चटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं कृत्वा स्थितौ । चटकेन मनुष्यभाषया चटिकां प्रति कथितम्- "हे प्रिये ! अहं हिमवंतपर्वते गत्वा द्रुतमेवागमिष्यामि।" तदा चटिकयोक्तम्-"चेत्तत्रैव त्वं कयापि चटिकया सहासक्तः सन् तिष्टेस्तदाहं किं कुर्वे ? अतो भवता न तत्र गन्तव्यम् । " तत् श्रुत्वा पुनश्चटकेनोक्तम्-"चेदहं पश्चान्नागच्छामि तर्हि
१ गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति नश्यति वर्धते च बधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजना भार्या न शुश्रूषते, हा ! हा ! ! कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १॥
会柴榮帶幾號茶器茶器器螢號蒂器警器影帶柴柴幾蒸發器樂器
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141