Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
Catalog link: https://jainqq.org/explore/020339/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥ ॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥ आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. श्री जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : १ महावीर श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249 जैन ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। अमृतं आराधना तु केन्द्र कोबा विद्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 卐 शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ श्री वर्द्धमान सत्य नीति- हर्षसूरि जेनग्रन्थमाला पुष्प नं० १८ ॥ ॐ ही अहं श्री संखेश्वर पार्श्वनाथाय नमः ॥ चान्द्रकुल तपागच्छ संविग्नशाखाग्रणी जिनागमरहस्थवेदी सुविहिताचार्य श्रीविजयहर्षसूरीश्वर पादपद्येभ्यो नमः ॥ पूर्वाचार्यप्रणीता ॥ श्री गौतमपृच्छा ॥ ॥ मूल टीका कथा टिप्पणी समेता च ॥ आचार्य श्री विजयहर्षसूरीश्वर-प्रशिष्य मुनिराजश्रीत्रैलोक्यविजय सदुपदेशेन -द्रव्यसहायक मारवाड सादडी निवासी शेठ इन्द्रचंदजी अगरचंदजी. वीर संयतः २४८३- सत्य सं. २५७) प्रत ६२५ [वि० २०१३ -सं. १९५७ : मुद्रक : पं. मफतलाल झवेरचंद गांधी, नयन प्रिंटींग प्रेस, का. २-६१ ढींकवावाडी - अहमदाबाद. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतम पृच्छा ।। ॥२॥ ****** मूलगाथा १ २ - १३ १४- १६ १८ प्रश्नविषयः मंगलाचरणादि प्रश्नमूलगाथाः केन कर्मणा जीवो नरकं याति १ स एव जीवः स्वर्गं किं याति ? ॥ अनुक्रमणिका ॥ १९-२० स एव जीव मृत्वा तिर्यक्षु किमुत्पद्यते ? स एव जीवो मनुष्यः केन कारणेन भवति ? २१-२२ स्त्री मृत्वा पुरुषः कथं भवति ? पुरुषव मृत्वा स्त्री कथं भवति ? www.kobatirth.org २३ २४ केन कर्मणा नपुंसकत्वं जायते ? केन कारणेन जीवोऽल्पायुर्भवति १ केन कर्मणा जीवो दीर्घायुर्भवति १ २६-२७ जीवः कथं अभोगी भवति ? स एव जीवः कथं भोगी भवति ? २५ प्रश्नांक १ २ ३-४ ५-६ ७ ९ १०-११ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रश्नान्तर्गतकथा पृष्टाङ्क भगवद्वाण्या अतिशयोपरि वृद्धभावाहि कायाः कथा । सुभूमचक्रवर्तिनः कथा । आनन्द श्रावकस्य कथा । अशोकदत्तकुमारस्य कथा । सागरचन्द्रकुमारस्य कथा । पद्मश्रेष्ठिपद्मिन्योः कथा । गोत्रासस्य कथा । शिवकुमार - यज्ञदत्त कथा | दामनककथा । धनसारकथा । २-५ ६-१४ १४-१८ १८-२१ २२-२५ २६-२८ २८-३० ३०-३६ ३७-४० ***** **************** अनुक्र | मणिका ॥ ॥२॥ Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥३॥ अनुक्रमणिक ॥ मूलगाथा प्रश्नविपयः २८-२९ केन कर्मणा जीवः सुभागी भवति ? जीवः केन कर्मणा दुःखी भवति ? ३०-३१ केन कर्मणा जीवो मेधावी भवति ? जीवः केन कर्मणा दुर्मेधा भवति ? ३३ जीवः कथं पण्डितो भवति ? केन कर्मणा जीवो मूको (मूर्यो) भवति ? ३५ जीवः कथं धीरो भवति ? केन कर्मणा जीवो भीरूभवति ? केन कर्मणा विद्या निष्फला भवति ? कथं विद्या सफला जायते ? ३८-३९ केन कर्मणा अर्थों विनश्यति ? केन कर्मणा अर्थों मीलति? । केन कर्मणा लक्ष्मीः स्थिरा भवति ? ४१-४२ केन कर्मणा पुत्रो न जीवति ? केन कर्मणा जीवो बहुपुत्रो भवति ? ४२-४३ केन कर्मणा जनो बधिरो भवति ? जीवः केन कर्मणा जात्यन्धो भवति ? केन कर्मणा जीवस्य भुक्तमपि न जीर्यति ? ३६ प्रश्नांक प्रश्नान्तर्गतकथा पृष्टाङ्क १२-१३ राजदेवभोजदेवयोः कथा। ४०-४३ १४-१५ सुबुद्धिकुबुद्धिकथा। ४४-४७ १६-१७ आम्रनिम्बकथा। ४८-५१ १८-१९ अभयसिंहधनसिंहयोः कथा । ५१-५५ २० त्रिदण्डिनः कथा। २१ श्रेणिकनृपकथा। ५७-६० २२-२३ सुधनमदनकथा। २४ शालिभद्रकथा । ६४-६९ २५-२६ देसलदेदयोः कथा। ७०-७४ २७-२८ द्वयोरुपरि वीरमकथा । ७४-७७ २९ रोहिणी-अशोकचन्द्रकथा । ७७-८४ 台曉榮器继聽幾號聯強器鉴號聯驗器继聯盛曉露蹤案聯聯發篮驗 ॥३॥ For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R ३. ३१ श्रीगौतमपृच्छा ॥ ॥४॥ ३२ अनुक्रमणिका। ४८ ** Po मूलगाथा प्रश्नविषयः जीवः केन कर्मणा कुष्टी भवति ? केन कर्मणा जीवः कुब्जो भवति ! केन कर्मणा जीवस्य दासत्वं भवति ? जीवः केन कर्मणा दरिद्रो भवति ? जीवः कथं महर्द्धिको भवति? केन कर्मणा जीवो रोगी भवति ? केन कर्मणा जीवो नीरोगी भवति? जीवः कथं हीनाङ्गो भवति ? केन कर्मणा जीवो मूकष्टुण्टकश्च भवति ? जीवः केन कर्मणा चरणहीनो भवति? केन कर्मणा जीवः सुरूपवान् भवति ? जीव: केन कर्मणा कुरूपो भवति? केन कर्मणा जीवो बहुवेदना” भवति ? जीवः केन कर्मणा वेदनाविमुक्तो भवति? केन कर्मणा पञ्चन्द्रियोऽपि जीव एकेन्द्रियो भवति? कथं संसारः स्थिरीभवति ? केन कर्मणा संसारो संक्षिप्तो भवति ? केन कारणेन जीवः सिद्धि प्रामोति ? शास्त्रफलम् प्रश्नांक प्रश्नान्तर्गतकथा पृष्ठात गोशलस्य कथा। धनदत्तधनथियोः कथा। ८६-८९ मदननादत्तकथा। ९०-९२ नि:पुण्यककथा। ९२-९४ ३४ पुण्यसारकथा। ९४-९७ ३५-३६ अट्टणमल्लकथा । ९८-१०० दत्तकथा। ३८-३९ अग्निशर्मकथा । १०३-१०६ कर्मणकथा। १०६-१०८ ४१-४२ जगत्सुन्दराऽसुन्दरयो कथा। १०८-११२ मृगापुत्रकथा। ११२-११४ जिनदत्तकथा। ११४-११७ मोहनलक्ष्मणवाः कथा। ११७-११९ * *** 张器樂泰张黎张张黎緊張張器蹤器器装聚游游张张张张器 ** ॥४॥ ** ४६-४७ सूरवीर कथा। ४८ अभयकुमार कथा । १२०-१२२ १२३-१२५ १२६ For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संचित जीवनमान श्रीगौतमपृच्छा । ॥३॥ 弗弟:途:整部带蒂蒂张晓強強強強強聯染染器继继带带晚晚:藥學 ॐ नमः सिद्धम् ॥ ॥ आचार्य श्री विजयमहेन्द्रसूरि-संक्षिप्त जीवनप्रभा ॥ रत्लामे नगरे स्वीकीयभवने चेनाजी भार्यादली, तत्कुक्षेरसिते शुभग्रहगते मार्गे तृतीयादिने । जन्माऽभूद्भवतां (१९५३) त्रिवाणनिधिभू-संख्यायुते वत्सरे । सर्वेषां सुखशान्तिकारणपराः प्रादुर्भवा वै सताम् ॥१॥ ज्येष्ठो बन्धु सुकेसरीमल इति, ख्यातः सदा लालनात् । तारुण्येऽकुरिते तदेव भवतां पित्रोस्तथा ह्यग्रजस्य रवर्गे गमनं ततो विवशतः पितृव्यपुत्रस्थले, चक्रुस्ते वसतिं विरक्तमनसो नाम्ना तु मिश्रीमलाः ॥२॥ श्रीदेवयोगाद्रतलामपुर्यों, गण्यप्रणीसिद्धिxमुनेर्निवासः॥ चारित्रभावः प्रकटः स्वचित्ते, जातो हि तेषामुपदेशमात्रात् ॥३॥ श्रुत्वा श्रीगणिवर्याणां चातुर्मासीस्थितिं पुनः । महेशाणाभिधे ग्रामे, ततोऽगुः सिद्धिहेतवे ॥४॥ ततस्ते गणिराजानां, यानं भृगुपुरेऽभवन् । उपधानक्रियां कृत्वाऽहमदाबादकं ययुः ।। ५॥ तस्माच्छीविजयान्तहर्षमुनिभिः सुप्रेरिता वा गताः। श्रीमन्नीतिगणिप्रसक्तमनसो ज्ञानाय तत्र स्थिताः ॥ जाता मिश्रिमलास्तदा विसपुरेऽभ्यासेन विद्यायुताः । प्रायः साधयितुमलं न विनये-नाद्यापि कि सेवया ॥६॥ x वर्तमान विजयसिद्धिसूरिजी महाराज 器带带昭帝旅器带带带带带带带带带带带带带带带带张张院 ॥३॥ For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 11811 **************************** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्माद्याताः सुमान्या हि पुनरहमदाबादपुर्यो स्वमत्या । दीक्षां तैस्तु ग्रहीता (१९६९) ग्रहरसनवभू-वैक्रमाब्दे च मार्गे ।। मासे कृष्णे चतुर्थेऽह्नि शुभसमय के हर्षसाधोः सकाशात् । साधूनां सङ्गतिर्या नहि भवति मुधा वस्तुतः स्वीकृता सा ॥७॥ पञ्चमदिवसे मार्गे मासे पक्षे सिते शुभे ॥ वत्सरे वैक्रमीये तु, (१९८६) राष्टनवभूमितं ॥ ८ ॥ शास्त्राणां ज्ञानसत्वाच्च, क्रियाकौशल्य दर्शनात् । आचार्या नीतिमूरिशा-स्तेभ्यो गणिपदं ददुः ।। ९ ।। पन्यासास्पद भूषितेन गुरुणा पात्रं समालोक्य सत् । ( १९८७ ) सप्ताष्टग्रहभूमि ने शुभकरे हर्षेण संवत्सरे || मार्गे चासितपक्ष के वसुतिथौ, वारे सिपोरे गुरौ । श्रीपन्यासपदं समर्पितमहो ! अस्मै तु शास्त्राध्वना ॥ १० ॥ सम्प्राप्य पदवीं समुन्नतयशा, भव्याञ्जनान् बोधयन् । नानादेश विहारकर्मनिपुण - स्तन्वन् प्रतिष्ठां गुरोः ॥ सिञ्चन धर्मतरुं विवेकसहितः पीयूष गिर्वारिणा । ह्येवं श्रीगुरुदेवहर्षविदुषः शिष्याग्रणीरप्यभूत ।। ११ । इत्थं काले व्यतीते (१९९९) नवनिधिनिधिभू-वत्सरे वैक्रमीये । षष्ठयां मासे च चैत्रेऽप्यधवलसहितेऽहमदाबादग्रा मे ॥ शान्तं धीरं महान्तं सरसगुणयुतं सरिवर्यः प्रहर्षः । पट्टालङ्कारयोग्यं मुनिगणवरमा चार्यवर्यं चकार ।। १२ ।। श्रीमतां हर्षवरीणां पादपङ्कजसेवकाः । अभवन्नत्र विख्याताः श्रीमन्महेन्द्रसूरयः ॥ १३ ॥ श्रीमतां शिष्यवय्र्याणां नामानीति यथाक्रमम् ।। श्रीकान्त - राजहंस - श्रीमणयः कर्मसाधकाः ॥ १४ ॥ ॥ इति शुभं भूयात् ॥ For Private And Personal Use Only *************** संक्षिप्त जीवनप्रभा 11811 Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परमपूज्य संविमशाखाग्रणी सुविहिताचार्य श्रीमद्विजय हर्षसूरीश्वरजी महाराज ॥ गुरुस्तुतिः॥ बाल्ये येन कृतारिषटकविजये-नासाद्य दीक्षां गुरोः । पार्श्व मूरिविभूषणस्य वसता शास्त्राब्धिरूल्लवितः। नीतेः पट्टविभूषकोजलकरः मरीश चूडामणेः । सोऽयं ज्ञान तपोनिधिर्विजयतां श्री हर्षमूरीश्वरः ॥ १ ॥ For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 興南 1508 www.kobatirth.org 1288888888888888888888888 श्री श्रेष्ठवर्य केसरीमल इंदरचंदजी जन्म वि. सं. १९८२ ना भादवा वदी ११ स्वर्गगमन वि.सं. २००४ ना भादरवा सुद १३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir संक्षिप्त जीवन रेखा श्री गौतमपृच्छा । ॥५॥ 免柴夢慈:张婆婆:张部染部落染染整密塞蒂蒂洛蒂密港參參參密 श्रीयुत् श्रेष्ठिवर्य केसरीमलजीनी संक्षिप्त जीवनरेखा जैनधर्मना प्रभाव, प्रचार अने टकावमां मरुधरभूमिनो मोटो फाळो छे. मारवाडमां करोडो रुपीयानी सखावतो करनार राणकपुर जेवा मंदिरोना बंधावनार धरणाशाह जेवा श्रेष्टिओ जन्म्या छे. अने वादिदेवसूरि जेवा समथ आचार्योनं जन्मस्थान मारवाड रघु छे. पू. मुनिसुंदरसरि, पू. आचार्य आणंदविमलसरि, पू. आचार्यहीरमूरि, पू. आचार्य विजयसेनमूरि विगेरेए आ भूमिमा केटलाए चातुर्मास कर्यां छे. आ मारवाडमा १४४४ थांभलानुं नलिनीगुल्मविमानने अनुसरतुं भव्य तीर्थ छे, आ तीर्थनी नजदीक सादडी ए जैनपुरी छे जे धर्मना हरेक कार्यमां मोखरे हमेशा रहेतुं आव्यु छे. आ शहेरमा गोत्र हडंडिया राठोडना कुलमां पिता शेठ इंदरचंदजी अने माता कंकुबाइने त्यां पुत्ररत्ननो जन्म वि.सं. १९८२ ना भादरवा वदी ११ ना दीवसे थयो हतो. मातपिताए पुत्रनुं नाम केसरीमल पाडयु. केसरीमल बचपणथी सुशील, सदाचारी अने मातापिता प्रत्ये अति आदरवाळो हतो. व्यवहारिक अभ्यास उपरांत केसरीमले पंचप्रतिक्रमण, जीवविचार अने नवतत्वनो अभ्यास कर्यो हतो. केसरीमल 華张帶跳跳验验器张密密染染带染染染整密密柴柴聯晚說第 For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खुत्र लाडेकोडे उछर्यो हतो. तेमने टीपुबाइ, पानीबाइ, शान्तीबाई, अते लीलावतीबाई आ चार बहेनो हती. केसरीमल १६-१७ वर्षना थया त्यां तो तेमणे मुंबई शान्ताक्रुझ खाते आवेली पोतानी पेढीनो कारभार संभाळी लीधो अने चार वर्षमा पोतानी बुद्धि अने भाग्य प्रमाणे सारं द्रव्य पण उपार्जन कर्यु. वि. सं. २००३ मां तेमनी २१ वर्षनी उंमरे सादडी गामना वतनी शेठश्री नथमलजीनी सुपुत्री सुलक्षणा शांतिबाई साथै तेमना लय थयां. भाविना गर्भनी थोडीज कोइने खबर छे के कालनुं भावि केनुं तोळाई रधुं छे. अने शुं बनवानुं छे. शरीर नीरोगी e. धर्मप्रेम अने नीतिमत्ता जीवनमां हती. कोइ उपद्रव न हतो. छतां अचानक केसरीमल मांदा पडथा अने वि. सं. २००४ ना भादवा सुद १३ ना दीवसे उगती युवानीमां मृत्यु पाम्या. शान्तिवाह उपर आफतनो डुंगर उतरी पडथो. पण धर्ममय जीवनने समजेल होवाथी तेमणे कर्मसत्ता आगळ माणसनुं शुं गजुं तेम मानी संतोष मान्यो. आ गौतमपृच्छा ग्रंथ शांतिबाइए पोताना पतिना स्मरणार्थे छपावी श्री श्रमण संघने अर्पण करेल . एज. प्रकाशक For Private And Personal Use Only *********** संक्षिप्त जीवन रेखा | ६॥ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ************* www.kobatirth.org ॥ श्री वीतरागाय नमः । ॥ श्री गौतमपृच्छा ॥ ॥ मूल टीका कथा टिप्पणी समेता च ॥ Acharya Shri Kailassagarsuri Gyanmandir वीरं जिनं प्रणम्यादौ, बालानां सुखबोधिकां । श्रीमद्गौतमपृच्छायाः कुर्वेऽहं वृत्तिमद्भुताम् ॥१॥ नमिण तित्थनाहं, जाणतो तह य गोयमो भयवं । अबुहाण बोहणत्थं, धम्माधम्मं फलं पुच्छे ॥१॥" व्याख्या:- नत्वा तीर्थनाथं, जानन् तथा गौतमो भगवान् । अबुधानां बोधनार्थ, धर्माधर्मफल पप्रच्छ । १ ॥ गाथा: - भयवं सुच्चिय नरयं (१) सुच्चिय जीवो पयाइ पुण सग्गं (२) । सुच्चिय किं तिरिए (३), सुच्चिय किं माणुसो होइ (४) ॥ २ ॥ व्याख्या:- हे भगवन् ! स एव जीवश्च्युत्वा नरकं याति ? स एव जीवः पुनः स्वर्गं किं याति ? स एव जोवस्तिकिमुत्पद्यते ? स एव जीवो मनुष्यः किं भवति १ ॥ २ ॥ गाथा: - सुच्चिय जीवो पुरिसो (५), सुच्चिय इत्थी (६) नपुंसओ (७) होइ । अप्पाउ (८) दीहाउ (९), होइ अभोगी (१०) सभोगी (११) य ॥ ३ ॥ For Private And Personal Use Only ******** ****** 11211 Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥२॥ प्रश्नमूलगाथा॥ 號號號號號號幾號號號號號聯號號聯聯懿榮路際聯密聯發 व्याख्याः -स एव जीवः पुरुषः, स एव जीवः स्त्री, स एव जीवो नपुंसको भवति, तथा स एवाऽल्पायुर्दीर्घायुरभोगी सभोगी च भवति ॥ ३॥ गाथा:-केण व सुहवो (१२) होह, केण व कम्मेण दहवो (१३) होइ । केण व मेहाजुत्तो (१४) दुम्मेहो (१५) कहं नरो होई ॥४॥ व्याख्याः -हे भगवन् ! केन कर्मणा स सुभागी भवति ? वा केन कर्मणा दुर्भागी भवति ? केन कर्मणा बुद्धिमान् भवति ? कथं च स नरो दुर्मेधा भवति ॥४॥ गाथा:-कह पंडिओ (१६) अ पुरिसो, केण व कम्मेण होइ मुक्खत्तं (१७)। कह धीरू (१८) कह भीरू (१९), कह विज्जा निष्फला (२०) सफला (२१) ॥५॥ व्याख्या:-हे भगवन् ! पुरुषः कथं पण्डितो भवति ? केन कर्मणा वा तस्य मूर्खत्वं भवति ? कथं स धीरो भवेत् ? कथं च स भीरुभवेत् ? कथं तस्य विद्या निष्फला भवति ? कथं च तस्य सफला विद्या जायते ? ॥५॥ गाथा:-केण विणस्सइ अत्थो (२२). कह वा मिलइ (२३) कह थिरो (२४) होइ । पुत्तो केण न जीवइ (२५) बहुपुत्तो (२६) केण वा बहिरो (२७)॥६॥ व्याख्याः -केन कर्मणार्थो विनश्यति ? कथं वा स मिलति ? कथं च स्थिरो भवति ? केन कर्मणा पुत्रो न जीवति ? केन कर्मणा वा जनो बधिरो भवति ? ॥६॥ 聯強強聯染器端端藤樂器帶遊樂晚聯強器弊端端論帶路路 For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥३॥ |प्रश्नमूलगाथाः॥ ___गाथा:-जचंधो (२८) केण नरो, केण व भुत्तं (२९) न जिज्जइ नरस्स । केण व कुट्ठी (३०) कुज्जो (३१), कम्मेण य केण दासत्तं (३२) ॥७॥ व्याख्या:-हे भगवन् ! केन कर्मणा नरो जात्यन्धो भवति? वा केन कर्मणा तस्य भुक्तमपि न जीयति ? केन कर्मणा वा कुष्ठी कुब्जश्च स भवति ? केन कर्मणा च तस्य दासत्वं भवति ॥७॥ गाथा:-केण दरिदो (३३) पुरिसो, केण कम्मेण ईसरो (३४) होह । केण य रोगी (३५) जायह, रोगविहणो (३५) हवइ केण? ॥८॥ व्याख्या:-केन कर्मणा पुरुषो दरिद्रो भवति ? केन कर्मणा चेश्वरो भवति ? केन च कर्मणा रोगी भवति ? केन कर्मणा च रोगरहितो भवति ? ॥८॥ गाथा:-कह हीणांगो (३७), मूओ (३८), केण व कम्मेण टुंटओ (३९) पंगू (४०)। केण सुरूवो (४१) जायइ, रूवविहणो (४२) हवह केण? ॥९॥ ___व्याख्याः -हे भगवन् ! पुरुषो हीनाङ्गो मूकश्च कथं भवति ? वा केन कर्मणा ढुंटकश्चरणहीनश्च भवति? केन कर्मणा च स सुरूपो जायते ? रूपविहीनचापि केन कर्मणा भवति ? ॥९॥ | गाथाः-केणवि बहुवेअणत्तो (४३), केण व कम्मेण वेयणविमुक्को (४४) । पंचिंदिओवि (४५) होइ, केणवि एगिदिओ (४६) होइ ॥१०॥ 路路路路端跟聽器梁端带筛聽器幾號號继聪聪號號號號路路路 For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 11811 মু www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्याः - हे भगवन् ! केन कर्मणा प्राणी बहुवेदनार्तो भवति ? वा केन कर्मणा वेदनाविमुक्तो भवति : केन कर्मणा पञ्चेन्द्रियो भवति ? केन च कर्मणा स एकेन्द्रियो भवति ॥ १० ॥ गाथाः - संसारोवि कह थीरो (४७), केणवि कम्मेण होइ संखित्तो (४८) । कह संसारं तरिडं, सिद्धिपुरं पावइ पुरिसो (४९) ॥ ११ ॥ व्याख्याः - हे भगवन् ! कथं संसारः स्थिरीभवति ? केन कर्मणा च स संसारः संक्षिप्तो भवति ? तथा पुरुषः संसारसागरं तरित्वा कथं सिद्धिपुरीं प्राप्नोति ? ॥ ११ ॥ गाथाः - सव्वजगजीवबंधव, सव्वन्नू सव्वदंसि मुणिंद । सव्ववच्छल भयवं कस्स य कम्मस्स फलमेयं ॥ १२ ॥ व्याख्या:- हे सर्वजगज्जीवबंधव ! हे सर्वज्ञ ! हे सर्वदर्शिन् ! हे मुनीन्द्र ! हे सर्ववत्सल । हे भगवन् ! कस्य कर्मस्यैतत्फलं तत्कथयत ? ॥१२॥ गाथा: - एवं पुट्ठो भयवं, तियसिंदनरिंदनमिगपयकमलो । अह साहिउं पयत्तो, वीरो महुराइ वाणी ॥१३॥ व्याख्या:- एवम् - अमुना प्रकारेण पृष्टः सन् भगवान् महावीरो मधुरवाण्या कथयितुं प्रवृत्तः । किं विशिष्टो वीरः १ त्रिदशेन्द्रनरेन्द्रनमितपदकमलः ||१३|| For Private And Personal Use Only ********************************** प्रश्नमूल गाथा: " 11811 Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 11411 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभवद्वाण्या महानतिशयः, अतः श्रोतुः कष्टं न भवति । क्षुत्तृट् च न लगति । तत्र दृष्टान्तमाहएकस्मिन् ग्रामे एको वणिग् वसति । तस्य गृहे एका वृद्धा कर्मकरा भारवाहिका वर्तते । सैकदा वने समित्काष्टभारमाहर्तुं गता । मध्याहूने क्षुत्पीडिता इन्धनं गृहीत्वा तस्य गृहे समागता । श्रेष्टिना सा दृष्टा, पृष्टा च " इन्धनं स्तोकं कथमानीतं ? पुनरपि त्वं वने याहि, पश्चादागत्य भोक्तव्यम् । " तदा सा वृद्धा क्षुत्पीडिता वने गता, पुनवेन्धनं गृहीत्वा शिरस्युत्पाटय चलिता । मार्गे चरणस्खलनत एकमिन्धनं पतितं, तदा सा तद् ग्रहीतुं नम्रीभूता । इतस्तस्मिन् वने श्रीवीरः समवसृतः सन् देशनां ददाति भव्यानामग्रे तृतीयप्रहरे । तदा तया वृद्धया सा जिनवाणी श्रुता । तद्विमहात्म्यतस्तस्याः क्षुद् गता दडपि गता । तद्गिरास्वादनतस्तत्रैव सा स्थिता । तदा गौतमस्तां तत्रैव तथावस्थां स्थितां वा श्रवीरं प्रति कथयति - " हे भगवन् ! इयं वृद्धा कथमत्रैवैवं स्थितास्ति । " तदा भगवता प्रोक्तम् - " भो गौतम ! अद्वाणप्रभात इयं स्थिताऽस्ति " । ततः श्रीवीरमुखात् सर्वैरपि तस्या वृत्तान्तः श्रुतः । तदा ते चिन्तयितुं लग्ना 'अहो वीतरागवाण्या महानतिशयो वर्तते ' । अथ देशनानन्तरं सा गृहे समागता, तदा श्रेष्ठिनोक्तम् - " त्वं कथं शीघ्रं नायाता ? " तयोक्तम् - " भो श्रेष्टिन् ! मयाजिनवाणी बने श्रुता, तद्रसेन च मदीया क्षुत्तृषा च प्रशान्ता तेन कारणेन चाहं शीघ्रं नायाता " । पश्चात्तया श्री जिनधर्मोपरि भावः समुत्पादितः, तेन च सा सुखिनी जाता । अत एव धर्मेच्छुभिर्जिनवाणी श्रोतव्या || अथ श्रीमहावीरस्वामी पूर्वोक्ताऽष्टचत्वारिंशत्प्रश्नानामुत्तराणि श्री गौतम गणधरं प्रति कथयति । तत्र प्रथमप्रश्नः यथा For Private And Personal Use Only **************** प्रथममश्नः ॥ ५॥ Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** श्री गौतमपृच्छा । ॥६॥ प्रथमप्रश्नः ॥ प्रथमप्रश्न:-(श्री गौतमस्वामी पृच्छति-हे प्रभो ! हे कृपासिन्धो ! हे करुणासागर ! हे जनवत्सल !) केन कर्मणा | जीवो इनरकं याति १ (१) उत्तर:-तस्योत्तरं श्रीमहावीरप्रभुः त्रिभिर्गाथाभिराहजो घायइ सत्ताई, अलियं जपेड़ परधनं हरइ । परदारं चिय वच्चइ, बहुपावपरिग्गहासत्तो ॥१४॥ चंडो माणी कुद्धो,२ मायावी निठुरो खरो पावो। पिसुणो संगहसीलो, साहणं निंदओ अहम्मो॥१५॥ आलप्पालपयंपी, सुदुहबुद्धी य जो कयग्धो य । बहुदुक्खसोगपउरो, मरिउ नरयंमि सो याइ ॥१६॥ १ पञ्चेन्द्रियप्राणिवधकः, बह्वारम्भी, निरनुग्रही, मांसभोजी, स्थिरवैरवान् , रौद्रध्यानी, मिथ्यावी, अनन्तानुबन्धिकषायवान् , कृष्णनीलकापोतलेश्यायुक्तोऽवशेन्द्रियः, मुहुर्मैथुनसेवी मृत्वा नरकं याति । "बवारम्भपरिग्रहत्वं च नारकायुषः" इति तत्त्वार्थे (अ०६ सू०१६)। २ क्रोधः-यो मित्रं मधुनो विकारकरणे संत्राससम्पादने, सर्पस्य प्रतिबिम्ब द्रङ्गदहने सप्तार्चिषः सोदरः । चैतन्यस्य निषूदने विषतरोः सब्रह्मचारिश्चिरं, स क्रोधः कुशलाभिलाषकुशलैः निर्मूलमुन्मूल्यताम् ।। १॥" अहीं क्रोध उपर चंडदाचार्यनु तथा चंडकौशिकनु दृष्टान्त जाणवु. ____ मानः--" यस्मादाविर्भवति विततिर्दुस्तरापनदीनाम् , यस्मिन् शिष्यभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूम्यया कोधदावं, तं मानादि परिहर दुरारोहमौचित्यवृत्तेः ॥२॥" अहीं रावणर्नु दृष्टान्त जाणवू. माया:-" कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्यां, कुगतियुवतिमालां मोहमातङ्गशाला । शमकमलहिमानों दुर्यशो राजधानी 器蒂蒂蹄继端端端继路帶幾號张器端遊遊樂器錄:张验器整器器 889% ॥६॥ For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥७॥ प्रथम-. प्रश्न : ॥ 張泰謙器器张张张张张张继器獸狀张张张张:张张张派 व्याख्याः -यो जीवः सच्चान् मारयति, पुनरसत्यवचनं वदति (बूते), पुनरदत्तं वस्तु यो गृहणाति, पुनः परदारेषु गमनं करोति, पुर्नबहुं परिग्रहं मेलयति, पुनर्यश्चण्डो भयंकरो मानी अहंकारी युद्धो मायावी निष्ठुरः खरः कठोरचित्तः पापी पिशुनः सङ्ग्रहशीलः साधूनां निन्दकः, अधर्मी, असम्बद्धवचनमजल्पका, दुष्टबुद्धिः, च पुनर्यः कृतनो भवति स बहुदुःखशोकपरोऽत्यन्तं दुःखी सन् मृत्वा नरकं याति यथा अष्टमश्चक्रवर्ती सुभूमो महापापतः सप्तमं नरकं गतः ॥३॥ तस्य सम्बन्धमाह-- बसन्तपुरसमीपे एक वनं वर्तते । तत्र वनाश्रमे जमदग्निस्तापसः तपः करोति । स सर्वत्र जनपदेषु प्रसिद्धोऽभूत् । इतो देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राद्धधर्मों जिनभक्तिवचनरक्ता, द्वितीयश्च धन्वन्तरिनामा देवो व्यसनशतसहायां दूरतो मुञ्च मायाम् । ३ ॥" अहीं मल्लीनाथ तीर्थकरनुं दृष्टान्त जाणवू. लोभः-ये दुर्गामटवीमटन्ति विकट क्रान्ति देशान्तरं, गाहन्ते गहनसमुदमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पति गजघटासंघदृदुःसंचरम्, सर्पन्ति प्रधनं धनान्धितधियः तल्लोभविस्फूर्जितम् ॥ ४ ॥ अहीं मम्मण शेठनु दृष्यन्त जाणवु. १ अहीं सात नरकोर्नु वर्णन करवं. अष्टौ नरकद्वाराणि, प्रथम रात्रिभोजनम् । घुतमांसं सुरा वेश्या, आखेटं चोरो परखश्चन ॥१॥ पुत्रमांसं वरं भुक्तं, न तु कन्दस्य भक्षणम् । भक्षणानरकं गच्छेत् , वर्जनात्स्वर्गमाप्नुयात् ॥२॥ अहीं २२ अभक्ष्य तथा ३२ अनन्तकायर्नु वर्णन करवू. 继带晓:聯發继號:聯參:瑞榮號蹄等盛器鉴密聯盛曉柴晓晓继發 ॥७॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्नः । ॥८॥ महाशवधर्मी तापसद्धि(र्षि)भक्तश्च । द्वावपि तावात्मीयं धर्म प्रशंसतः। एकेनोक्तम्-"श्रीजैनसदृशः कोऽपि धर्मों नास्ति'। श्री गौतम- द्वितीयेन चोक्तम्-"शेवधर्मसदृशोऽन्यो धर्मों न"। द्वावपि वादं कुर्वन्तौ स्वस्वधर्मपरीक्षार्थं मनुष्यलोके समागतो। पृच्छा ॥ ___अथ जैनधर्मिणा वैश्वानरदेवेनोक्तम्-"जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्तव्या, शिवधर्म|| मध्ये च यः पुरातनस्तापसस्तस्य परीक्षा कर्तव्या"। इतो मिथिलानगर्याः पद्मरथो राजा राज्यं त्यक्त्वा चम्पानगाँ श्रीवासुपूज्यस्य द्वादशमतीर्थकरस्य पार्श्व दीक्षां गृहीतवान् । तं पद्मरथं नवीनं साधुं दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षां कर्तुं प्रवृत्तौ । नानाप्रकाराणि मिष्टभक्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च-"भो साधो! गृहाणेमानि?" तानि दृष्ट्वा क्षुधा तृषा पीडितोऽपि साधुरग्राह्याणि ज्ञात्वा न गृहीतवान् । एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता। अथ द्वितीयां परीक्षां कुरुतः । एकस्मिन् ग्राममार्गे ताभ्यां कण्टकाः कर्कराश्च विकुर्विताः, द्वितीयमार्गे च मण्डुक्यो विकुर्विताः । स साधुमहानुभावो जीवदयापालनार्थ तं मण्डुकीसत्कं मार्ग त्यक्त्वा सकण्टकमार्गे याति । तैः कण्टकैश्च तस्य महोपसर्गो जातः । पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान परिभ्रष्टः । अथ तौ तस्य तृतीयां परीक्षां कुरुतः। ताभ्यां दिव्यमायया मनोहररूपलावण्योपेताः स्त्रियो विकुर्विताः । ताः स्त्रियस्तस्य साधोरग्रे नानापकाराणि नृत्यादीनि हावभावान् भोगप्रार्थनादीनि च कुर्वन्ति, तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितम् । पुनस्ताभ्यां नैमित्तिकरूपं विधाय तस्मै साधवे प्रोक्तम्-“ भो साधो ! आवां ज्ञानिनौ नैमित्तिको स्वः 強強強強聯聯號號號強強強聯號樂器樂樂樂器等器端端端整器器 For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतम प्रथमप्रश्नः ॥ पृच्छा ॥ ॥९॥ 聯整器器染帶帶路器器蹤器器端發藥茶器密器器禁赛张继節 | (स्तः) अधुनापि तवायुवहु वर्तते, अतो यौवनवयसि किमर्थं तपः करोषि ? नानाशृङ्गाररसादियुतान् भोगान् सुक्ष्व । अधुनैवैवंविधं काञ्चनसदृशं शरीरं तपसा त्वया कथं शोष्यते ? एतन्न युक्तं, वृद्धत्वे त्वया चारित्रं ग्राह्यम्"। तदा मुनिना प्रोक्तम्-“यदि ममायुर्दीर्घमस्ति, तदाहं बहुकालं चारित्रं पालयिष्यामि, धर्म च करिष्यामि, शरीरं | च मे तेन निर्मल भविष्यति, किं च यौवनवयो विना धर्मोऽपि न भवति, वृद्धत्वे किं स्यात् ? शरीरे १जर्जरीभूते सति क्रियातप आदि कमपि न भवति । धन्यं मम भाग्य, येन मे चास्त्रिोदयो जातः।" एवं चतुर्भिः परीक्षाभिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवौ हृष्टौ श्रीजिनशासनस्य प्रशंसां चक्रतुः। इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता॥ अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवौ चलितौ । इतः पूर्वोक्तो जमदग्निनामा वृद्धतापसस्ताभ्यां दृष्टः । नगरलोका अपि तस्य पार्श्वे समागत्य तत्सेवां प्रत्यहं कुर्वन्ति । तस्य मस्तके महती जटा वर्तते । अथ तौ देवौ तस्य परीक्षार्थ चटक-* चटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं कृत्वा स्थितौ । चटकेन मनुष्यभाषया चटिकां प्रति कथितम्- "हे प्रिये ! अहं हिमवंतपर्वते गत्वा द्रुतमेवागमिष्यामि।" तदा चटिकयोक्तम्-"चेत्तत्रैव त्वं कयापि चटिकया सहासक्तः सन् तिष्टेस्तदाहं किं कुर्वे ? अतो भवता न तत्र गन्तव्यम् । " तत् श्रुत्वा पुनश्चटकेनोक्तम्-"चेदहं पश्चान्नागच्छामि तर्हि १ गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति नश्यति वर्धते च बधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजना भार्या न शुश्रूषते, हा ! हा ! ! कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १॥ 会柴榮帶幾號茶器茶器器螢號蒂器警器影帶柴柴幾蒸發器樂器 For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * 1888 श्री गौतमपृच्छा ॥ ॥१०॥ प्रथमप्रश्न:॥ TREE स्त्रीहत्या-गोहत्यादिपातकं मेऽस्तु, तथैव कृतघ्नविश्वासघातकपरनिन्दकानार या गतिर्भवेत् सा मे गतिरस्तु ।” चटिकयोक्तम्-"एतत्किञ्चिदप्यहं न मन्ये, परं त्वं मयोक्तमेकं शपथं कुरु यथा मम पत्ययो भवेत् ।" चटकेनोक्तम्-'कथय । तयोक्तम्- "चेत्त्वं पश्चान्नायासि तदाऽस्य महर्षेः पापं ते भवतु, इति शपथं कृत्वा त्वं याहि । " तत् श्रुत्वा जमदग्निः क्रुद्धः सन् स्वकूर्चमध्यात्तच्चटकचटिकायुग्ममाकृष्य करे च कृत्वोवाच-" अरे चटिके ! मया कि पापं कृतं ? तद्वद ।" चटिकयोक्तम्- "हे ऋषे ! त्वमात्मनः शास्त्र विचारय ? उक्तं च-'अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धमै समाचरेत् ॥१॥' तेन अपुत्रस्य गृहं शून्यमित्यादि । अतः कारणाद् भो मुने ! त्वं क्रोधं संवर स्वगृहं च याहि । " ऋपिणापि तद्वचो मानितम् । १ परकी निंदा जो करै, कूडा वदे आल | मरम प्रकाशे परतणा, तेथी भलो चंडाल ॥ १॥ निदा मारी जो करै, मित्र हमारा सोय । बिन साबू बिन पानिये, मैल हमारा धोय ॥२॥ २ विश्वामित्रपराशरप्रभूतयो वाताम्बुपर्णाशनाः, तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः, तेषां इन्द्रियनिग्रहो यदि भवेत् विन्ध्यस्तरेत् सागरे ॥१॥ कामेन विजितो ब्रह्मा, कामेन विजितो हरिः । कामेन विजितः शम्भुः, शक्रः कामेन निर्जितः ॥२॥ भिक्षाशनं तदपि नीरसमेकवार, शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं च जीर्णशतखण्डमयी च कन्था, हा हा तथापि विषया न परित्यजन्ति ॥३॥ वेश्या रागवती सदा तदनुगा षड्भी रसर्भोजन, शुभ्रं धाम मनोहरं वपुरहो नब्यो वयःसंगमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलिभद्रं मुनिम् ॥४॥ SEARNERB N A ॥१०॥ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा ।। ॥११॥ प्रथमप्रश्नः ॥ 杂染部举染带染染強部落部落染染器密继染染能染務:染:器懿 अथ स जमदग्निस्तापसो गृहे गत्वा बहुपुत्रीपितुः क्रोष्टिकनगराधिपतेर्जितशत्रोनृपस्य पार्श्व समागत्यैको कन्यां ययाच। एवं तं तापस चलचित्तं तपोव्रताच भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः। अथ तापसयाचनानन्तरं राज्ञोक्तम्-" मम पुत्रीशतं वर्तते, तन्मध्याद्या त्वां वाञ्छत तां गृहाण ।" तदा स ऋषिनृपस्यान्तःपुरे गतः। तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलं असंस्कृतदेहं मलिनाङ्गोपाङ्गं च दृष्ट्वा तं प्रति थूत्कृतं चक्रः । तदा कुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः । पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादाङ्गणे रममाणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदर्य तेनोक्तम्-"त्वं मां वाञ्छसि ?" इत्युक्त्वा तस्या हस्ते बीजपूरकफलं दत्वा तामुत्पाटय स चलितः। शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता। पश्चात्तेनर्षिणा नृपविनयातुष्टेन तपःप्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः कृताः । एवं तेन स्वकीयं सर्वमपि तयो निष्फलीकृतम् । अथ तेन सा कन्या निजाश्रमे स्थापिता यौवनं प्राप्ता च परिणीता । 'रेणुका' इति तस्या अभिधानं जातम् । तया सह स विषयसुखानि भुनक्ति । अथैकदा ऋतुकालसमये तस्यै जमदग्निनोक्तम्-“हे पिये! अद्याहं त्वां प्रत्येक वस्तु साधयित्वा दास्यामि, येन तव पुत्रोत्पत्तिभविष्यति ।" तदा रेणुकयोक्तम्-" हे स्वामिन् । युष्माभिमन्त्रैर्द्व वस्तुनी साधयितव्ये, यथैकेन वस्तुना क्षत्रियः पुत्रो द्वितीयेन च ब्राह्मणः पुत्रो मे भवेत् ।" तापसेनापि तथा कृतम् । तद्वस्तुद्वयं च रेणुकाग्रे मुक्तम् । अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, तत्पभावतश्च तस्या महाशूरो महाप्रतापी च पुत्रोऽभूत् । अपरं चौषधं हस्तिनागपुरे स्वभगिन्य प्रेषितं, तया च तद्भक्षितम् , तत्पभावेण च तस्या अपि कृत(कीर्ति)वीर्यनामा पुत्रो जातः । 染染器继器發端鄉發發器夢夢發器婆婆發蒸發器瓷器瓷器器築 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥१२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नाश्रमे समागतः । रामेण तस्य परिचर्या कृता । ततो जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता । तेनापि सा साधिता, तत्प्रभावाच्च तस्याग्रे कोऽपि परश्वादिशस्त्रधारी स्थातुं न शक्नोति । कदा सा रेणुका निजभगिन्या मिलनार्थं हस्तिनागपुरेऽनन्तवीर्यराज्ञो गृहे समागता । तां मनोज्ञरूपां दृष्ट्वाऽनन्तa: कामविहलो जातः । क्रमेण परस्परप्रीत्युद्भावतोऽनन्तवीर्येण सा भुक्ता । ततश्च जातगर्भाया रेणुकायास्तत्रैवैकः पुत्रो जातः! अथान्यदा तत्पुत्रता रेणुका जमदग्रिना स्वाश्रमे समानीता । एतदकार्यतो जातक्रोधेन रामेणानन्तवीर्यः परशुना हतः। तद् ज्ञात्वाऽनन्तवीर्यपुत्रकीर्तिवीर्येण पितुर्वैरात्तदाश्रमे आगत्य जमदग्निर्हतः । तदा क्रुद्धेन परशुरामेण कीर्तिवीर्यै हत्वा हस्तिनागपुरस्य राज्यं गृहीतम् । इतः कीर्तिवीर्यस्य सगर्भा वनिता भयभीता ततो निर्गत्य वने तापसानामाश्रमे गता । तापसैरपि सा भूमिगृहे स्थापिता । तत्र तस्याश्चतुर्दशस्वप्न सूचितः सुभूमनामा पुत्रो जातः । अथ परशुरामेण भ्रान्त्वा भ्रान्त्वा परशुप्रभावेण क्षत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां हंष्ट्राभिश्च स्थाल एको भृत्वा स्थापितः । कदा परशुरामेण नैमित्तिकः पृष्टो-" यन्मम मरणं कस्य हस्ताद्भविष्यति " इति । तदा नैमित्तिकेनोक्तम् - " यस्य far दंष्ट्राः क्षरेयीरूपा भविष्यन्ति, यश्च तां क्षैरेयीं भोक्ष्यते स पुरुषस्तव हन्ता भविष्यति " इति । तदा परशुरामेण तं शत्रु ं ज्ञातुमेका सत्रशाला स्थापिता, मुक्तश्च तत्र स क्षत्रियदंष्ट्राभृतः स्थालः सिंहासनोपरि । For Private And Personal Use Only ***** प्रथम प्रश्नः ॥ ॥१२॥ Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥१३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्वतवासिमेघनादनामविद्याधरेणैको नैमित्तिकः पृष्टो " यन्मम पुत्र्याः को बरो भविष्यति ?” नैमित्तिकेनोक्तम्- " सुभूमनामा चक्री तव सुताया वरो भविष्यति ।" तदा तेन विद्याधरेण सुभ्रमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता । तया सह सुखानि भुञ्जानः स तत्रैव भूमिगृहे तिष्टति । अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्टा - " हे मातः ! पृथ्वी किमेतावत्प्रमाणैव वर्त्तते ?" तदा मात्रोक्तम् - " पुत्र ! आवां तु शत्रुभयतोऽस्मिन् तापसाश्रमे भूमिगृहमध्ये एव तिष्टावः । परशुरामेण तव पितरं हत्वा हस्तिनागपुरराज्यं गृहीतमस्ति" इत्यादि वृत्तान्तं श्रुत्वा सुभूमः क्रुद्धः सन् भूमिगृहान्निःसृत्य निजश्वशुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां समागतः । तत्र च तस्य दृष्टिपातात्तदंष्ट्रा भृतः स्थालः क्षैरेयीभृतः सञ्जातः । सुभूमेन सा सर्वापि क्षैरेयी भक्षिता । तद् ज्ञात्वा परशुरामेण चिन्तितं - नूनं मम हन्ताऽयमेव । ततः परशुरामस्याज्ञया तत्सेवकास्तं हन्तुं समागताः परं मेघनाद विद्याधरेण ते सर्वेऽपि पराजिताः । तद् वृत्तान्तं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः । परं तत्र सुभूमं दृष्ट्वा स प्रतापरहितो जातः । इतः सुभूमेन तं स्थालमुत्पाटय परशुरामं प्रति क्षिप्तः । तत्क्षणं चक्ररूपीभूतः स स्थालः परशुरामस्य मस्तकमलुनात् । एवं सुभूमश्चक्री जातः । ततो वैरं स्मृत्वा तेनैकविंशतिवारान्निर्ब्राह्मणी पृथ्वी कृता । चक्रादिरत्नबलेन तेन षट्खण्डानि साधितानि, तथापि तस्य लोभोदधिः १ परां वृद्धिं प्राप । ततोऽसौ धातकीखण्डस्य भरत क्षेत्र साधनार्थं लवण समुद्र मध्ये १ अहीं लोभादि कषायोनुं वर्णन कखुं. " न श्वेताम्बरवे न दिगम्बरत्वे, न च तत्त्ववादे न तर्कवादे । न नैयायिके न मीमांसके च, कषायमुक्तिरेव किल मुक्तिः ॥ १ ॥ " For Private And Personal Use Only प्रथमप्रश्नः ॥ ॥१३॥ Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥१४॥ प्रथमप्रश्न: ॥ सहस्रदेवाधिष्ठितचर्मरत्नोपर्यारुह्य ससैन्यः पस्थितः। इतः समुद्रमध्ये मार्गे चर्माधिष्ठायकानां मध्यादेकेन देवेन चिन्तितम् -"अहं श्रान्तोऽस्ति, अपरे च नवशतनवनवति देवा विद्यन्ते, ततोऽहं क्षणमेतच्चक्ररत्नं त्यक्त्वा विश्राम लभेषम्" इति विचिन्त्य तेन तन्मुक्तम् । भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्भतः। ततस्ते सर्वेऽपि चर्मरत्नं त्यक्त्रा दूरीभूताः । तेन ससैन्यः सुभूमः समुद्रमध्ये पतित्वा मृतः, लोभार्तध्यानवशाच्च सप्तमं नरकं गतः॥ इति बृहत्खरतरगच्छे पाठकश्रीसुमतिहंसशिष्यैर्वाचनाचार्यमतिवईनगणिभिः कृता सुभूमचक्रवर्तिनः कथा समाप्ता।। ॥समाप्तः प्रथमोऽयं प्रश्नः॥(१) द्वितीयप्रश्न:- (गौतमस्वामी भव्यजनहिताय द्वितीयं प्रश्नं पृच्छति, यथा-" हे भगवन् । हे दयानिधे । हे क्षमासागर ! स एव जीवः स्वर्ग किं याति?" २) उत्तरः- भगवान् द्वितीयप्रश्नस्योत्तरं कथयति, यथा गाथा तवसंयमदाणरओ, पइओ भहओ किवालू य। गुरुवयणरो निच्च, मरिसं देवेसु सो जायइ ॥१८॥ 雖然继继聯密聯端器跳跳跳器端游游遊樂器遊遊樂器遊樂端 ॥१४॥ For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180-ER द्वितीयप्रश्नः ॥ श्रीगौतमपृच्छा ॥ ॥१५॥ *** * 端端器樂器樂器瓷器器鑑鑑鑑聽器端發藥器端端聚端懿器踏幾 व्याख्या हे गौतम ! यः पुमान् श्तपसि संयमे २दाने च रक्तो भवति, पुनः प्रकृत्या भद्रका पुनर्यः कृपालु, पुनर्गुरुवचने यो नित्यं रक्तः, स जीवो मृत्वा नित्यं देवेषत्पद्यते ॥१८॥ (रत्नत्रयाराधकः, मृत्युकाले पद्मपीतलेश्यापरिणामवान् , बालतपस्वी, अव्यक्तसामायिकवान् मृत्वा देवेषूत्पद्यते । "सरागसंयमसंयमासंयमाकामनिर्जराबालतपसि देवस्य" इति तत्त्वार्थे अध्या० ६ सू० २०) यथा आनन्दश्रावकः, तस्य कथा चेत्थं, तथा हिवाणिज्यनामे जितशत्रुराजा राज्यं करोति, तत्रानन्दनामा एको गृहस्थो वसति । तस्य शिवानन्देति स्त्री घर्तते । तस्य | १ स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चन्दनैरिन्धनाद्यैः, सौवर्गलागलायैः विलिखति वसुधा अर्कतूलस्य हेतोः । धित्वा कर्पूरखंडान् वृत्तिमिह कुरुते कोद्रबाणां समंतात् , प्राप्येमां कर्मभूमिं न चरति सततं यस्तपो मन्दभाग्यः ॥१॥ २ आनन्दाश्रूणि रोमाञ्चो बहुमानं प्रियं वचः । कि चानुमोदना पात्रदानभूषणपञ्चकं ॥१॥ क्षितिगतमिब वटबीजं, पात्रगतं दानमल्पमपि काले । फलति छायाविभवं वहुभृतशरीरभृताम् ॥२॥ चन्दनबालानुं दृष्टान्त ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । | यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥३॥ पश्य दानस्य माहात्म्य, सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषी, मित्रतां याति तत्क्षणात् ॥४॥ पुत्रादपि प्रियतरं खलु तेन दानं, मन्ये पशोरपि विवेकविवर्जितस्य । दत्तं खले तु निखिलं खलु येन दुग्धं, नित्यं ददाति महिषी ससुतापि पश्य ॥५॥ सुपात्रदानाच भवेद्धनाढयो धनप्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी, पुनर्धनाढ्यः पुनरेव भोगी ॥६॥ कुपात्रदानाच्च भवेद्दरिद्रो, दरिद्रदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति, पुनर्दरिद्री पुनरेव पापी ॥७॥ ॥१५॥ ** For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतम | पृच्छा ॥ ॥१६॥ द्वितीयप्रश्न:। 柴柴晓晓晓晓晓遊张继张继继錄器避茶器整張密密聯涨涨涨涨 गृहे सुवर्णस्य द्वादशकोटयः सन्ति । दशसहस्रगोप्रमाणानि चत्वारि गोकुलानि वर्तन्ते । तद्ग्रामादीशानकोणे कोल्लाकनामा | सन्निवेशोऽस्ति । तत्र च आनन्दस्य बहवः सम्बन्धिनो वसन्ति । अथैकदा तत्र द्रुतपलाशवने श्रीवीरः समवसृतः। तदा जितशत्रुराजा आनन्दश्च तत्र प्रभुं वन्दितुं समागतौ। वन्दित्वा च उचितस्थाने समुपविष्टौ । तत्र श्रीवीरस्य देशनां श्रुत्वा आनन्देन श्राद्धस्य द्वादशव्रतपूर्वक श्रावकत्रतं गृहीतं, परिग्रहस्य |* चैवंविधं परिमाणं कृतम् " द्वादशस्वर्णकोटयो धन, चत्वारि गोकुलानि, पञ्चशतहलानि, पञ्चशतशकटानि देशान्तरव्यापारार्थ, पञ्चशतशकटानि गृहकार्याथ, मधुयष्टिदन्तधावनं, शतपाकसहस्रपाकतैलेऽभ्यङ्गनार्थ, अन्येषां नियमः । सुगन्धद्रव्यचूर्णमुद्वर्तनाथ, अन्येषां | | नियमः । अष्टौ पानीयस्य लघुघटकाः स्नानार्थ, अन्येषां नियमः । श्वेतपट्टकुलयुग्मपरिधानमन्येषां च नियमः । चन्दनागुरूकुंकुंमकर्पूराश्च विलेपनार्थमन्येषां च नियमः । अगरसेल्हारसधृपे अन्येषां च नियमः। घृतपूरखण्डखण्डखर्जकानि पक्वान्नभोजने, अन्येषां च नियमः। द्राक्षादिनिष्पन्नं पेयं क्षैरेयीं च अन्येषां नियमः । सुगन्धकलमशालिं विनाऽन्यौदनस्य नियमः । माषमुद्गकलापं विनान्यधान्यस्य नियमः । शरत्कालनिष्पन्नं घृतं विनान्यस्य नियमः । वास्तुकं मंडकिं पल्यक विनाऽन्यशाकस्य नियमः। आकाशसत्कं पानीयं विनाऽन्यस्य नियमः। एलालबङ्गकङ्कोलकर्पूरजातिफलैमिश्रितं तांबूलं विनाऽन्यस्य नियमः। गृहसत्कवस्तूनि विनाऽन्येषां नियमः । अन्यतीर्थिकः परिगृहीतं जिनबिम्बमहं नमस्कारं न करोमि।" १ अहीं श्रावकना बार व्रतोनु वर्णन करो. 部除:藥聯端柴柴聯聚號密继婆婆幾殘张馨盛举染整密聯密密寄 ॥१६॥ For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय प्रश्नः ॥ श्री गौतम एवं द्वादशवतादि नियमं गृहीत्वा श्रीषीरं च वन्दित्वा स निजगृहे गतः । ततः शिवानन्दापि श्रीवीरप्रभुसमीपे गत्वा पृच्छा ॥ || प्रभुं च वन्दित्वा शुद्धभावैः श्रावकधर्मव्रतं गृहीत्वा गृहे समागत्य स्वव्रतं पालयति । ॥१७॥ अथैकदाऽऽनन्देनैकादशपतिमाराधनार्थ मनसि मनोरथः कृतः। ततस्तेन कोरलाकयामे पौषधशालैका कारिता। पश्चाद वृद्धपुत्रं प्रति निजकुटुम्बभारं समर्प्य स्वजनांश्च मेलयित्वाऽन्नपानादिकं च भोजयित्वा स्वयं पौषधशालायामेकादशश्राद्धमतिमा अङ्गौचक्रे । एवं प्रतिमा वहन सन् सोऽतीव दुर्बलो जातः । धर्मजागरिकां कुर्वतस्तस्याऽनशनस्य मनोरथो जातः । पश्चासंलेखनां कृत्वा तेनाऽनशनं गृहीतं, तदा च तस्याऽवधिज्ञानं समुत्पन्नम् । अस्मिन् समये तत्र श्रीवीरः समवसृतः । तदा श्रीगौतमः पारणार्थ तन्नगरमध्ये गतः। आहारमादाय पश्चाद्वलितेन गौतमेन बहवो जना गच्छन्ता दृष्टाः पृष्टाच-" भो यूयं क्व गन्तुमनसः स्थ ?" तैरुक्तम्-"कोल्लाकग्रामे आनन्दश्राद्धेनाऽनशनं गृहीतमस्ति, तद्वन्दनाथं च वयं यामः।" तत् श्रुत्वा श्रीगौतमोऽपि तं वन्दापयितुं तत्र गतः। आगच्छन्तं श्रीगौतमं दृष्ट्वाऽऽनन्दो हृष्टो वन्दनां कृत्वा तं पप्रच्छ-" भो अनन्तलब्धिसम्पन्नगौतमस्वामिन् ! किं गृहस्थस्याऽवधिज्ञानं समुत्पद्यते ?"। गौतमः प्राह-" उत्पद्यते ।" आनन्देनोक्तम्-" तर्हि मम युष्मत्पसादादवधिज्ञानं समुत्पन्नमस्ति तेनाहं चतुर्दिक्षु पञ्चशतयोजनानि समयमध्ये पश्यामि, ऊर्ध्वं च सौधर्म यावदधश्च प्रथमपृथ्वीलोलुचनरकावासं यावच्च पश्यामि ।" तदा गौतमेनोक्तम्-“भो आनन्द ! गृहस्थस्य ज्ञानमेतावत्प्रमाणं नोत्पद्यते; तेन त्वं मिथ्यादुष्कृतं देहि ।" आनन्द उवाच १ अहीं श्रावकनी ११ प्रतिमाओनु वर्णन कर. 錄影器蒸柴柴跳跳際發發發怨樂器柴柴柴器张密:染:聯發殘 器器樂器樂端端整聯聯樂器器樂鑑驗器樂器樂器鉴聽器樂幾 ॥१७॥ For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१८॥ द्वितीयप्रश्न:॥ 號聯聯發聯躲躲躲器端器端離器整蹤器器幾验器 " भो गौतमस्वामिन् ! किं सत्यवादिना मिथ्यादुष्कृतं दीयते वा असत्यवादिना ?" गौतमस्वाम्याह-" हे आनन्द ! असत्यवादिनैव तावन्मिथ्या दुष्कृतं देयम् ।" आनन्दः प्राह-" तर्हि भवद्भिरेव मिथ्या दुष्कृतं देयम् ।" तत् श्रुत्वा गौतमस्वामी सशको जातः । उत्थाय च ततः श्रीवीरस्यान्तिके समागतः । भक्तपानमालोच्य स्वामिनं प्रति स पृष्टवान्-" हे भगवन् ! आनन्दः सत्यवादी किं घाऽहम् ?" भगवतोक्तम्-" भो | गौतम ! आनन्द एव सत्यवादी, अतस्त्वं तत्रानन्दपार्श्व गत्वा मिथ्या दुष्कृतं देहि" तदा गौतमेनागत्य तस्मै मिथ्या | दुष्कृतं दत्वा प्रोक्तम्-“भो आनन्द ! भगवता त्वं सत्यवादी प्रोक्तोऽसि, अतोऽहं ते मिथ्या दुष्कृतं ददामि । मया यदा तद्विषये स्वामी पृष्टस्तदा तेनोक्तं तत्सर्वमपि स पश्यति ।" अथानन्दोऽनशनं विधाय समाधिना स्वायुः पूर्णीकृत्य सौधर्मदेवलोकेऽरुणाभविमाने देवो जातः ।। (२) ॥ इति श्री खरतर० आनन्दस्य कथा समाप्ता ।। इति द्वितीयः प्रश्नः ।। (२) तृतीयचतुर्थप्रश्नोत्तरमाह तृतीयप्रश्न:-(श्रीगौतमस्वामी तृतीयं प्रश्नं पृच्छति-हे कृपासिन्धो ! हे दयासागर ! स एव जीवो मृत्वा तिर्यक्षु किमुत्पद्यते ? ३) उत्तर:-( कृपालुभगवान् तृतीयप्रश्नस्योत्तरं कथयति यथा-) १ अहीं निरभिमानपणानुं अने घमंडीपणानुं वर्णन करवू. 会能继器柴柴柴柴柴柴柴柴跳跳跳跳跳跳樂器錄器鉴路路路器 ॥१८॥ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥१९॥ तृतीयचतुर्थप्रश्नौ। 告柴勞蒂器聚器器器蒸器桑路器禁赛落落落落落落落第密聯強 गाथा-कजत्थं जो सेवइ, मित्ते कजे कएवि संचयइ। कृरो गूढमइओ, तिरिओसो होइ मरिउणं ॥१९॥ व्याख्याः -यः पुमान् आत्मनोऽर्थे मित्रं सेवते, कार्ये सृते सति च मित्रं संत्यजति । उपलक्षणान्मित्रं दुःखयति, मित्रस्य चाऽशुभं वदति, पुनर्यः पुमान् क्रूरो भवति । तथा यो गूढमतिरादात्मनो गुह्य मित्रस्याग्रे न प्रकाशयति, स पुमान् मृत्वा तिर्यग्भवति तिर्यसूत्पद्यते । (“ माया तैर्यग्योनस्य" इति तत्वार्थसूत्रे अ० ६ सू०१७।) (उन्मार्गोपदेशकः, सन्मार्गनाशकः, आर्तध्यानी, शल्यवान , मायारम्भपरिग्रही, नीलकापोतलेश्यावान् , तिर्यगायुर्बध्नाति । ३) यथाऽशोकदत्तकुमारो मित्रद्रोहं मायां च कृत्वा विमलवाहनस्य कुलकरस्य हस्ती जातः । तथा चतुर्थप्रश्न:-(श्रीगौतमस्वामी चतुर्थ प्रश्नं पृच्छति-हे दयासागर ! हे जनवत्सल भगवन् ! केन कारणेन स एव जीवो मनुष्यो भवति तत्कृपां कृत्वा कथयत ? ४) । उत्तरः- दयालुर्भगवान् चतुर्थप्रश्नस्य उत्तरं कथयति गाथा:-अजवमहवजुत्तो, अकोहणो दोसवजिओ दाई। नयसाहुगुणेसु ठिओ, मरिचं सो माणुसो होइ ॥२०॥ ___ व्याख्याः -यः पुमान् सरलचित्तो भवति, पुनर्निरहङ्कारीभवति, पुनरक्रोधो भवति, पुनर्दोषवर्जितो भवति, पुनर्यः सुपात्रे दानं ददाति, पुनर्यो न्यायवान् भवति, यश्च साधूनां गुणोत्कीर्तनं करोति, स जीवो मृत्वा मनुष्यो भवति । (अल्पपरिग्रही, १ अहीं श्राद्धगुणविवरणमाथी श्रावकना पांत्रीस गुणोमांना प्रथम न्यायसम्पन्न विभवनुं वर्णन कर. 曼聯強路榮總柴柴柴茶器聯柴聯柴榮帶柴柴继器游染梁游強端 ॥१९॥ For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 तृतीय श्री गौतमपृच्छा ॥ ॥२०॥ चतुर्थ प्रश्नी॥ NEETHER कापोतपीतलेश्यावान, धर्मध्यानोपगतः, प्रत्याख्यानकषायवान् , मध्यमपरिणामी, देवतागुरुपूजकः, पूर्वालापप्रियालापयुक्तः सुखप्रज्ञापनीयः लोकयात्रासु माध्यस्थ्यवान् मृत्वा मनुष्यो जायते । “अल्पारम्भपरिग्रहत्वं स्वभावमार्दवं च मानुषस्य" इति | तत्त्वार्थसूत्रे अध्या०६ सू०१८) यथा सागरचन्द्रकुमारः पूर्वोक्तगुणैयुतो मृत्वा मथमकुलकरो विमलवाहननामा जातः ॥२०॥ अथ तयोः सम्बन्धमाह___ महाविदेहे अपराजिता नाम्नी नगरी वर्तते । तत्र चेशानचन्द्रो नामा राजा राज्यं करोति । तत्रैव चन्दनदासाभिधानः श्रेष्ठी वसति । तस्य पुत्रः सागरचन्द्राभिधानः परमगुणवान् सरलो निर्मलाचारश्च वर्तते । तस्यैकं मित्रं अशोकदत्तनामासीत् । परं स मायावी कपटी च वर्तते । सोऽपि तत्रैव वसति । एकदा वसन्तमासे राजा क्रीडार्थ वनमध्ये गतः । सर्वे नगरवासिनो लोका अप्याहूताः सन्तस्तत्र गताः । सागरच. न्द्राऽशोकदत्तौ द्वौ सुहृदावपि तत्र वने गतौ । राजा तत्र स्वपरिवारपग्वृितः क्रीडति । एवमन्येऽपि सर्वे जनाः क्रीडन्ति । इतः सागरचन्द्रेण " मां रक्ष रक्ष" इति कस्याप्यार्त्तशब्दो दूरतः श्रुतः । तदा स जातकृपः खड्गं गृहीत्वैकाकी तच्छब्दानुसारेण ततश्चलितः । तत्र गतेन तेन पूर्णभद्रश्रेष्ठिन: प्रियदर्शनाभिधाना कन्या चौरैरपहियमाणा दृष्टा । तदा सागरचन्द्रेण निजपराक्रमेण चौरेभ्यः सा मोचिता । ततः सागरचन्द्राद्याः सर्वेऽपि लोका निजनिजगृहे समागताः। ___अथैकदा तस्य पित्रा चन्दनदासेन सागरचन्द्रायोक्तम् - " हे पुत्र ! त्वमेतस्य कुमित्रस्याशोकदत्तस्य संगतिं त्यज, श्रीजिनधर्म च पालय ।" तत् श्रुत्वा सागरचन्द्रः कथयति-" भो तात ! यस्मिन् कार्ये लज्जा समागच्छति तत्कार्यमहं न 身游樂器聯弟继继聪继盛器整器蒸發器端端懿聯柴柴酷斃端端 ॥२०॥ HERE For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा। ॥२१॥ प्रश्नौ ॥ करिष्यामि"। एवंविधेन पुत्रवचनेन पितापि हृष्टः। तस्मिन्नवसरे पूर्णभद्र श्रेष्ठी निजपुत्रीरक्षणतः सागरचन्द्रं निजपरमोपकारिणं विज्ञाय तस्मै तां निजां प्रियदर्शनाभिधा कन्यां ददौ । सागरचन्द्रेणापि महोत्सवपूर्वकं सा परिणीता, तया सह च स विषयसुखानि भुङ्क्ते । अथैकदा सागरचन्द्रः कार्यार्थ कस्मिंश्चिद् ग्रामे गतोऽभूत् , तावताऽशोकदत्तस्तस्य गृहे समागत्य मायां च कृत्वा भोगाथै प्रियदशनां प्रति प्रार्थितवान् । तत् श्रुत्वा सकोपया प्रियदर्शनया स गृहानिष्कासितः । इतस्तावत्सागरचन्द्रोऽशोकदत्तं मार्गे मिलितः । तदा तेन दुष्टेनाऽशोकदत्तेन सागरचन्द्रायाऽसत्यवचनेनाऽशुभं तद्गृहिणीस्वरूपं मोक्तम् । तदा सागरचन्द्रेण | स्वमनसि चिन्तितम्-ध्रुवं प्रियदर्शनायामेतदकार्य न सम्भवति, अवमेघासत्यवक्ता। अथ सागरचन्द्रो निजगृहे समागतस्तदा तया स्त्रिया निजस्वामिनोऽग्रे सर्वो वृत्तान्तो निवेदितः । तत् श्रुत्वा तेन विचारितम्-नूनमियं शीळवती सत्येव । क्रमेण चतुर्थे वयसि तौ दंपती सप्तक्षेत्रेषु धनं व्ययीकृत्य मृत्वा जम्बूद्वीपस्य दाक्षिणात्ये भरते गंगासिन्धुनद्योर्मध्यप्रदेशे तृतीयारकस्यान्ते पल्योपमस्याष्टमभागे नवशतधनुःममाणदेही परस्परमधिकस्नेहवन्तौ युगलिनी जातौ । तत्र कल्पद्रुमास्तयोर्वाञ्छितानि पूरयन्ति । अथ स मायायुतोऽशोकदत्तोऽपि मृत्वा सस्मिन्नेव वने चतुर्दन्तो हस्ती तयोर्युगलिनोहनरूपो जातः । एवं मायया | तस्याऽशोकदत्तस्य तियेक्त्वमभूत् ॥ ॥ इति श्री खरतर० सागरअशोकदत्तकथा समाप्ता ॥ इति तृतीयचतुर्थों प्रश्नौ ॥ (३-४) 聯強染能够游游染整整部強強聯聯發藥:张继端-聯聯強:聯強 ॥२१॥ For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री गौतमपृच्छा । ॥२२॥ पञ्चमपष्टप्रश्नो ॥ 密密密密染整路密密继密密类涨染盛柴晓晓晓带帶柴柴聯验; पञ्चमषष्टप्रश्नोत्तरमाहपञ्चमप्रश्नः-(श्रीगौतमस्वामी पृच्छति-हे भगवन् ! हे दीनबन्धो! हे करुणासागर ! स्त्री मृत्वा पुरुषः (५) षष्टप्रश्नः(पुरुषश्च मृत्वा स्त्री (६) कथं भवति ?) (उत्तरः) भगवानुवाच गाथा-संतुट्ठा सुविणीया, अलवजुत्ता य जा थिरा निच्च । सच्चं जंपइ महिला, सा पुरिसो होइ मरिऊणं ॥२१॥ व्याख्याः -या स्त्री संतोषिणी भवति, सुविनीता भवति, सरलचिचा च स्थिरस्वभावा भवति, पुनर्या स्त्री नित्यं सत्यं ब्रूते सा मृत्वा पुरुषो भवति, यथा नागिला मृत्वा पद्मश्रेष्ठिरूपा जाता ॥२१॥ गाथा-जो चवलो सदुभावो, मायाकवडेहिं वंचए सयणं । न कस्स य विसत्थो, सो पुरिसो महिलिया होइ ॥२२॥ व्याख्या-यः पुरुषश्चपलस्वभावः शठभाव इति मूखः कदाग्रही च, पुनर्मायाकूटकपटैः कृत्वा स्वजन वश्चयति, न च कस्यापि विश्वस्तोऽर्थाद्विश्वासघातकरः स पुरुषो मृत्वा स्त्री भवति । यथा नागिलो मृत्वा पद्मश्रेष्ठिनः स्त्री पद्मिनी जाता ॥२२॥ (स्त्रीवेदस्य इमे आश्रवाः-ईर्ष्या विषादः गृद्धिः मृषावादो अतिक्रता परदाररतासक्तिः। पुरुषवेदस्य इमे आश्रवाः-स्वदारमात्रसन्तोषः, अनीा , मन्दकपायता, अवक्राचारशीलत्वम् । नपुंसकवेदस्य इमे आश्रवाः-स्त्रीपुंसानङ्ग 席够饰输部能够晚晚晚带张张继強強強強強帶路密晚她發部 ॥२२॥ For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org भी गौतम पृच्छा ॥ ॥२३॥ पञ्चमपष्टप्रश्नौ ॥ 略略染密染整张继聪晓晓染晓晓晓张晓晓晓晓染染器器密密器 सेवोग्राः, कषायाः, तीवकामता, पाखण्डिस्त्रीव्रतभङ्गः।) तयोः कथानकमथ मोच्यते___ स्वस्तिमत्यां नगर्यां नयसारनामा राजा राज्यं करोति । तत्र पद्मनामा श्रेष्टी क्सति । स च सत्यवाक सन्तोषवानस्ति । तस्य भार्या पग्रिन्यभिधाना वर्तते । सा रूपवती परं मुखे रोगयुता काहलस्वरा असत्यवादिनी मायाविनी च वर्तते । श्रेष्ठिना तस्या रोगापनयनाथ बहव उपचाराः कृताः, परं तस्याः (रोगस्य) समाधिन जाता। तदा सा मायया निजभर्तारं कथयति यत्वं द्वितीयां त्रियं विवाहय । तदा श्रेष्टी वक्ति-" मम मनसि सन्तोषो वर्तते, अत इमां वाता वं मा बद"। अथैकदा स श्रेष्ठी जीर्णोद्याने देहचिन्तार्थ गतः । तत्र मेघवृष्टया धूलीप्रक्षालनतो धननिधानमेकं प्रकटीभूतम् । श्रष्टिना तद् दृष्ट्वापि न गृहीतम् । तथैव तनिधानं तत्र मुक्त्वा स स्वगृहे समायातः । इतस्तत्र स्थितेन केनापि राजपुरुषेण तत्सर्व विलोक्य राजसभायामागत्य राजा विज्ञप्तः-“भो महाराज! पद्मश्रेष्ठी वनमध्ये निधानं दृष्ट्वा तत्रैव च तन्निधानं स्थापयित्वा स्वगृहे समागतोऽस्ति, निशायां च स तन्निधानं स्वगृहे समानयिध्यति" तदा राज्ञोक्तम्-“भो पुरुष ! त्वं तत्रैव वने याहि, सावधानतया च श्रेष्टिनः सर्व कृत्यं पश्य"।। अथ स राजपुरुषः प्रच्छन्नं तत्र स्थितः, परं निशायामपि श्रेष्ठो तस्मिन् वने न समागतः । तस्यां दिश्यपि स न समायातः । अथ प्रातः पुनरपि तेन पुरुषेणागत्य राजा विज्ञा:-“भो स्वामिन् ! स श्रेष्ठी निशायामपि तत्र नागतः।" 器端游游樂聯聚聚能游樂器樂器帶路:榮染號器樂際:器樂樂器装 | ॥२३॥ For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HERER श्री गौतमपृच्छा ।। ॥२४॥ पश्चमपष्टप्रश्नो । तत् श्रुत्वा विस्मितेन राज्ञा तं श्रेष्टिनमाकार्य कथितम्-“भो श्रेष्टिन ! गतदिवसे त्वया निधिः कथं न गृहीतः ?" श्रेष्ठिनोक्तम्-" भो राजन् ! मम पा सन्तोषाख्योऽक्षयो निधिर्वर्तते । तस्य तद्वचनेन रञ्जितेन राज्ञा तं लोभरहितं विज्ञाय | नगरमध्ये महान् श्रेष्ठी संस्थापितः । एवं स सुखेन तिष्ठति । ___अथैकदा तत्र वने कश्चिदेकः श्रुतकेवली समवसृतः । तस्य वन्दनार्थ पद्मश्रेष्ठिसहितो राजा तत्र गतः । तं वन्दित्वा च तस्माद्धर्मः श्रुतः । अथ पद्मश्रेष्ठथुत्थाय गुरुं पृष्टवान्-" हे मुने । मम सन्तोषः केन कर्मणोत्पन्नः? तथैव मम भार्यापि काहलस्वरा कथं संजाल ?" तदा गुरुस्तयोः पूर्वभव कथयति अस्मिन्नेव नगरे केनचिन्मित्रेण निजचपलस्त्रीभयात्पूत्रमापृच्छय निजमित्रनागाभिधश्रेष्ठिनो गृहे तस्य पत्नी नागिलां साक्षीकृत्य निजस्वर्णस्थापनिका मुक्ता, स्वयं च धनमुपार्जयितुं देशान्तरं गतः। ततो धनमुपायं पश्चादागच्छन् स मार्गे चौरे मर्मारितः । तत्कलत्रपुत्राभ्यामिमा वार्ता श्रुत्वा महान् शोकः कृतः । ततः कियदिवसान्तरं ताभ्यां नागश्रेष्ठिसमीपे निजा स्वर्णस्थापनिका मागिता । तदा तेन श्रेष्ठिनोक्तम्-" कस्य समीपे मुक्ता ? केन गृहीता ? केन दत्ता ? कः साक्षी ? अहं किमपि न जानामि" । ताभ्यां राज्ञोग्रेस वृत्तान्तः कथितः। राजा तं श्रेष्ठिनमाकार्य कथितवान्-" भो श्रेष्ठिन् ! तव गृहे या एतयोः स्थापनिका मुक्तास्ति, तामेताभ्यां प्रति प्रयच्छ ।" तदा तेनोक्तम्-"न कापि मम गृहे तयोः स्थापनिका ।" तदा राज्ञा ताभ्यां प्रोक्तम्-"एतवृतान्तस्य कमपि साक्षिणं समानयतम् ?" तदा तत्पुत्रेणोक्तम् 音蒂蒂染染勞聯露柴晓晓晓晓张懿榮帶路帶路帶:聯染染際够亲密 ***888888 ॥२४॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥२५॥ *** www.kobatirth.org "अस्योदन्तस्य साक्षिण्येतद्भार्या नागिला विद्यते । तां विनाऽन्यः कोऽपि साक्षी नास्ति । " - Acharya Shri Kailassagarsuri Gyanmandir तदा राज्ञा नागिलामाहूयोक्तम् - " त्वं सत्यां वाणीं वद ? एतत्स्थापनिका तब भर्तुः पार्श्वे मुक्तास्ति न वा ?" तदा नागिलया चिन्तितम् - " अथ मया किं क्रियते ? इतस्तटिनी इतश्च व्याघ्रः । " अथ प्रान्ते तया राज्ञोऽग्रे सत्यं प्रोक्तं । तदा राजा तस्याः सत्यवचनेन हृष्टः सन् तां वस्त्राभूषणादिभिः सन्मानयामास तस्याः प्रार्थनया च श्रेष्ठिनमपि मुक्तवान् । एवं नगर स्त्रीणां मध्ये नागिला सत्यवादिनी प्रसिद्धा जाता । अथैकदा नागटिनो गृहे मुनिरेकः समागतः। तं नागिला भक्तदानं दत्वा शुभं कर्मोपार्जयामास । ततः क्रमेण सा मृत्वा शुभकर्मोदयस्त्वं पद्मनामा श्रेष्ठी जातः । नागश्रेष्ठी च मायया मृत्वा तवेयं भार्या पद्मिनी जाता । कूटवचन-जल्पनतः सा मुखरोगिणी काहलस्वरा च संजाता । एवं निपूर्वभवं श्रुत्वा वैराग्यवन्तौ तौ द्वावपि जातौ । दीक्षां लात्वा धर्मं च कृत्वा गृहीतानशनौ कर्माष्टकं त्रोटयित्वा शिवं गतौ । अतोऽन्यजनैरपि मृषावचनं न वक्तव्यं, माया च न कर्तव्या ॥ ॥ इति पद्मश्रेष्ठिपद्मिन्योः कथा ॥ ( ५-६ ) सप्तमप्रश्नः - ( अथ श्री गौतमस्वामी सप्तमं प्रश्नं पृच्छति - " हे भगवन्! हे दयालो ! हे जनवत्सल ! हे प्रभो ! केन कर्मणा नपुंसकत्वं जायते ? ७ ) उत्तर:- ( श्रीवीरप्रभुः प्राह ) For Private And Personal Use Only ***************************** पश्चमषष्ठ प्रश्नौ ॥ ॥२५॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥२६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथा - आसं वसहं पसुं वा, जो निलंछियं इह करेइ । सो सव्वंगहीणो, नपुंसओ होइ लोगंमि ॥ २३ ॥ व्याख्या - यः पुमान् अश्वं तुरगं वृषभं छागादिपशुं वा निलैछनी कुरुते, अर्थात्तेषां गलकम्बलादि छिनत्ति, तेषां श्रोत्रादि निष्कासयति, हिसां च करोति स जीवः सर्वोगैर्हीनो भवति, नपुंसकत्वं च प्राप्नोति, यथा गोत्रासो महापात कित्वान्नपुंसकत्वं प्राप्तः । तस्य गोत्रासस्य सम्बन्धमाह वणिक्ग्रामे मित्रप्रभो राजा राज्यं करोति । तस्य राज्ञः पटराज्ञी श्रीदेव्यभिधानास्ति । एकदा तत्रैव ग्रामे श्रीवर्धमानप्रभुः समवसृतः । भव्यानां पुरतश्च तेन देशना विहिता । तां श्रुत्वा सकलापि पर्षत्सहर्षा संजाता । अथ देशनानन्तरं प्रभोः प्रथमः शिष्यः श्रीगौतमस्वामी सप्तहस्तप्रमाण देहो महालब्धिमान् षष्टतपःपारण के प्रभोरादेशं गृहीत्वा पात्रकं प्रतिलिख्य गोचर्यावसरे तस्मिन् वणिक्ग्राममध्ये प्राप्तः । इतस्तेन कश्चित्पुरुषो राजपुरुषैर्वेष्टितो गाढबन्धनैर्निगडितो दृष्टः । तस्य हस्तौ पादौ च छेदितावास्तां, अतः कारणात्स महादुःखितश्चतुष्पथमध्ये पतित आसीत् । एवं तन्महापापफलं ज्ञात्वा वैराग्ययुक्तः श्रीगौतमस्वामी भिक्षां गृहीत्वा पश्चाद्वलित्वा श्रीवीरप्रभोरन्तिके समागत्य ईर्यापथिकीं च मतिक्रम्य भक्त पानमालोच्य पप्रच्छ - "हे भगवन् ! केन कर्मणायं पुरुषो महादुःखी संजातः १ तदा श्रीवीरप्रभुराह - " मो गौतम ! त्वमेतस्य पूर्वभवं शृणु । ” १ नपुंसक वेदस्य इमे श्रवा:" स्त्रीपुंसानङ्गसेवोमाः कषायाः तीव्रकामता । पाखंडिस्त्रीत भङ्गकारको नपुंसको जायते " कर्म | For Private And Personal Use Only ********** **** सप्तम प्रश्नः ॥ ॥२६॥ Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 112011 *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्तिनागपुरे सुनन्दो नाम राजाऽभूत् । तस्य ग्राममध्ये चैको गोवाटक आसीत् । तस्मिन् वाटके सन्ध्यासमये गावः सुखेन तिष्टन्ति । तस्मिन् वाटके भीमाभिधस्यैकस्य पुरुषस्योत्पला नानी भार्या वर्तते । तस्या गोत्रासनामा च पुत्रोऽस्ति । स च दुष्टधीनिर्दयः पापी जीवघातकोऽस्ति । एकदा स रात्रौ लोके सुप्ते सति गृहादुत्थाय हस्तमध्ये च कत्रिकां गृहीत्वा गोवाटके गत्वा गवां पुच्छकर्णनक्रौष्टजीहादि छेदयामास । एवं स पञ्चशतवर्षायुः प्रपाल्य तन्महत्पातकवशान्मृत्वा द्वितीये नरके नारकी जातः । वतः " घोडा बलद समारीया, कीधा जीव विणास । पुण्य विह्नणो जीव ते, पामे नरक निवास || १ || " अथ स गोत्रासजीवो नरकस्य दुःखानि भुक्त्वाऽस्मिन्नगरे सुभद्रश्रेष्ठिनो गृहे सुमित्राभिधभार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । सासुमित्रा मृतवत्सत्वेन तं पुत्रं जातमात्र मुत्करे प्रक्षिप्य पुनर्गृहीत्वा तस्य पुत्रस्य 'उज्झित ' इति नाम ददौ । क्रमेण च स युवा जातः । अथैकदा तस्य पिता सुभद्रश्रेष्ठी धनार्थं क्रयाणकैः प्रवहणं भृत्वा समुद्रमध्ये चचाल । कर्मवशाद्वायुवेगेन तत्प्रवहणं भग्नम् | ततः सुभद्रश्रेष्ठ मृत्वा देवत्वं प्राप्तः । तं वृत्तान्तं श्रुत्वा सुमित्रा शोकसन्तापाकुला मृता । अथ तमुज्झितं पुत्रं महापापिनमतीव दुराचारिणं विज्ञाय कुटुम्बिनो गृहानिष्कासयामासुः । क्रमेण स सप्तव्यसनसेवी १ महानर्थकारी जातः । अथ तत्रैव नगरे काचिदतिशयरूपवती कामध्वजाभिधा वेश्या वर्तते । सा सर्वदेशभाषाविचक्षणा राज्ञश्च स्नेहपात्रमा१ अहीं सात व्यसनोनुं वर्णन कर. For Private And Personal Use Only ********* सप्तम प्रश्नः ॥ ॥२७॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥२८॥ सप्तमप्रश्नः 聯強號號聯盟號茶器遊蹤器臻臻號號談論露跳跳跳跳跳端游染 सीत् । एकदा स उज्झितस्तस्याः सद्मनि प्रविष्टः । गज्ञो जनैश्च तं तत्र तथा प्रविष्टं दृष्ट्वा गृहान्तर्गत्वा वध्वा च तं राज्ञोऽग्रे समानीय दर्शितः। राज्ञ आदेशाच्च महद्विडम्बनापूर्वकं स व्यापादितः। एवं स मृत्वा रत्नप्रभायां नारकी बभूव । नरकाच्च न्युत्वाऽयं स नपुंसको जातोऽस्ति । अतः कारणाजनैर्लाञ्छनकर्म नैव कर्तव्यम् । इति गोत्रासकथा, सप्तमप्रश्नश्च (७)॥ अथाष्टमप्रश्नोतरं कथयति__अष्टमप्रश्न:- (गौतमस्वामी पृच्छति-हे जनवत्सल ! हे कृपासिन्धो! हे भगवन ! केन कारणेन जीवोऽल्पायुर्भवति ? ८) उत्तर:-(बीवीरप्रभुः प्राह-) गाथा-जो मारेइ नियमणो, परलोय नेव मन्नए किंचि । अइसकलेसकम्मो, अप्पाऊ सो भवे पुरिसो॥२४॥ व्याख्या-यः पुरुषो निर्दयः सन् जीवान् मारयति, किंचित्परलोकी च न मन्यते, अतिसंवलेशं करोति, स जीवो मृत्वा अल्पायुर्भवति शिवकुमार-यज्ञदत्तवत् । तयोः सम्बन्धमाह उज्जयिन्यां नगर्या समुद्रदत्तः श्रेष्ठी वसति । तस्य धारिण्यभिधा भार्या वर्तते । तस्याः पुत्रः शिवकुमारनामाऽस्ति, यज्ञदत्ताभिधश्चकः कर्मकरोऽस्ति । अथैकदा स समुद्रदत्तो रोगवशान्मृतः, शिवकुमारपुत्रेण च तस्य म्बपितुमन्युकार्य कृतम् । १ नास्तिकपणानुं तथा मिथ्यादर्शन- वर्णन करवू. वाममार्गीओ वर्णन करवू. ;端聯盛號张器扩张张继器券惡業報號號號张继聪张继聪 ॥२८॥ For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ।। ॐ ॥२९॥ ********** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ar shareer धारिणी तेन यज्ञदत्तकर्मकरेण सह लग्ना । ततश्च लोकमध्ये तस्या महत्यवहीलना जाता । अथ शिवकुमारस्तां विरुद्धां वार्तां लोकेभ्यो ज्ञात्वा निजमातर निवारयति । तदा तया दुराचारिण्या धारिण्या रात्रावेकान्ते यज्ञदत्तं प्रति पुत्रस्य तच्चेष्टितं ज्ञापितं कथितं च- " ममायं पुत्रो यथा सूर्यः कुमुदवनं, नदीप्रवाहो निजमृत्तिकातटं, दावानलो वनं च, तथाऽयं शिवकुमारस्त्वां मां च व्यापादयिष्यति, अतः केनाप्युपायेन त्वं शिवकुमारं मारय ? " तदा यज्ञदत्तः कथयति - " हे धारिणि ! अयं शिवकुमारो मम स्वामी तव च पुत्रः अतः कथं स व्यापाद्यते । एतत्प्रसादादेवाहं सुखी जातः, अतः कारणात्तस्य घातकरणोद्भवं जगन्निन्द्यं स्वामिद्रोद्दरूपं महापातकं कथं मया क्रियते ।" तदा धारिण्या पुनः प्रोक्तम्- " भो मूढ ! एन शिवकुमारं त्वं मारयैव, तन्मृत्युत एवावयोः सुखं भविष्यति” । तदा यज्ञदत्तेनापि तन्मारणमङ्गीकृतम् । अथैकदा धारिण्या पुत्रं प्रत्येवमुक्तम्- " भो पुत्र ! त्वा कस्यापि विश्वासो न कर्तव्यः कश्चिदपि त्वां हनिष्यति ।" पुत्रेणोक्तम् - " हे मातर् ! वरम्" । अथैकदा तया दुष्टया पुत्रं प्रति कथितम् - " हे पुत्र ! गोपालोऽस्मद्गोवर्गं समीचीनं न चारयति न च रक्षति, अतस्त्वं गोवर्ग चारय । अद्य त्वं करे शस्त्रं गृहीत्वा गोपालेन सह वनं याहि । यज्ञदत्तमपि सार्थे गृहीथाः । एवं मातुराज्ञयास शिवकुमारो गोपालसमीपे गत्वा सर्वं वृत्तान्तं तस्मै निवेदयित्वा कथयामास - " यत्त्वयाऽहमस्माक्षणीयः " । अथ गोपालेन तत्र द्वे शय्ये विहिते । तयोरुपरि सन्ध्यायामागत्य द्वावपि सुप्तौ । घटिकानन्तरं शिवकुमारो निजशय्यां वस्त्रेणाच्छाद्योत्थाय च गवां समूहमध्ये गत्वा स्थितः । तदनन्तरं यज्ञदत्तः प्रच्छन्नतया निजशय्याया उत्थाय For Private And Personal Use Only **** अष्टमप्रश्नः ॥ ॥२९ ॥ Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org अष्टमप्रश्न:॥ | शिवकुमारस्य शय्योपरि खड्गप्रहारं दत्तवान् । तदा शिवकुमारस्तत्रागत्य यज्ञदत्तं खङ्गेन व्यापादितवान् । ततः शिवकुमारेण श्री गौतम चौर चौर इति मुखेनोक्त्वा कथितम्-"चौरेणायं यज्ञदत्तो मारित इति" ॥ पृच्छा * अथ प्रातयंदा शिवकुमारो निजगृहे समायातस्तदा तन्मात्रा पृष्टम-"रे पुत्र! यज्ञदत्तः क्वास्ति' कथं स नाऽऽयातः?" ॥३०॥ पुत्रेणोक्तम्-" स मम पृष्टे समायाति"। अथ शिवकुमारो निजमनसि चिन्तयति-" अहो ! कर्मविपाकः कीदृशोऽस्ति ? * मातापि स्वार्थवशतो निजपुत्रं मारयितुमिच्छति।" अथ यदा रात्रौ स निद्रालुर्जातस्तदा तन्मात्रा तस्य खड्गो निष्कास्य दृष्टः । तं रुधिरलिप्तं दृष्ट्वा तया चिन्तितम् | 'नूनमनेन यज्ञदत्तो मारितः, अत एनं मारयामि' इति विचिन्त्य तया तेनैव खड्न निजपुत्रो हतः। स वृत्तान्तस्तत्रस्थया शिवकुमारधाच्या दृष्टः । तदा क्रोधातुरया तया मुशलेन धारिणी हता। धारिण्यापि च सा चपेटया हता । एवं ते चत्वारोऽपि जीवा निर्दयत्वान्महापातकयोगान्मृत्वा दुःखिनः सन्तोऽल्पायुष्का जाताः परस्मिन् भवे । अतो भव्यजीव ववधो नैव कार्यः ।। इति गौतमपृच्छायामष्टमः प्रश्नः ॥ (८) अथ नवमप्रश्नोत्तरमाह नवमप्रश्न:-(अथ गौतमस्वामी पृच्छति-“हे कृपानिधे! हे जनवत्सल ! हे परमकृपालुभगवन् ! स एव जीवः केन | कर्मणा दीर्घायुभवति ? ९) उत्तरः-(परमकृपालुर्भगवान् कथयति-) 強號聯继器茶器聯強帶路帶整卷染器魏端遊遊蒂器端端烧器 酷路路能藥能够考驗聯端端帶坐继晓晓晓聯继聪继聪路遊些自 ॥३०॥ For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा ॥३१॥ ***29082 नवमप्रश्नः ॥ गाथा-मारेइ जो न जोवे, दयावरो अभयदाणसंतुट्ठो। दीहाऊ सो पुरिसो, गोयम ! भणिओ न संदेहो ॥ २५ ॥ (९) व्याख्या:-यो जीवान मास्यति, यश्च दयावान् भवति, पुनर्यो अभयदानं दत्वा सन्तुष्टो भवति स जीवो मृत्वा परभवे सम्पूर्णायुभवेत् , हे गौतम ! तद्विषये त्वं सन्देहं मा कृथाः ॥२५॥ एवंविधः पुरुषो दामनकवदीर्घायुभवति । तद्यथा राजगृहनगरे जितशत्रुनामा राजा राजते । तस्य जयश्रीनाम्नी राज्ञी विद्यते । तत्र मणिकारः श्रेष्ठी, तस्य च सुयशानाम्नी पत्नी । तयोः पुत्रो दामनकाख्योऽभूत् । स यदाष्टवार्षिको जातस्तदा तस्य पितरौ मृतौ । दारिद्यभावात्स दामनको नगरमध्ये धनिनां गृहेषु भिक्षावृत्तिं करोति । ... अथैकदा द्वौ मुनी सागरपोताख्यवृद्धश्रेष्ठिनो गृहे आहारार्थ प्रविष्टौ, आहारं च गृहीत्वा यदा तो बहिः समागतो, | तदा ताभ्यां स भिक्षाचरो बालकस्तस्य द्वारि स्थितो दृष्टः । तं दृष्टैकेन मुनिनोक्तं द्वितीयं मुनि प्रति-“भो मुने! नून मयं बालोऽस्य गृहस्य स्वामी भविष्यति ।" अथ गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना रतत्सर्वमाकर्णितम् । तेन च स वज्राहत इव सजातः चिन्तितं च तेन "अहो मयानेकै कष्टैर्मायावीभूयाऽयं विभव उपार्जितोऽस्ति, तस्य विभवस्य चायं रङ्कः स्वामी भविष्यति, गुरुवचनमन्यथा नैव १ अहीं अभयदान तथा अहिंसानुं सारी रीते वर्णन करवू. २ साधुए बहु विचारीने बोलवू भाषा समिति वगेरे पांच समितिओनुं वर्णन करवू. 经常熟茶佛密密密整蒂蒂蒂蒂亲张黎夢夢密游张继轮游游游染 2288000 ॥३१॥ For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥३२॥ ******** ****** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवेत्, अत एनं शिशुं केनाप्युपायेनाहं मारयामि तदा वरं । " इति विचार्य स सागरपोतः श्रेष्ठी तं मुग्धं बालकं मोदकादिभिः प्रलोभ्य चाण्डालपाटके पिंगलाख्यचाण्डालस्य गृहे मुक्तवान् । पश्चात्स स्वयमपि तस्य चाण्डालस्य गृहे गतः । तत्र गत्वा तेन तं चाण्डालं प्रत्युक्तम् - " अहं तुभ्यं मुद्रापश्ञ्चकं दास्ये, त्वमेनं शिशुं शीघ्रं हत्वा मां दर्शय ।" इत्युक्त्वा स निजगृहं गतः । अथ स मातङ्गस्तं बालकं सुरूपं वीक्ष्य करुणाऽपरोऽभूत् । ततोऽसौ चिन्तयामास ' यदनेन शिशुनापि सागरपोतस्य Catsuiधः कृतो भविष्यति १ द्रव्यलोभतो मयापीदृक्कर्म नोचितं कर्तु अतो मयाऽस्मै बालाय जीवितदानमेव देयम्' इति चार्य चाण्डालः ककिया तस्य शिशोः कनिष्टाङ्गुलीं छित्वा तं प्रत्युवाच - " भो बाल ! अथ त्वमितो द्रुतं पलायस्व यदि जीवितं वाञ्छसि, अन्यथा त्वामनया क त्रिकयाऽहं व्यापादयिष्यामि । " तत् श्रुत्वा वाताहतद्रुम इव कम्पमानाङ्गः स ततः पलाय्य यस्मिन् ग्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः । तत्र नन्दा - भिधानेनाsपुत्र केन गोकुलस्वामिना स पुत्रतया स्थापितः । अथ स चाण्डालस्तस्य कनिष्टांगुलीं गृहीत्वा सागरपोतस्य पार्श्व समागत्य तं तदभिज्ञानं दर्शितवान् । तद् दृष्ट्वा सागरोऽपि स्वमनसि सहर्षो जातः चिन्तितवांश्च मया मुनेर्वाक्यं विफलीकृतम् । एवं स सागरपोतः सुखेन तिष्टति । अथान्यदा स निजगोकुले गतः । तत्र नन्दगृहे छिन्नाङ्गुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णो जातः, नन्दं च पप्रच्छ - " अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ! सत्यं ब्रूहि ?" तदा नन्देन कथितम् - " अस्य बाल For Private And Personal Use Only नवम प्रश्नः ॥ ॥३२॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥३३॥ **** www.kobatirth.org *********** trafiyat केनचित्कारणेन चाण्डालेन छेदिता, तद्भयात्पलाथ्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति" । तत् श्रुत्वा सागरपोतेन विचारितम् - " नूनं मुनेर्वचः सत्यं जातम् " । इति विचार्य चिन्तातुरः श्रेष्ठी स्वपुरं प्रति चलितुं प्रवृत्तः । तदा नन्देन कथितम् - " भो श्रेष्ठिन्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं किंचिद् गृहकार्यं त्वया विस्मृतमस्ति ?” तदा श्रेष्ठिनोक्तस्- " ममेकं महद् गृहकार्य स्मृतिपथमागतं * ततोऽहं शीघ्रं गच्छामि " । तदा नन्दो जगाद - " चेद्भवतां किंचिन्महत् शीघ्रं च करणीयं कार्यं भवेत् तर्हि लेखं लिखित्वा मास्य पुत्रस्य समर्पय । स शीघ्रमेवेतो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति” । श्रेष्टिनेऽपि तदुचितं, अतोऽसौ ॐ लेखमेकं लिखित्वा दामनकाय ददौ । सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः । अथ तम्मिन लेखे तेन दुष्टेन पापिष्ठेन श्रेष्ठिना स्वपुत्रं प्रतीति लिखितमासीत् यद्- " अस्य लेखस्य समर्पयितारं प्रति त्वया निःशंकमनसा विषं देयं तस्मिन् कार्ये ममाज्ञास्ति " । अथ दामनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुयानस्थस्मरदेवकुले स्थितः, मार्गश्रमतश्च तस्य तत्र निद्रा समागता । Acharya Shri Kailassagarsuri Gyanmandir इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता । स्मरदेवं च प्रपूज्य यौननावस्थाप्रादुर्भावतः सा देवं प्रति वरं ययाचे । इतस्तया तत्र निद्रितदामनकस्य पार्थे निजपितृमुद्राङ्कित लेखो दृष्टः, हस्तलाघवास गृहीतः । तत्र लिखितं चोदन्तं विज्ञाय तया चिन्तितम् -' अहो मनोज्ञरूपो युवायं वर्तते, ममापि मा नसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमेव ' इति विचार्य तया कज्जलशलाकया विषशब्दोपरिस्थ For Private And Personal Use Only नवम प्रश्नः ॥ ॥३३॥ Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा॥ ॥३ ॥ नवमप्रश्नः॥ PARINEERNHERE बिन्दु विलुप्य तस्य स्थाने 'विषा' इत्यकरोत् । पुनस्तं लेख मुद्रयित्वा दामनकस्य पटाञ्चले सा बबन्ध । ततः स्वयं च निजगृहे समागता। | इतो घटिकानन्तरं दामनकः प्रबुद्धः शीघ्रं नगरमध्ये समागत्य तं लेख श्रेष्टिपुत्राय समुद्रदत्ताय दत्तवान् । समुद्रदत्तेन लेख वाचयित्वा विचारितं " यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् विषये कोऽपि सन्देहो न कार्यः, अतो | मयाऽपि तदाज्ञानुसारेणैव कर्तव्यम् ।" इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः। अथ विवाहादिनद्वयानन्तरं सागरपोतकर्णपथे सा वार्ता गोकुलमध्ये एव समागता । तेन सोऽतीव विषण्णः सन् ततो नगरं प्रति प्रस्थितः । मार्गे स मनसि चिन्तयति-'मया यत्किञ्चिद्विधीयते तत्सर्व विधिस्त्वन्यथा करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यई पुनरेनं व्यापादयामि' इति चिन्तयन् स दुष्टात्मा पिंगलनाम्नस्तस्य मातङ्गस्य गृहे समागत्य तं प्रत्युवाच-"अरे ! चाण्डाल ! स त्वया कथं न मारितः ? सत्यं वद ?" चाण्डालेनोक्तम्-"भो श्रेष्ठिन् । तदा दयापरिणामवशतो मया स न व्यापादितः, अथ पुनस्तं वालं मम दर्शय, यथा तं मारयित्वा तव मनोरथं सफलीकरोमि"। __अथ श्रेष्ठिनोक्तम्-" भो पिंगल ! अद्याहं तं दामनकं सन्ध्याकाले मम गोत्रदेव्या आयतने प्रेषयिष्ये, तदा त्वया तत्र स हन्तव्यः"। अथ सन्ध्यासमये श्रेष्ठी गृहं समागत्य तौ वधूवरको प्रतीदमब्रवीत्-"अरे! युवाभ्यामद्यापि किं कुलदेव्याः पूजनं न १ अहीं कर्म संबंधी वर्णन करवं. 