Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 126
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥११४॥ 游蹤器路端继號张器蹤器器器瓷器鉴:紧器紧器懿当 स महारौद्रपरिणामो क्षुद्रबुद्धिः पापकर्मा बभूव । लोकेभ्योऽसावधिककरान् गृणाति, नवनवकरांश्च स्थापयति । पुनरसौ लोकानामुपरि कूटकलंकान् ददाति । एवं तेन सर्वलोका निर्धनाः कृताः। ईदृग्बहुविधपापकरणतस्तस्य तस्मिन्नेव भवे कास- | ॐ चतुश्चत्वाश्वासज्वरादयः षोडश रोगाः समुद्भूताः । पश्चादा-ध्यानान्मृत्वा स प्रथमे नरके गतः। ततश्च्युत्वायं विजयराज्ञः पुत्रोऽभूत् । । रिंशप्रश्नः॥ | नपुंसको दुःखी च संजातः । अतोऽकृत्यं नैव कर्तव्यम् । ॥ इति मृगापुत्रकथा । अथ चतुश्चत्वारिंशत्तमपश्नोत्तरमाह चतुश्चत्वारिंशप्रश्न:- ( अथ प्रथमगणधरः श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे देवेन्द्रवन्ध ! हे विभो ! | केन कर्मणा स एव जीवो वेदनाविमुक्तो भवति १४४ ) उत्तर:-( तदा कृपालुभगवान् कथयति-हे गौतम !) गाथा-जो सत्तो वियाणत्तो, मोआवेइ बंधणाउ मरणाउ । कारुण्णपुण्णहियओ, नो असुहा वेयणा तस्स ॥ ५८॥ व्याख्या-यः पुरुषोऽन्यः कैश्चिन्निगडितान् शंखलाबन्धनैर्बद्धान् जीवान् बन्धनान्मरणाद्वा मोचयति, पुनर्यो दयालुर्भवति, तस्य जीवस्य कदाप्यशुमा वेदना न भवति, चन्दनश्रेष्टिपुत्रजिनदत्तवत् ।। ५८ ॥ ॥११४॥ अत्र जिनदत्तकथा 蔡懿懿馨談談蒸蒸笼蒸粥器继器錄器幾蒸蒸錦榮談論聲懿张 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141