Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम पृच्छा ॥
॥९२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लब्धम् ?” तदा ज्ञानी गुरुः कथयति - " हे मदन ! स्वया पूर्वभवे जातिमदो विहित आसीत्, पुनस्त्वया परनिन्दा करणादि पापमपि कृतमस्ति, अतः कारणान्वं गणिकापुत्रो जातोऽसि ।" तत् श्रुत्वा मदनः प्राह " हे स्वामिन्! बेधूयं मां योग्यं जानीथ तर्हि मह्यं दीक्षां यच्छत ।" तत् श्रुत्वा केवलिना ज्ञानेन तं गणिकापुत्रं योग्यं विज्ञाय तस्मै दीक्षा दत्ता । aaisa दुष्करं तपस्तप्त्वाऽऽयुः क्षयेऽनशनं गृहीत्वा शुभध्यानवशेन मोक्षे गतः ॥
॥ इति मदनब्रह्मदत्तकथा ||
-अथ त्रयस्त्रिंशत्तमप्रश्नोत्तरमाह
प्रश्नः - (अथ श्री गौतम स्वामी भव्यजनहितार्थं पृच्छति' हे कृपासिन्धो ! हे जगन्नाथ ! हे कृपालो भगवन् ! केन कर्मणा स एव जीवो दरिद्रो भवति १) ३३
उत्तरः- ( तदा कृपासागरः श्रीवीरप्रभुः कथयति - हे गौतम! )
गाथा - विणग्रहीणो चरित्तवज्जिओ, दानगुणविउत्तोय। मणमा इदंडजुत्तो, पुरिसो दरिद्दिओ होई ॥४८॥ व्याख्या:- यः पुरुषो विनयरहितस्तथा चारित्रवर्जितो नियमरहितः पुनर्दानगुणेन च रहितो भवति, तथा त्रिदण्डयुक्त इति मनसाऽऽर्त्तध्यानं १ रौद्रध्यानं च चिन्तयति, वचसा दुर्वचनं ब्रूते, कायया चापि कुबुद्धिरूपां चेष्टां यः करोति स पुरुषो मृत्वा दरिद्री भवति, निष्पुण्यकवत् ||४८ ||
१ अहीं आर्त्तध्यान, रौद्रध्यान, धर्मध्यान तथा शुक्लध्याननुं वर्णन कर.
For Private And Personal Use Only
******
त्रयत्रिंशतमप्रश्नः ॥
॥९२॥

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141