总第能够踏踏游晓聽器蟲器器鉴跳號號號張懿聯盟器端能器的 ॥३४॥ 88 For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवम श्री गौतम प्रश्न: NERS HIGHER**** कृतम् ? यत्प्रसादादयं भवतोः संगमो जातोऽस्ति" इत्युक्त्वा पुष्पादिभृतभाजनयुतौ तौ दंपती सन्ध्यासमये पूजार्थ गोत्रदेच्या आयतने स मुमोच। ___एवं तौ सन्ध्याकाले पूजार्थ गोत्रदेवीमन्दिरे गच्छन्तौ दृष्ट्वा हट्टस्थितश्रेष्टिपुत्रः समुद्रदत्त उत्थाय तो प्रत्युक्तवान्-"अत्र सन्ध्यासमये पूजावसरो नास्ति" इत्युक्त्वा तावेकान्ते तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत्। तदा संकेततस्तत्रागतेन पिंगलचाण्डालेन ज्ञातं यत्स एव पुरुषः समागतः, इति विचार्य तेन स श्रेष्टिपुत्रः समुद्रदत्तः खङ्गेन | व्यापादितः, चिन्तितं च-" अद्य मया श्रेष्ठिनो मनोवाञ्छितं कार्य विहितम् ।" ___अथ क्रमेण तत्र हाहारवो जातः । सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप । अथ | कुटुम्बिनिर्मिलित्वा स दामनकस्तस्य श्रेष्ठिनो गृहादिसर्वधनस्य प्रभुश्चक्रे । अथ स दामनको यौवनेऽपि धर्म चकार, परं विषयेषु वाञ्छ न व्यधात् । एकदा तेन कस्यचित्साधोरग्रे धर्मदेशना श्रुता, देशनाश्रवणानन्तरं दामनकेन पृष्टम् - "हे भगवन् ! कृपां विधाय मम पूर्वभवं कथयत।" मुनिनोक्तम्-“भो दामनक ! शणु___अम्मिन्नेव भरतक्षेत्रे गजपुरनगरे सुनन्दाख्य एकः कुलपुत्रोऽभूत् । तस्य जिनदासाख्य रसुहृद् बभूव । एकदा तावुद्याने गतौ । तत्रस्थं कश्चनाचार्य निरीक्ष्य सुनन्दो मित्रसहितस्तदन्तिके समागत्य स्थितः । आचार्येण देशना दत्ता । देश १ धर्मना प्रभावन वर्णन करवं. ॥३५॥ For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम नवमप्रश्नः॥ । पृच्छा ॥३६॥ नामध्ये आचार्येण कथितम्-" यो मनुष्यो मांस भक्षयति स बहुदुःखभानरकगामी च भवति" इति श्रुत्वा स नातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत् ।" तदादितः स कदापि जीवहिंसा नाकरोत् । ___अथ कियत्कालानन्तरं तत्र कल्पान्तकालोपमो दुष्कालः पतितः । सर्वे जनाच मांसभक्षणतत्परा जाताः। तदा सुनन्दस्य भार्या तं प्रति कथयति-" हे स्वामिन् ! त्वमपि नद्यास्तीरे याहि. तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहोत्वानय, येनास्मत्कुटुम्बस्य पोषणं भवेत्" इति तयोक्तोऽसावुराच-“हे प्रिये ! इदं कार्य कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिसा भवति ।" तदा भाययोक्तम् -" त्वं कैश्चिन्मुण्डकैर्वचितोऽसि, अतस्त्वं दूरे याहि ।" एवं भार्यया बहुशो निर्धेछनान्सुनंतो द्रहे मत्स्यान् निष्कासयितुं गतः । तत्रागाधे जले च जालं चिक्षेप । तत्र जालमध्ये पतितान् मीनान् दुःखाकूलान् वीक्ष्यानुकम्पया स तान् पुनर्जलमध्येऽमुञ्चत् । दिनद्वयावधि तेनैवमेव कृतम् । तृतीयदिनेऽप्येवं करणत एकस्य मीनस्य पक्षिका त्रुटिता । तद् दृष्ट्वा सुनन्दोऽतीव शोका” जातः । स्वगृहे समागत्य च स्वजनान् प्रति जगाद"अहं कदाचिदपि नरकनिवन्धनरूपां जीवहिंसां न करिष्यामि" एवमुक्त्वा स गृहानिर्गतः। एवं कियत्कालं यावत्तनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः । मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तवैकाङ्गुली त्रुटिता।" एवं गुरुभ्यो निजपूर्वभवं श्रुत्वा सुनन्दः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्वा सुरवरो बभूव । ततश्युत्वा मर्त्य भवं प्राप्य जैनी दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति । ॥ इति जीवदयादानविषये दामनककथा सम्पूर्णा ॥ (९) 染整藥端警號樂器藤籃差继蒸聯盛號談談器樂樂器鉴器鉴號密 ॥३६॥ For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीगौतमपृच्छा ॥ ॥३७॥ दशमएकादशप्रश्नो॥ 张张张蒂蒂諾堯帶验器婆婆暴蒸蒸蒸亲密密苏张染發。藤静毒 अथ दशमैकादशश्नोत्तरमाहदशमप्रश्न:-(श्री गौतमस्वामी पृच्छति-“हे कृपासिन्धो ! हे जनवत्सल ! स एव जीवः कथं अभोगी भवति ?" (१०) उत्तर:-(तदा कृपालुर्भगवान् कथयति-हे गौतम!) गाथा-देइन नियम सम्म, दिन्नंपि निवारए दित्तं। एएहिं कम्मेहि, भोगेहिं विजिओ होइ ॥ २६ ॥ व्याख्याः -यः पुरुष आत्मनो वस्तु कस्मैचिन्न ददाति, पुनः कस्मैचिद्दत्तं वस्तु पश्चाद् गृह्णाति, पुनरन्येभ्यो १दानदायकान्निवारयति, ईदृशेन कर्मणा जीवो भोगरहितो भवति, धनसारवत् । एकादशप्रश्न:-(श्री गौतमस्वामी पृच्छति-" हे भगवन् ! कृपासागर ! प्रभो ! स एव जीवः कथं भोगी भवति ?" (११) उत्तर:-(तदा दयालुर्भगवान् कथयति-'हे गतम!) गाथा-सयणासणवत्थं वा, भत्तं पत्तं च पाणयं वावि । हीयेण देइ तुट्ठो, गोयम! भोगी नरो होइ॥२७॥ १"विघ्नकरणमन्तरायस्य" इति तत्त्वार्थे (अध्याय ६ सू०२३) जिनपूजादानभोगादिविघ्नहिसादिप्रवृत्तः इमे अन्तरायकर्माश्रवाः" इति कर्मग्रन्थे । 蒂第亲密举染柴柴桑亲密举蒸器桑夢恐落染器带验察游学部 ॥३७॥ For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा ॥ ॥३८॥ ********** दशमएकादशप्रश्नी॥ व्याख्या:-यः पुरुषः शयनासनवस्त्राणि पट्टिकासंस्तारकपादपुञ्छनकम्बलादीनि पुनर्भक्तं पात्रं पानीयं च साधुभ्यो हृदये हर्ष धृत्वा ददाति, स जीवो हे गौतम ! भोगवान् मुखभाग्भवति, धनसारवत् ।। २७ ।। अथ धनसारकथामाह____मथुरायां नगर्यां धनसारनामा श्रेष्ठी वसति । स षट्षष्टिकोटीनामधिपतिः, परं महाकृपणो धर्मे व्ययं न करोति । गृहद्वारि ममागतं भिक्षाचरं दृष्ट्वेष्यों करोति, यः कश्चिन्मार्गयति तस्मै एव स कुष्यति, याचकं दृष्ट्वा दूरे भवति, प्राघूर्णकमायागतं दृष्ट्वा स्वयं पलायनं करोति । कोऽपि जनः प्रभाते तस्य नामापि न गृह्णाति । - अर्थकदा तस्य वर्धापनिकात्रयमित्यमागतम्-निधानगता द्वाविशतिस्वर्णकोटयोऽङ्गाररूपाः संजाताः. द्वाविंशतिकोटि| भृत्प्रवहणं च भग्नं, द्वाविंशतिकोटिभृतानि शकटानि च मार्गे चौरंगृहीतानि । विधं वृत्तान्तं श्रुन्वा स धनसारोऽचेतनः | शून्यहृदयो जातो भूमौ च पतितः। पश्चाअनैः स सचेतनीकृतः, परं शून्यमनाः सन् चतुष्पथे भ्रमति । लोकास्तस्य हास्यं कुर्वन्ति। कियद्दिवसानन्तरं स दशलक्षभाटकेन प्रवहणं गृहीत्वा समुद्रमध्ये चलितः । कर्मवशात्प्रवहणं भग्नं, परं तेन पट्टकमेक लब्धं, तस्य सहायेन स समुद्रं तन्त्यिा तटे समागतः। अथ तत्रस्थः स एवं चिन्तयति-"मया सुपात्रे दानं न दत्तं, तथाऽन्यपानि दापित, अत एव मम लक्ष्मीर्गता। लक्षयात्रयो गतयः सन्ति, यथा-दानं भोगो नाश इति, मल्लक्ष्म्या १ अहीं कृपणतानुं वर्णन करवू. मम्मण शेठ तथा श्रेणिकनी दासी कपिलानुं वर्णन करवु. 328******************** **** ***** ॥३८॥ * ***** ** For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobatirth.org * ***** दशमएकादशप्रश्नौ ।। * स्त्वेकैच गतिर्माता। श्री गौतम इतस्तत्र बने केवलिनं समरसृतं विज्ञाय स तं वन्दितुं गतः । तं वन्दित्वा श्रेष्ठी केवलिनं गुरुं प्रति पृच्छति-" हे | पृच्छा ।। भगवन् ! अहं केन कर्मणवंविधः कृपणो जातः ? मम लक्ष्माश्च कथं गता?" तदा गुरुः कथयति-"भो धनसार ! त्वं शृणु-* ॥३९॥ धातकीखण्डे भरतक्षेत्रे द्वौ भ्रातमै महद्धिमन्तावास्तां, तयोर्यो वृद्धभ्राता स उदारचित्तो गंभीरः सदा दानमतिश्च बभूव। द्वितीयभ्राता च रौद्ररूपो महाकृपणश्वासीत् । अथ वृद्धभ्रात्रा स लघुभ्राता भिन्नः कृतः । दानमाहात्म्यतो वृद्धभ्रातुर्लक्ष्मीवः | धते. लघुभ्रातुश्च कृपणस्वभावतो लक्ष्मोखटति । तद् दुःखेन दुःखितो लघुभ्राता वृद्धभ्रात्रा सह कलहं करोति । तदा स| वृद्धभ्राता वैरा याद्दीक्षां गृहीत्वा तपसा च कतिचित्कर्मक्षयं विधाय स्वायुःप्रान्ते सौधर्मे सुरोऽभूत् । लघुभ्राताऽप्यज्ञानतपः कृत्वाऽमुरकुमारो जातः । ततश्युत्वा स लघुभ्रातृजोवस्त्वं धनसारोऽयं जातः, वृद्धभ्रातुर्जीवश्च देवलोकाच्च्युत्वा तामलिप्त्यां नगर्यां कस्यचिद् व्यवहारिगृहे पुत्रोभूय (पुत्र थइने) पश्चादीक्षां गृहीत्वा कर्मक्षयं च विधायायमहं केवल्यभूवम्, एवं पूर्वभवस्याहं तव भ्राताऽस्मि । त्वया तदा दानं न दत्तं, अन्तरायकर्म च बद्धं, तदुदयतस्तव धनं गतम्" । इति श्रुत्वा धनसारेण गुरोः समीपे इति नियमो गृहीतो 'यदद्यप्रभृत्यहं लाभाचतुर्थांशं धर्ममागें वितरिष्यामि' । एवं तेन यावजीवं नियमो लब्धः । अथ स श्रावकधर्ममङ्गीकृत्य तामलिप्त्यां च समागत्य व्यवसायं करोति । क्रमेण तस्य बही लक्ष्मीर्जाता । अथ स सुपात्रे दानं ददाति, पर्वतिथौ च पोपधवत' गृहाति । १ अहीं पौषधवतनुं वर्णन करवू REET ************ ॥३९॥ *** * ** * For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥४०॥ ********* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकदा पौषधं गृहीत्वा कायोत्सर्गेण कम्मिश्चिच्छून्यगृहे स्थितः । तत्र केनचिद्व्यन्तरेण सर्परूपं विधाय स दंशितः, परमसौ न १क्षुब्धः । ततः संतुष्टेन व्यन्तरेणोक्तम्- " हे श्रेष्ठिन् ! त्वं पुनर्मथुरायां याहि । त्वया यद्धनं निधाने स्थापितमस्ति तद्धनं तथैव विद्यते, अतस्त्वया तन्निष्कासनीयम् " । एवमुक्तः स तत्र गत्वा निजधनं स्वाधीनं चक्रे । क्रमेण च स पुनः षष्टिकोटीनां स्वामी जातः । अथ स प्तक्षेत्रेषु धनं व्ययति । तेन तत्र नवीनं जिनमन्दिरं कागपिनम् । एवं सोऽस्मिन्नेव भवे पुण्यप्रभावात्सुखी जातः । पश्चात्पुत्रं प्रति गृहभारं दत्वा स्वयं चानशनं विधाय सौधर्मदेवलोकेऽरुणाभविमाने स चतुःपल्योपमायुर्देवो जातः । ततश्च्युत्वा स महाविदेहे मोक्षं प्राप्स्यति । ॥ इति धनसारश्रेष्ठिकथा सम्पूर्णा ॥ (१०-११) अथ द्वादशमत्रयोदशमप्रश्नोत्तरमाह द्वादशमप्रश्नः - (श्री गौतमस्वामी पुनः पृच्छति - "हे ध्वशिनां वरेण्य ! हे शरण्य ! हे भगवन् ! केन कर्मणा स एव जीवः सुभागी (सुखी भवति ?” (१२) उत्तर:- (श्रीचीरमभुराह - हे गौतम ! ) १ परीक्षामा पास थया बिना कांइ न मले. अहीं वर्तमान समयनी धर्मशिथिलतानुं वर्णन करवु. २ सात क्षेत्रोनुं वर्णन कर. ३ अहीं ऊर्ध्वलोकनुं वर्णन कबुं. ४ मुनीनाम् । For Private And Personal Use Only ***************** दशम एकादश प्रश्नौ ॥ ॥४०॥ Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *% श्रीगौतम पृच्छा । ॥४ ॥ %88*220 गाथाः-गुरुदेवयसाहणं, विणयपरो संतदसणीओ य। न भणेइ किंपि कडुयं, सो पुरिसो जायए | द्वादशमसुहिओ ॥२८॥ त्रयोदशमव्याख्या:-यः पुरुषो गुरूणां देवानां साधूनां च विनयं करोति, धर्मनिन्दादि किमपि कटुवचनं न ब्रूते एवंविधः प्रश्नो॥ सजनानां दर्शनीयः स पुरुषः सुखी भवति. सर्वजनवल्लभश्च जायते, राजदेववत् ॥ २८ ॥ त्रयोदशमप्रश्नः-(श्री गौतमस्वामी पृच्छति-" हे कृपासागर! हे दयानिधे ! केन कर्मणा स एव जीवः दुर्भागी (दुःखी) भवति ?" १३) उत्तरः-( तदा दयालुभंगवान् कथयति-" हे गौतम !) गाथाः-अगुणोवि गविओवि य, निंदइ धोरे तवस्सिणो कामी। माणी विडंबओ जो, सो जायइ दुही पुरिसो॥२९॥ ___ व्याख्याः -यः पुमान् निर्गुणी अहंकारी२ च भवति, पुनर्यों गुणवतां तपस्विनां च इनिन्दां करोति, पुनर्यः कामी भवति, पुनर्यो जात्यादिमदं करोति, तथाऽन्येषां विडम्बनां च करोति स जीवो मृत्वा दुःखी भवति (भोजदेववत) ॥२९॥ १ नभो भूषा पूषा कमलवनभूषा मधुकरो, वचो भूषा सत्यं वरविभवभूपा वितरणम् । सदो भूषा सूक्तिर्विमलगुणभूषा सुचरितम् , JITE मनो भूषा मैत्री सकलगुणभूवा सुविनयः ॥१॥ शिखरिणी छन्द।। ॥४१॥ २ ज्ञानं पूजां कुलं जाति बलमृद्धि तपो वपुः । अष्टावाश्रित्य मानुष्यं स्मरमाहुर्गतस्मयाः ॥११॥ ३ पारकी निन्दा जो करे, कूडा देवे * *888 For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** * श्री गौतमपृच्छा । ॥४२॥ **** द्वादशमत्रयोदशम प्रश्नी॥ ****** अत्र गजदेवभोजदेवयोः सम्बन्धमाह यथाऽयोध्यायां नगर्यो सोमच द्रा राजा गज्यं पालयति । तत्र च देवपालाभिधः श्रेष्ठी वसति । तस्य देवदिनानाम्री भार्या वतते । तस्य राजदेवभोजदेवाभिधौ द्वौ पुत्रौ जातौ । तयोवृद्धभ्राता राजदेवः सर्वजनानां वल्लभो महासौभाग्यवांश्च बभूव । यदासाववापिको जातस्तदा तेन सहला अपि कलाः शिक्षिताः, यौवने च स पित्रा स्वयंवरां कन्या प्रति परिणायितः । स हट्टे व्यवसायं कुर्वन् बहुतरं लाभमधिगच्छति । राज्ञोऽपि सोऽतीव माननीयोऽभूत् । अथ द्वितीयो भोजदेवश्च जन्मत आरभ्य दौर्भाग्यवान् निकलश्च जातः । यदा स यौवनवयः पाप्तस्तदा तस्यार्थ | पित्रा बढ्योऽपि कन्या मागिताः, परं कोऽपि तस्मै कन्यां न दहाति । तदा पित्रा कस्मैचित् दरिद्रिणे दिनारपञ्चशतं दत्वा तस्य पार्श्व स्वपुत्र कृने तत्कन्या मागिता। परं सा कन्या उवाच- अहमग्नौ प्रविशामि परमेनं पुरुषं वरं न करिष्यामि, | यतोऽसौ कूटव्यवसायान किंचिल्लाभमधिगच्छति ॥" इतः कश्चिद् ज्ञानी गुरुस्तत्र समागतः। पुत्राभ्यां सहितः श्रेष्ठी तं बंदितुं वने गतः । तत्र देशना श्रवणानन्तरं श्रेष्ठी | गुरुं पृच्छति-“हे भगवन् ! ममायमेकः पुत्रः सौभाग्यवान् द्वितीयश्च दौर्भाग्यवान केन कर्मणा जातः ?" आल। मरम प्रकाशे परतणा, तेथी भलो चंडाल ॥१॥ निन्दा मारी जो करै, मित्र हमारा सोय । बिन साबू बिन पानीये, पाप हमारा धोय ॥२॥ १ धर्मदेशनाना फलनु वर्णन करवू. ** ***************** 18REE*** ॥४२॥ For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ * ॥४३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुः कथयति - " हे श्रेष्ठिन् ! जीवेन कृतं शुभाशुभं कर्म अभुक्तं न प्रयाति । अस्मिन्नेव नगरेऽस्माद्भवात्ततोयभवे गुणधरमानधराभिधौ द्वौ वणिक्पुत्रावभूताम् । तयोर्गुणधरो देवगुरुसाधूनां विनये सावधान उपशान्तकोपश्चाभूत् । कदापि स दुर्वचनं न ब्रूते । अथ द्वितीयो मानघगे निर्गुणः सन् तपस्विनां धर्मवता च निन्दाकारी हास्यकारी च संजातः । एकदा वर्षाकाले एकं मासोपवासिनं मुनिं दृष्ट्वा स मानधरस्तस्य निन्दां कृतवान् " यथायं मायावी मुनिर्लोकान् केवलं यशोऽर्थमेव तपः करोति, नूनमयं पाखण्डी वर्तते ।" तदा तत्साधुसेवाकारक एको देवस्तत्रागत्य तं प्रति कथयति - "भो मानघर ! त्वं साधार्निन्दां मा कुरु " एवं तेन निवारितोऽपि स निजकुचेष्टां न त्यक्तवान् । तदा देवेन चाहतो मृत्वा प्रथमे नरके स नारकी जातः । ततो नरकान्निःसृत्यायं तत्र भोजदेवाभिधः पुत्रो जातः । एवं साधूनां निन्दाकरणात् स दौर्भाग्यवान् जातोऽस्ति ।" | अथ तौ द्वावप्येवंविधां गुरुवाणीं श्रुत्वा जातिस्मरणं प्राप्तौ । भोजदेवो निजपूर्वभवं दृष्ट्रात्मनो निन्दां कृतवान् । ततस्ते योऽपि केवलः पार्श्वे श्राद्धधर्मं स्वीचक्रुः । कालान्तरे तौ द्वावपि दीक्षां गृहीत्वा मृत्वा च देवलोके गतौ । तृतीयभवे च मोक्षं यास्यतः । यतः - गुण बोले निंदे नहि, ते सोभागी होय । अवगुण बोले परतणा, ते दुर्भागी होय ॥