Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 129
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥११७|| पञ्चच रिंशमश्नः। 388003888909252200028888888888280 करोति । पश्चात्स्वायुक्षिये स देवलोके देवोऽभूत् । ततश्युत्वाऽयं तव पुत्रो जिनदचाख्यो बभूव । स पूर्वभवपुण्यकरणात्सुखी नौरोगी च जातः।" इत्येवं श्रवणानन्तरं पितापुत्रयोर्जातिस्मरणं समुत्पन्नम् । तेन ताभ्यां वैराग्यतो दीक्षा ग्रहीतुं गुरवो विज्ञप्ताः । तदा गुरुभिरुक्तम्-" युवयोरद्यापि बहु भोग्यकर्म विद्यते, अतो युवां श्राद्धधर्म स्वीकुरुतम् । " अथ तौ श्राद्धधर्म प्रतिपद्य स्वगृहे समाजग्मतुः । अनेकदानपुण्यकार्याणि च कतुं लग्नौ । प्रान्ते तो महाव्रतानि गृहीत्वा देवावभूताम् । ततश्युत्वा मानुष्यभवं प्राप्य मोक्षे गतौ ।। ॥ इति जिनदत्तकथा समाप्ता ॥ अथ पञ्चचत्वारिंशत्तमप्रश्नोत्तरमाह पञ्चचत्वारिंशप्रश्न:-( अनेकलब्धिभण्डारः श्रीगौतमस्वामी पृच्छति-हे दीनबन्धो! हे करुणासागर ! हे कृपासागर ! हे प्रभो ! केन कर्मणा पञ्चेन्द्रियोऽपि जीव एकेन्द्रियो भवति ? ४५) उत्तर-(तदा दयावान् श्रीवीरप्रभुः कथयति-हे गौतम!) गाथा-जया मोहोदओ तिव्वो, अन्नाणं खु महाभयं । कोमलं वेयणिज्जं तु, (पेलवं वेयणिज्ज च,) तथा एगिदियत्तणं ॥ ५९॥ व्याख्या-यदा जीवस्य मोहनीयकर्मणस्तीवोदयो भवति, पुनरसौ ज्ञानं न जानाति, महाभयाकुलश्च भवति, १" केवलिश्रुतधर्मसंघदेवावर्णवादो दर्शनमोहस्य, कषायोदया तीव्रात्मपरिणामश्चारित्रमोहस्य आश्रवाः " इति तत्त्वार्थे । 上密聯染路路路路验際佛能带密密密密密聯晚游:游游游:器游 ॥११७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141