Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा ॥ ॥११५॥ चतुश्चत्वारिंशप्रश्नः। 治器接聽器器器樂器送樂器號號器樂鑑据帶端警器端器燕染器 सुपतिष्ठितनगरे चन्दननामा श्रेष्टी वर्तते । परं स भद्रकपरिणामोऽपि मिथ्यात्वी वर्तते । तस्य वाहिनी नाम्नी भार्या| स्ति । अथैकदा तस्य चन्दनस्य गृहे कोऽपि जितेन्द्रियः साधुः समागतः । तेन श्रेष्टिना तस्मै साधवे प्रासुकमुपाश्रयं दत्वा स तत्र चतुर्मासकं स्थापितः। ततोऽपौ चन्दनस्तस्य पार्श्व धर्म शणोति । धर्म च श्रुत्वा तेन जीवहिंसानियमो गृहीतो भार्यया सह । अतः कारणात्तस्य गोत्रदेव्यपि सम्यग्दृष्टिबभूव । चातुर्मासानन्तरं साधुर्विहारं कृत्वाऽन्यत्र गतः । अथ स श्रेष्टी सम्यकप्रथमव्रतं पालयति । परं तस्य पुत्रो नास्ति । तेन स चिन्तातुरस्तिष्टति । अतोऽसौ देवदेवीगोत्रजादीन पुत्रार्थमाराधयति । कुंकुमकर्पूरचन्दनपुष्पधूपदीपैश्च तान् पूजयप्ति । पुनरसौ भूमिशयनं विधत्ते । तपस्तपति । अथ क्रमेण देवता तस्मै प्रसन्नाभृत् । देव्योक्तम्-" भो चन्दन ! तवोपर्यहं तुष्टास्मि । ततस्तव मनसि यस्येच्छा भवेत्तन्मार्गय ?" तदा चन्दनेनोक्तम्-“हे मातमम पुत्रो नास्ति, अतस्त्वं पुत्रं देहि ?" तदा देव्या चिन्तितम्-"प्रथममहं तस्य धर्मपरीक्षा कृत्वा पश्चात्तस्य पुत्र यच्छामि" इति विचार्य देव्या तस्मै प्रोक्तम्-" हे श्रेष्टिन् ! यदि तव पुत्रस्येच्छा भवेत्तर्हि त्वं मे | एक जीवं हत्वा बलिं देहि ? यदि तं बलिं चेन्मह्यं न दास्यसि, तदाहं त्वां तव स्त्रियं चापि हनिष्ये ।" तदा श्रेष्टिनो|क्तम्-"भा देवि ! त्वमेवं कथं जल्पसि ? मया प्रथममेव प्राणातिपातव्रतस्य ग्रहणं कृतमस्ति, अतस्तन्नियमस्य कथम | भङ्गं करोमि ? जीवहिंसया प्राप्यमाणस्य पुत्रस्यापि मे प्रयोजन नास्ति । गृहीतं व्रतं कदाप्यहं न त्यजामि"। इत्येतस्य वचः | श्रुत्वा कुपितेव देवी खड्गमुत्पाटय तस्य भार्याया मस्तकं छेत्तुं लग्ना, तदा पूत्कुर्वती सा निजभरिं प्रति वक्ति-" हे स्वामिन् ! त्वं कदाग्रहं मुश्च ? एतस्यै देव्यै च बलिं देहि ? चेचं तस्यै बलिं न दास्यसि, तदा सा त्वामपि हनिष्यति।" एवं स्त्रिया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141