१॥ अतः कारणात्कस्यापि निन्दा न कार्या ॥ ॥ इति राजदेव भोजदेवयोः कथा समाप्ता ॥ (१२-१३) For Private And Personal Use Only ************ ******************* द्वादशमत्रयोदशमप्रश्नौ १ शुभ अने अशुभ कर्म तथा तेना फस्नुं वर्णन करवुं. २ सत्पुत्र तथा मिष्ट वचननुं वर्णन करवु ३ मुनिनी निंदानुं विस्तारथी ॥४३॥ वर्णन करवु Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥४४॥ *********** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ चतुर्दशम पञ्चदशम प्रश्नोत्तरमाह चतुर्दशमप्रश्नः - (श्रीगौतमस्वामी पृच्छति - "हे दयासिन्धो ! हे कृपासागर ! हे कृपालो भगवन् ! केन कर्मणा स चतुर्दशमजीवो मेधावी भवति ? १४ ) पश्चदशम उत्तरः- (भगवान् महावीरप्रभुः कथयति - हे गौतम !) गाथा - जो पढह चिंतड़ सुणे, अन्नं पाढेह देह उवएसं । सुयगुरुभत्तिजुत्तो, मरिउं सो होइ मेहावी ॥ ३० ॥ व्याख्याः– यः १शास्त्रं पठति चिन्तयति गुणोति च तथैत्र अन्यं पाठयति धर्मोपदेशं च ददाति, पुनः शास्त्रस्य गुरो यो भक्तिकारको भवति, स जीवो मृत्वा मेधावी भवति । यथा मतिसारमन्त्रिपुत्रः सुबुद्धिमान् निजबुद्ध्या राजलोके वल्लभो जातः । पञ्चदशमप्रश्नः - (श्री गौतमस्वामी पृच्छति- "हे दयानिधे ! हे कृपासिन्धो ! भगवन् ! केन कारणेन स जीवो दुर्मेधा भवति ?” (१५) उत्तरः- (महावीरप्रभुः कथयति - हे गौतम ! ) गाथा - तवनाणगुणसमिद्धी, अवमन्नइ किर न याणइ एसो । स मरिऊण अहनो, दुम्मेहो जाय १ अभ्यन्तर तपनु वर्णन करवु . For Private And Personal Use Only **************************** ste प्रश्नौ ॥ 118211 Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir **** श्री गौतम-| पृच्छा ॥ ॥४५॥ ** चतुर्दशपश्चदशमप्रश्नो॥ ******* पुरिसो॥ ३१॥ व्याख्या-य: पुरुषस्तपस्विनं ज्ञानवन्तं च गुणवन्तं चापि दृष्ट्वा तं प्रत्यवगणयति, यथाऽयं किं जानाति ? एवं यो | मुखेन वक्ति स जीवो मृत्वा कुबुद्धिमान् अधन्यो लोके च निन्दनीयो भवति, दुर्बुद्धिवत् ॥३१॥ अथ तयोः सम्बन्धमाह क्षितिप्रतिष्ठिते नगरे चन्द्रयशा राजा राज्यं करोति । तस्य मतिसारनामा मन्त्री वर्तते । तस्य मन्त्रिणो द्वौ पुत्रौ स्तः, एकः सुवुद्धिनामा, द्वितीयश्च दुर्बुद्धिनामा। मतिसारेण मन्त्रिणा तौ द्वायपि कलाचार्यस्य पाच पाठिनौ । परमेक: कलावान् विद्वान् सुबुद्धिश्च जातः । द्वितीयस्तु निष्कलो विद्यारहितो महामृों बभूव । लोकैरपि तन्नाम दुर्बुद्धिरिति विहितम् । तत्र नगरे धनाभिधश्चैकः श्रेष्ठी वसति । तस्य चत्वारः पुत्राः सन्ति-एको जावडः, द्वितीयो भावडः, तृतीयो बाहडः, चतुर्यश्च सावडः । एवं ते चत्वारोऽपि परिणायिताः सन्तः सुखेन तिष्टन्ति । ___ अथ कियत्कालानन्तरं स धनश्रेष्ठी रोगग्रस्तो जातः । तदा तेन तान् पुत्रानाकार्य शिक्षा दत्ता, यथा-"भो पुत्रा! |* युष्माभिः परस्परं भिन्नत्वं न विधेयम् , (कहा है कि-स्त्रीने वचने जाये सनेह, स्त्रीने वचने जाये देह, | स्त्रीने वचने बांधव झंडे, एकठा रहे तो गूअड चडे ॥१॥) एकस्थाने एव स्थातव्यं, तथा कदाचिद्भवतां | पृथक्त्वं जायते तथापि ३कलहो न कर्तव्यः । पुत्रैरपि पितुर्वचनं तथेति प्रतिपन्नम् । मया युष्माकं चतुर्णामपि पुत्राणां कृते | १ राजा केवो होवो जोइए तेनुं वर्णन कर. २ मन्त्री केवो होवो जोइए तेनु वर्णन कर.३ गृहक्लेशनुं सविस्तर वर्णन करणे. 带带带带带號跳號染器樂器柴柴卷發染強強聯聚號聯聯聚染 नष्ठी रोगग्रस्तो जातः । तदा तवचन जाये सनेह, स्त्रीने व यता *** ॥४५॥ **** For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** श्री गौतमपृच्छा । ॥४६॥ चतुर्दशमपञ्चदशमप्रश्नी॥ ********* चत्वारि निधानानि गृहस्य चतुःकोणकेषु क्षिप्तानि सन्ति, तानि युष्माभिर्गृहीतव्यानि" । इत्युक्त्वा स धनश्रेष्ठी मृतः। अथ तैश्चतुर्भिातृभिमिलित्वा तानि निधानानि निष्कासितानि । तत्र वृद्धभ्रातुः केशनिधानं, द्वितीयस्य मृत्तिकानिधानं, तृतीयस्य कद्लनिधनं, चतुर्थस्य च स्वर्णरत्ननिधानं निःसृतम् । तदा चतुर्थः पुत्रो निज निधानं दृष्ट्वाऽतीव हृष्टो बभूव । अन्ये त्रयोऽपि भ्रातरः क्लेशं तु लग्नाः । [ने परस्परं प्रोचुः-पित्रा वयं वश्चिताः, बल्लभस्य लघुपुत्राय सारधनं दत्तं, अतो वयं रत्नसुवर्णादिकं धनं विभज्य लामः । तदा लघुभ्रात्रा प्रोक्तम्-"भो भ्रातरः ! पित्रा यद्यद्वस्तु यस्य यस्य दत्तं, तत्सदेव तेन ग्राह्य, तद्विपये मनम्यन्यथा नैव चिन्तनीयम् ।" परं [एवं] ते सर्वे कलह कुर्वन्तो राज्ञः समीपं समागताः । विज्ञप्तश्च ते राजा यदम्माकं कलहं त्वं दृगकुरु ? राज्ञा निजमन्त्रिणे तत्कल दूरीकरणार्थमादिष्टम् । तत् श्रुत्वा मन्त्री किंक तव्यमृहः संजातः । तदा तत्रस्थेन सुधुद्धिनाम्ना मन्त्रिपुत्रेण तान् भ्रातनकान्ते समाकार्य कथितम्-"यूयं कलहं मा कुरुत । अतिविज्ञेन युष्मत्पित्रा सर्वेभ्यो युष्मद्भ्यस्तुल्यमेव धनं दत्तमस्ति, यूयं तन्निधानानां परमार्थ न जानीथ । केशभृतनिधानस्वामिनो गोघोटव प्रमुख धनं दत्तमस्ति । मृत्तिकाभृतनिधानस्वामिनः क्षेत्रवाटिकादिरूपं धनं दत्तमस्ति । कद्गलभृतनिधानस्वामिन उद्ग्राहणि कादिगतं धनं दत्तमस्ति । चतुर्थस्य च तत्परिमितमूल्योपेतं स्वर्णरत्नादिरूपं धनं दत्तमस्ति"। एवं तेन सुबुद्धिना तेषां कलहो दूरीकृतोऽस्ति । तत् श्रुत्वा हुष्टो राजा तस्मै मुबुद्धये निजमन्त्रिपदं ददौ । लोकेऽपि च स प्रमिद्धो जातः। द्वितीयो मूर्खभ्राता च कुबुद्धिरिति ख्यातो बभूव । ** ********* ॥४६॥ For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥४७॥ चतुर्दशमपञ्चदशमप्रश्नी ॥ अथान्यदा तस्मिन्नगरे एको ज्ञानी गुरुः परिवारयुतः समागतः । तदा नृपसुबुद्धयादयो लोकास्तं वन्दितुं गताः। १देशनाश्रवणानन्तरं सुबुद्धिना पृष्टम्-“हे भगवन् ! केन कर्मणाऽयं कुबुद्धिरीदृशो जातः?" तदा गुरुरुवाच-" भो मन्त्रिन् ! शृणु अस्मिन्नेव नगरे विमलाचलनामानौ द्वौ वणिक्पुत्रावभूताम् । तयोविमलेन गुरोः समीपे दीक्षा गृहीता। क्रमेण स द्वादशाङ्गीपाठको जातः । सोऽन्येषां मुनीनां पाठयति । तुष्टेन गुरुणा तस्मै आचार्य पदं दत्तम । पश्चाद् धर्मोपदेशेन तेन बहवो जनाः प्रतिबोधिताः। स्वायुःक्षयेण च स द्वितीये देवलोके गतः श्रुतभक्तिवशात् । अचलश्च यतीनां ज्ञानवतां च निन्दाकरणात्स्वायुःक्षये मृत्वा द्वितीये नरके गतः । ततश्त्युत्वा विमलस्य जीवस्त्वं सुबुद्धिनामा जातः। द्वितीयोऽचलजीवश्व नरकाच्युत्वा निन्दापापयोगादयं दुबुद्धितिः। पुनरप्ययं बहु संसारं भ्रमिष्यात । मृबुद्धिरथ दीक्षां गृहीत्वा श्रुतस्य पठनपाठनं च विधाय स्वायुरन्ते पञ्चमे देवलोके देवो भृत्वा क्रमेण मनुजभवं प्राण मोक्षं यास्यति । इति सुबुद्धिकुबुद्धिकथा समाप्ता ।। [१४-१-0] (भणे भणावे ज्ञान जे, थाये निर्मल बुद्धि । देव गुरु भक्ति करे, अनुक्रमे पनि सिद्धि) अथ षोडशसप्तदशमप्रश्नोत्तरमाहषोडशप्रश्नः (श्रीगौतमस्वामी पृच्छति-“हे जनवत्सल! हे करुणासागर ! हे कृपालो भगवन् ! " इषः काय पण्डितो भवति?" १६) १ अनित्यादि बार भावनाओ तथा मैत्री आदि चार भावनाओनुं वर्णन कर. ॥४७॥ For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥४८॥ ************ www.kobatirth.org ************ Acharya Shri Kailassagarsuri Gyanmandir उत्तर:- ( तदा कृपापरो भगवान् कथयति — हे गौतम ! ) गाथा - जो पुण गुरुजणसेवी, धम्माधम्माई जाणिडं कुणइ । सुयदेवगुरुभक्तो, मरिडं सो पंडिओ होइ ॥ ३१ ॥ व्याख्या:- यः पुरुषो वृद्धानां सेवां भक्तिं करोति, पुनर्थः पुण्यपापे विज्ञाय पुण्यमेव करोति, पुनः श्रुतस्य गुरोश्च भक्ति करोति स जीवो मृत्या पण्डितो भवति । यथा पूर्वभवे आम्रजीवो देवगुरुभक्त्या कुशलनामा पण्डितोऽभूत् ||३१|| सप्तदशमप्रश्नः - (श्री गौतमस्वामी पृच्छति - “हे कृपालो ! हे दयासिन्धो ! हे प्रभो ! केन कर्मणा स जीवो मृत्वा * मूको ( मृखों ) भवति ?” १७ ) उत्तर:- (तदा प्रभुर्मधुरया गिरा कथयति - हे गौतम !) गाथा - मारेह खायेह किं वा पढिएण किं च धम्मेणं । एयं चिय चिंतंतो मरि सो काहलो होइ ॥ ३३ ॥ व्याख्याः– यो जीव एवं वदति - " भो मारयन्तु जीवान्, मांसमदिरादिकं च भक्षीकुर्वन्तु, १पठनेन च किं भवति १ १ भणतव्यं तु मरतव्यं न भणतव्यं तु मरतव्यम् । फेर दांत कटाकर किं कर्तव्यम् ||१|| किस किस को याद कीजिये, किस किसको रोइये। आराम बडी चीज हैं, सो मुहे ढकके सोइये || रोटी खइए सक्करसे, ओर दुनिया ढगिये कक्कडसे । परानं दुर्लभं लोके, शरीराणि तु पुनः पुनः ॥ For Private And Personal Use Only ********** ****************# षोडश सप्तदशमप्रश्नौ ॥ ॥४८॥ Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥४९॥ 8888883%88% B सप्तदशमप्रश्नौ ॥ लो वनमध्ये क्रीडा व कथं भूमित उच्छ ARRRRRRREE HERE तथैव धर्मेणापि किं भवति?" इदं वचो जल्पन , एवं च चिन्तयन् स जीवो मृत्वा मुको मुखों भवति । यथा पूर्वमवे आम्रमुहृत्कुशलगृहे कर्म करो जातः ।। ३३ ।। तयोः सम्बन्धमाह धारावत्यां नगर्या वैश्रवणनामा धनवान् श्रेष्टी वसति । तस्य कुशलाख्यः पुत्रो द्वासप्ततिकलायुतो महाविज्ञो बुद्धिनिधानः पदानुसारिणीप्रज्ञाविचक्षणोऽस्ति । तस्य गृहे एकः कर्मकरोऽस्ति । स महाकुरूपवान् दुर्भाग्यवान् मुखरोगी चास्ति । परं तस्योपरि कुशलस्य महान् स्नेहोऽस्ति । स जिनधर्म जानाति करोति च । अथैकदा स कुशलो वनमध्ये क्रीडां कर्तुं गतः । तत्र तेनैको विद्याधरः पृथिव्या उच्छलन् पुनश्च पतन् दृष्टः । तं | तथाविधं दृष्ट्वा कुशलेन पृष्टम्-“भो उत्तम ! त्वं कथं भूमित उच्छलन् पुनः पतसि ?" विद्याधरेणोक्तम्-"मया ममाकाश| गामिनी विधाया एकं पदं विस्मृतमस्ति, तेनाहमुड्डीय पुनः पतामि" । कुशलेनोक्तम्-"मम तस्या विद्यायाः प्रथमं पदं ब्रूहि ?" तव श्रुत्वा विद्याधरस्तत्प्रथमं पदं कथितवान् । तदा कुशलेन पदानुसारिण्या लब्ध्या विस्मृतं पदं तस्मै कथितम् । तत्क्षणमेव तस्याकाशगामिनी विद्या सम्पूर्णा जाता। अथ स विद्याधरो हृष्टः सन् कुशलस्य पितु म पृष्ट्वा स्वस्थाने गतः। द्वितीयदिने वैश्रमणश्रेष्ठिनो गृहं पृष्ट्वा स विद्याधरस्तत्र समागतः । तस्मिन्नवसरे स कुशलो देवपूजां करोति । तं दृष्ट्वा तेन विद्याधरेण पृष्टम्-"भो कुशल ! त्वमिदं किं करोषि!" कुशलेनोक्तम्-"देवपूजामहं करोमि"। विद्याधरेणोक्तम्-"को देवः ?' कुशलो जगाद-"वीतरागो देवः।" पुनविद्याधरेण पृष्टम्-"को धर्मः?" कुशलेनोक्तम्-"श्रीवीतरागमणीतो धर्मः।" विद्याधरो जगाद-"को गुरु" तेनो शलेनोक्तम्-"ममा मृत पदं तस्मै करि 3 *2*29082381 ॥४९॥ For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir B8 श्री गौतम पृच्छा ।। ॥५०॥ पोडशसप्तदशमप्रश्नो॥ % * क्तम्-"सत्यधर्मवक्तार गुरुः।" एवंविधं सम्यक्त्व तेन विद्याधरेणाप्यङ्गीकृतम् । ततस्तेन विद्याधरेण वैश्रमणश्रेष्टिनं प्रत्युक्तम्-“हे श्रेष्टिन् ! एकदा मम पित्रैको नैमित्तिकः पृष्टो ' यन्मम पुत्र्याः को वशे भविष्यति ?' तदा तेन नैमित्तिके.* नोक्तम्-'यस्तव पुत्रस्याकाशगामिनीविद्याया विस्मृतं पदं कथयिष्यति स तव पुत्र्या भर्ता भविष्यति ।' अतः कारणा-* दमत्रागतोऽस्मि, ततस्त्वं त्वत्पुत्रं मम साथै मुश्च ? यथा वैतादयपर्वते गत्वा मम भगिनी सुन्दरीं तेन सार्द्ध विवाह्याहं तं पश्चादत्र समानयामि।" तद्वचः श्रुत्वा श्रेष्टिना तत्तथैवाङ्गीकृतम् । ततः स विद्याधरस्तं श्रेटिसुतं मार्थे गृहीत्वा वैताढयपर्वते च निजगृहं समागत्य तेन सह निजां भगिनी परिणाय्य, तं च शाश्वतान् चैत्यान् बन्दापयित्वा तेन सह मण्डपे समागत्य श्रमणमुनि च वन्दित्वा तत्र स्थितः। तदा कुशलेन मुनये पृष्टम् - "हे भगवन् ! मम केन कर्मणा निर्मला पदानुसारिणी लब्धिर्जाता ?" तदा मुनिः कथयति इतो भवात्तृतीये भवे आम्रनिम्बनामानौ द्वौ कुलपुत्रावभूताम् । तौ परस्परमत्यन्तस्नेहपरौ । तयोर्मध्ये एक आम्रो गुरोः सेवां करोति, पुण्यपापयोर्विचारं पृच्छति । एकदा तस्मै गुरुणा भणितम्-"वं पञ्चवर्षोपरि पञ्चमासान् यावद् ३ज्ञानपञ्चमीतपः कुरु ।" अथैवं करणतः पुण्यबन्धनाचं ततो मृत्वा देवोऽभूः । ततश्च व्युत्वा त्वमयं वैश्रमणश्रेष्टिनो गृहे समुत्पन्नः। १ अहीं देव, गुरु तथा धर्मर्नु स्वरूप विस्तारथी समजाव, २ अहीं सभकितना ६७ बोलनु वर्णन कर. ३अहीं ज्ञानपंचमी तपर्नु स्वरूप समजावq. 蜂浆张器器部歌恐张議姓聚器端张张张张张张张张器端张 *99* ॥५०॥ *** For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *** www.kobatirth.org द्वितीय निवास्तव सुहन्नास्तिकत्वेन तथा परनिन्दागुरुनिन्दाधर्मनिन्दाकरणाच्च नरके गत्वा ततश्च च्युत्वा युष्मद्गृहे श्री गौतम - कर्मकरो जातः । पूर्वकृतदुःकर्मानुसारेण स मूको दौर्भाग्यवान् कुरूपश्च जातः । यथा तस्य नामाभूत्तथैव तस्य परिणामोऽध्यपृच्छा ॥ ॐ भून् । एवं हे कुशल ! ज्ञानपञ्चमीतपःकरणात्तया गुरुमतिकरणाच्च तव पदानुसारिणी लब्धिरभूत् । " ॥५१॥ *********** Acharya Shri Kailassagarsuri Gyanmandir इत्थं गुम्मुखात् श्रुत्वा कुशलस्य जातिस्मरणज्ञानं समुत्पन्नम् । ततस्तेन देशविरतिरूपो धर्मोऽङ्गीकृतः । ततोऽसौ ॐ सकलत्री निजगृहे समागतः । विद्याधरोऽपि वैताइये गतः । अथात्र कुशलः सुन्दर्या सह सुखं भुञ्जानस्तिष्टति । क्रमेण तस्य द्वौ पुत्री जातौ । तयोर्बुद्धपुत्रस्य गृहभारं दत्वा कुशलः पित्रा सह दीक्षां लात्वा शुद्धं चरित्रं च पपाल्य मोक्षे गतः । निम्वस्य जीवस्तु भवे भ्रान्त्वा नरके गतः । उक्तं च - " जो नागपञ्चमीवं, उत्तमजीवा कुणंति भावजुभा । उवभुंजिय मणुयसुहं, पार्वति य केवलं नाणं ॥ १॥" || इत्याश्रनिम्बकथा समाप्ता ॥ १६-१७ ॥ अथ अष्टादश मै कोनविंशतितमप्रश्नोत्तरमाह प्रश्नः - ( श्री गौतमस्वामी जानन्नपि भव्यजनहितार्थं पृच्छति " हे कृपासिन्धो, हे दयानिधे ! स एव जीवः कथं धीरो भवति ?” १८ ) उत्तर:- ( तदा श्री वीरप्रभुः कथयति - हे गौतम ! ) गाथा - सव्वेसि जीवाणं, तासं न करेइ नो करावेह | परपीडवज्जणाओ गोयम ! धीरो भवे य For Private And Personal Use Only ******** ******************** पोडशसप्तदशम प्रश्नौ ॥ ॥५१॥ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥५२॥ अशादशम एकोनवि शतितमप्रश्नो॥ 音染染染整整张张密密器繁榮發臻臻器聯苯染染染器蒸聯验: पुरिसो॥ ३४ ॥ __व्याख्याः -यो जीवः सर्वेषां जीवानां त्रासं भयं नो ददाति, अन्यस्मात् त्रासं च नो कारापयति, तथा यः१ परपीडां वर्जयति, (जनसेवापरोपकारश्च क्रियते ) एवंविधः पुरुषो हे गौतम ! धोरो भवति, यथा सिंहाख्यः पुरुषो धीरः साहसिकश्च संजातः॥ ३४॥ प्रश्न:- (श्रीगौतमस्वामी पृच्छति-" हे भगवन् ! हे करुणानिधे! हे २वशिनां वरेण्य ! केन कर्मणा स जीवः भीरुभवति ?" (१९) उत्तर:- (तदा दयालुर्भगवान् उवाच-हे गौतम !) __ गाथा-कुक्कुरतित्तरलावे, सूयरहिरणे य विविहजीवे य । निच्च विग्यो धारेइ, सो सम्वकालं हवइ भीरू॥३॥ व्याख्याः-यः पुरुषः कुक्कुरतित्तरलाबान पुनः शूकरमृगादिविविधजीवान् नित्यं पञ्जरे क्षिप्त्वा रक्षति सर्वजीवानां चोद्वेगं जनयति म पुरुषो मृत्वा सर्वकालं यावद् भीरुर्भवति, अभयसिंह-लघुभ्रातृ-धनसिंहवत् ॥३५॥ द्वराज हुएसे हुआ फल क्या, यदि ज्ञानके दीप जलाये नही । धिक् क्षत्रिय गेहमें जन्मो लियो, यदि जगके त्रास नसाये नही । सब व्यर्थ वैश्य के गेड भये, यदि विश्वमें वैभव छाये नही । धिक्कार हे मानव जन्म लिये, यदि मानव काममें आए नहीं ॥१॥ २ जितेन्द्रियमुनीनां श्रेष्ठ ॥ 佛聯聯张继卷端游游柴桑蒂蒂整蹤器游能带卷继苏继继带带 ॥५२॥ For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥५३॥ %8008%%**** अष्टादशम एकोनविंशतितमप्रश्नौ । *******aksis. RESS ** अथ तयोः कथामाह पृथ्वीतिलकपुरे पृथ्वीराजाभिधो राजा राज्यं करोति । तत्र धर्मसिंहनामैकः क्षत्रियो वसति । स जिनधर्म रक्तोऽस्ति । तस्याभयसिंहधनसिंहाख्यौ द्वौ पुत्रावभूताम् । तयोर्मध्ये वृद्धोऽभयसिहो व्याघसिंहसदिभ्योऽपि भयं न प्राप्नोति. चेदाकाशाद्वजं पतेत्तथापि स आतडूं नो लभते । अन्यो धनसिंहाख्यो लघुभ्राता च रज्जुमपि दृष्ट्वा तं सर्प मनुते । एवं स मनस्यतीव भयभीतो वर्तते। ___ एकदा नगरसमीपे सिंहमागतं श्रुत्वा कोऽपि जनस्तन्मार्गे न याति, तदा प्रधानपुरुषैः राज्ञे निवेदितम्-" भो महाराज ! नगरसमीपे एकः सिंहः समागत्य स्थितोऽस्ति" । तदा राज्ञा सभामध्ये बीटकं करे गृहीत्वाधीकृतं, कथितं च"यः कोऽपि सिंह विदारयति तस्याहमिदं बीटकं यच्छामि" राज्ञेत्युक्ते कोऽपि तद्वीटकंन गृहणाति । तदाऽभयसिंहेन तद् ग्रहीतं, कथितं च-"अहमेकाक्येव सिंहं विदारयिष्यामि लोकानां च सुख करिष्यामि" इत्युक्त्वाऽभयसिंहो वने गत्वा बाणेन च सिंहं विदारितवान् । एवं तं सिंहं मृतं ज्ञात्वा स पश्चाद्वलित्वा राज्ञोऽ गत्वा प्रणामं कृत्वा स्थितः। राजाऽपि तुष्टः सन् तं वस्त्रालङ्कारादि दत्वा राजमान्यं विहितवान्। अथैकदा कश्चिदेकः सामन्तो राज्ञ आज्ञा न मन्यते, मार्गे च लोकानामुपरि घाटी पाटयति, ग्रामांश्च लुण्टति । तं I वृत्तान्तं ज्ञात्वा राज्ञाऽभयसिंहस्य तज्जयाय बीटकं दत्तं, कथितं च-"भो अभयसिह । त्वं तत्र गत्वा तं दुष्टं च वध्वास्माकं पार्श्वे समानय ?" परं सामन्तेन तद्वचो न स्वीकृतम् । तेन पश्चादागत्याऽभयसिंहायोक्तं यत्स सामन्तो राज्ञ आज्ञा नाङ्गी 费端端密器鉴器端器樂器裝盛器端藥器錄器踐踏幾號密监张晓號 ॥५३॥ For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE श्री गौतमपृच्छा ॥५४॥ *********** * अष्टादशम एकोनविशतितमप्रश्नौ ॥ **** | करोति, कथयति चाहं युद्धं करिष्यामीति । तत् श्रुत्वाऽभयसिंहो रात्रायेकाक्येव प्रच्छन्नरीत्या दुर्गमुल्लङ्घय सामन्तस्य गृहे प्रविष्टः । तत्र तं सुप्तं सामन्तमुत्थाप्य तेन सह च युद्धं कृत्वा तं बद्धवान्। ततोऽनन्तरं तस्य सामन्तस्य भार्ययाऽभयसिंहपाद्भिर्टरूपां भिक्षा मार्गयित्वा नत्वा च स मुक्तबन्धनः कारितः। तदा सोऽप्यभयसिंहस्य सेवको जातः । अथ तस्यामेव रात्रावभयसिंहस्य कटके सर्वेऽपि जनाश्चिन्तातुरा जाताः यदद्यास्माकं स्वामी क्व गतः ? कटकमध्येऽपि स क्यापि न दृश्यते । एवं सर्वे सुभटा मिलित्वा यदा चिन्तातुरा जातास्तदैकेन जनेन तत्र समागत्योक्तम्-"यद् भो सुभटा अस्मत्स्वामिनाऽभयसिंहेन कथितमस्ति यदहं सामन्तस्य गृहे तं जिन्वा स्थितोऽस्मि, अतो यूयं सर्वेऽप्यत्रागच्छत ।" तां वाती श्रुत्वा सर्वेऽपि सानन्दाश्चर्य प्राप्ताः सन्तस्तत्र गताः । सामन्तेन ते सर्वेऽपि भोजनं कारिताः सन्मानिताश्च । ततोऽसावभयसिंहस्तं स्वसाथै गृहीत्वा राज्ञोऽग्रे च गत्वा कथयामास-"भो महाराज! सामन्तोऽयमद्यप्रभृति भवत्सेचको जातोऽस्ति, अहं च तं सार्थ लात्वावागतोऽस्मि"। तदा राजा हर्षवशादभयसिंहस्यैकं देशं दत्वा सामन्तं च तस्य देशे मुक्तवान् । ____ अथैकदा श्रुतसागराख्यश्चतु नी मुनिः समागतः । तदा सपरिवारो राजा तं वन्दितुं गतः। धर्मसिंहोऽपि मुनिवन्दनार्थ तत्र समायातः। देशनानन्तरं धर्मसिंहेन गुरवे पृष्टम्-" हे भगवन् ! मम वृद्धपुत्रो महासाहसिकः पराक्रमी चास्ति, १ अहीं आर्य संस्कृतिनी उदारतार्नु वर्णन करवं. *** **** ॥५४॥ *******6180200 ***%8290888994 For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा। ॥५५॥ *अष्टादशम एकोनविशतितमप्रश्नो॥ 茶聚器藤號器茶器茶器恭懿卷蒂蒂蒂继器能帶盘端茶幾號華盛 लघुपुत्रस्तु भयातुरोऽस्ति, अत आभ्यां पूर्वभवे किं कर्मोपार्जितं तत्कृपा विधाय यूयं कथयत ।" तदा गुरुरवदत् अस्मिन्नेव नगरे इमो पूर्वभवे पूरणधरणनामानौ द्वावाभीरकावभूताम् । तयोः पूरणेन दया पालिता जीवानां च रक्षा * कृता। धरणेन च तित्तगदयस्वासोत्पादनपूर्वकं पअरे क्षिप्ताः । पुनस्तेन मृगादयो बन्धनपूर्वकं मारिताः । अतो दयापालन तस्तवाय पुत्रः पूरणजीवोऽभयसिंहो महापराक्रमी निर्भयः शूरश्च जातः। धरणजीवश्च जीवानां त्रासोत्पादनाइयं तव पुत्रो भयभोतो धनसिंहो जातः। ___ तत् श्रुत्वा धर्मसिंहोऽभयसिंहो धनसिंहश्च ते त्रयोऽपि श्राद्धधर्म गृहीत्वा स्वायुःक्षये स्वर्ग गताः। ___ इत्यभयसिंहधनसिंहयोः कथा ।। (१८-१९) अथ विंशतितमप्रश्नोत्तरमाह प्रश्न:-(श्रीगौतमस्वामी पृच्छति-" हे कृपावतार ! हे ज्ञानकलानिधान ! हे भगवन् ! केन कर्मणा विद्या निष्फला भवति ?” (२०) उत्तरः-(तदा भगवान् महावीरमभुः कथयति-हे गौतमः) गाथा-विज्जां विनाणं वा, मिच्छाविणएण गिहिउं जोउ। अवमन्नइ आयरियं, सा विज्जा निष्फला तस्स ॥३६॥ व्याख्या:-यः पुरुषो विद्या विज्ञानं वा कपटयुक्तविनयेन गुरोः पार्थाद् गृहीत्वा गुरुमवमन्यते पश्चाद् गुरुं पति नो 聯染號號路器继器諜影器鉴弊端器號张继染藥聯強聯蓝部:密 ॥५॥ For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * * ** श्री गौतमपृच्छा ।। ॥५६॥ विंशतितमप्रश्न:॥ * * * मन्यते तस्य विद्या च कला च निष्फलैव भवति, यथा त्रिदण्डिकस्य कला निष्फला जाता ॥३६॥ तस्य सम्बन्धमाह राजपूरे नगरे एको विद्यावान् नापितो वसति । विद्याबलेन च स नापित आकाशे क्षुरमादीनि शस्त्राणि धारयति । ततो लोकमध्ये सोऽतीव प्रसिद्धो जातः। तस्मिन्नेव नगरे एकत्रिदण्डिको ब्राह्मगोऽस्य नापितस्य विद्यां ग्रहीतुं तस्य भक्ति करोति । एकदा तेन तस्य विद्यार्पगाथै प्रार्थना कृता। तदा सन्तुष्टेन तेन तस्मै विधिपूर्वकं सा विद्या दत्ता। तेनापि च सा साधिता । तद्विद्याबलेन च स आकाशे निजत्रिदण्डिकां स्थापयति । लोका अपि सर्वे तस्य तत्कौतुकं | पश्यन्ति, प्रशंसां च कुर्वन्ति यथाऽयं महाविद्यावान् वर्तत इनि। ____ अन्यदा लोकैस्तस्मै पृष्टम् -" भो त्रिदण्डिक ! त्वया कस्य गुरोः पार्थादियं विद्या शिक्षिता ?" तेनोक्तम्| " मयेयं विद्या हिमवन्तवासिनो विद्याधरस्य पाश्चन्छिक्षिता, अतो मम विद्यागुरुर्विद्याधरोऽस्ति इत्युक्त्वा तेन तस्य नापितस्य नाम न गृहात लजावशात् । तत्क्षणमेव गुर्वपलपनात्तस्य त्रिदण्ड आकाशादधः पतितः। तदृष्ट्रा लोकस्थिं विहितं, कथितं चायं गुरुलोपी, एवं तस्यावहीलना महती जाता । विद्यापि तस्य निष्फला भूता। यतो गुरुलोपी महापापीति वचनात गुरोरपलापकर्तुरागामिनि भवेऽपि विद्या निष्फला भवति, विज्ञानं च नागच्छति । अत एव गुरोविनयो भव्यप्रकारेण कार्यः । ॥ इति विदण्डिनो विंशतितमा कथा समाप्ता । (२०) १ विनयथी विद्या आवे छे. * ********* ॥५६॥ *** For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20982% 8 भी गौतम पृच्छा । ॥५७॥ एकविंशतितमपनौः ॥ 9 अथैकविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे दयालो! हे जनवत्सल ! हे भगवन् ! कथं विद्या सफला भवति ?" २१) उत्तरः-(तदा कृपालुभगवान् वक्ति-हे गौतम !) गाथा-बहु मन्नइ आयरियं, विणयसमग्गो गुणेहिं संजुत्तो। इह जा गहिया विज्जा, सा सफला होइ लोगंमि ॥३७॥ व्याख्या-यः पुमान् गुरुं बहु मन्यते, पुनर्विनयवान् भवति, गुणेश्च संयुक्तो भवति, तद् गृहीता विद्या लोके सफला भवति. यथा श्रेणिकेन विनयेन गृहीताऽऽकर्षिणी विद्या सफला जाता ॥३७॥ श्रेणिकवृत्तान्तो यथा राजगहनगरे श्रेणिको राजा राज्यं करोति । तस्य पदराज्ञी चेल्लणानाम्रा वर्तते । पुनस्तस्यैकोऽभयकुमारनामा मन्त्री विद्यते । अर्थकदा चेल्लणाया गर्भप्रभावादीदृशो मनसि दोहद उत्पभो यथा वनसहिते एकस्तम्भे धवलगृहेऽहं वसामीति तस्य दोहदस्याऽपूर्णीभावात्सा क्रमेणातीव दुर्बला बभूव । एकदा राजा सा पृष्टा-"त्वं कथं दुर्बला जाता ?" तदा तया स्वकीयः सकलोऽपि दोहदवृत्तान्तः कथितः. पश्चादाजा | स वृत्तान्तोऽभयकुमाराय निवेदयित्वोक्तम्-"स्वमस्या दोहदं केनाप्युपायेन युद्धया पूरय ।" तदाऽभयकुमारेणाराधितो देवः 整強器密密带紫赛张继強強強強聯染器张密影器寨张先染 *23 2*2888 ॥५७॥ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥५८॥ | एकविंशतितमप्रश्न:॥ 器帶紫藤茶器茶器蒸端發器蓋器器器蒸發器鑑識器 प्रकटीभूयोपवनोपेतमेकस्तम्भान्वितं धवलगृहं कृतवान् । तस्योपवने सर्वर्तुसंभवानि सकलानि फलानि सर्वदैव लभ्यन्ते । ___अथ तस्मिन्नवसरे तत्र नगरे एकश्चाण्डालो वसति । तस्य भार्याया अकाले आम्रफलभक्षणदोहदः समुत्पन्नो गर्भप भावात् । तदा तेन चाण्डालेन स्वकीयाकर्षिणीविद्यारलेन तस्य देवनिर्मितस्योपवनस्य मध्यादाम्रवृक्षशाखायां नामयित्वा | तत आम्रफलं च गृहीत्वा निजभार्याया दोहदः पूरितः । चाण्डालस्पर्शस्य छोतिकरणात् स आम्रवृक्षः शुष्कीभूतः। प्रभातसमये राज्ञा स वृत्तान्तो ज्ञातः । अभयकुमारमाहूय प्रोक्तम्-" त्वमस्याम्रफलस्य चौरं शोधय ?" ततोऽभयकुमारः सर्वान्नगरजनानाहूय एकायाः कन्यकायाः कथामित्थं कथयितुं लग्नः एकस्मिन् ग्रामे काचिदेका वणिक्कन्यका द्वादशवापिका कुमारिका एकस्मादारामात्फलपुष्पाणि चोरयित्वा प्रत्यहं। | कामदेवस्य पूजनं करोति । अथैकदा आरामिकेण पुष्पाणि गृह्णन्ती सा कन्या गृहीता, भोगाय च तस्याः प्रार्थनां कर्तु लमः। तदा त्योक्तम्-'भो आगमिक! यदाहं परिणयिष्यामि तदा प्रथममहं तब समीपे समागमिष्यामि" । तदाऽरामिकेण तद्वचनं स्वीकृत्य सा मुक्ता । क्रमेण च सा निजगृहं प्राप्ता । ____ अथ कतिचिदिवसानन्तरं सा कन्या तत्पित्रा केनचिधवा सह परिणायिता । तस्यां रात्रौ सा निजवृत्तान्तं स्वभत्रै निवेद्य तस्याज्ञां चादायारामिकस्य पाश्व गन्तुं मार्गे चलिता । पथि तस्याः केचिच्चौरा मिलिताः । तया तेभ्योऽपि निजवृत्तान्तो निरूपितः। तदा तैरपि मुक्ता पथ्यग्रे चचाल । इतस्तस्याः पथि राक्षसा मिलिताः। राक्षसैरपि तस्याः सत्यं वृत्तान्तं श्रुत्वा सा मुक्ता । क्रमेणारामिकपाचे वाटिकामध्ये सा समागता। तदा तामागच्छन्तीं दृष्ट्वा स तत उत्थाय तां For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा || ॥५९॥ **** ********************* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च निजभगिनीं कथयित्वा तस्याः सन्मुखं समागत्य मिलितः । ततस्तस्यै वस्त्राभरणादीनि दत्वा स तां पञ्चात्प्रेषितवान् । पश्चाद्वलमाना राक्षसैरपि किचिद्दत्वा सा मुक्ता । पश्चात्तस्याः सत्यवचनैस्तुष्टैश्चरैरपि सा किंचिद्दत्वा मुक्ता । एवं क्रमेणैपा गृहं प्राप्ता । सत्यवचसा भर्त्रापि सा सन्मानिता । तत् श्रुत्वा सभाजनानां मध्यात्तेन चौररूपेण चाण्डालेनोक्तम् - " अहो कीदृशास्ते चौरा मूर्खाः १ यैरीदृशी नूतनपरि गीता सयौवना वस्त्राभरणालंकृता कन्या मुक्ता ।" तत् श्रुत्वाऽभयकुमारेण चिन्तितम् - " नूनमयं चाण्डाल एव चौरः, अनेनैवाम्रफलं गृहीतं संभवति ।" ततस्तं चाण्डालं राज्ञः पार्श्वे समानीयाऽभयकुमारेणोक्तम् - " हे स्वामिन्नयमे त्राम्रफलस्य चौरः संभवति । तदा राजा तं चाण्डालं पृच्छति - " भो चाण्डाल ! त्वया केन प्रकरेणानफलं गृहीतम् ?" तदा तेनापि सत्यमुक्तम्-" हे स्वामिन् ! मया आकर्षिणीविद्ययाऽम्रफलं गृहीतमस्ति स्वभार्याया दोहदपूरणार्थम् । तत श्रुत्वा श्रेणिकेनोक्तम् — “ तामाकर्षिणीं विद्यां मम शिक्षय " । तदा स मातङ्गः सिहासनोपरिस्थस्य राज्ञः पुरः स्थित्वा वारंवारं मन्त्रविद्यां ददाति परं राज्ञो मुखे सा नायाति । तद् दृष्ट्वाऽभयकुमारमन्त्रीश्वरेणोक्तम्- " हे राजन् ! विद्या यदि विनयेन गृह्यते तदैव साऽऽयाति नान्यथा । उक्तं च- 'विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, चतुर्थी नैव कारणम् ||१||' अत एनं सिंहासने समुपाविश्य गुरुं च कृत्वा यूयं च स्वयमग्रे स्थित्वा मुखेनैवं वदथ यथा - 'भो गुगे। मां विद्यां पाठयत । इत्येवं करणतो विद्या समायास्यति' । तदा राज्ञाऽपि तथैवं कृतम् । तत्क्षणमेव तस्य विद्या समायाता । ततोऽभयकुमारवचनतो राजा तं गौरद्दण्डान्निर्मुक्तं चकार । एवं विनयत एव विद्या For Private And Personal Use Only एकविंशतितम प्रश्नः ॥ ॥५९॥ Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 822 भी गौतमपृच्छा । ॥६ ॥ द्वाविंशतितममत्रयोविश तितमप्रश्नो॥ 聯姿強強強強強帶路器张密密整张带带蒸张帶路路參密密的 सफला जाता । अतो विनयवद्भिविनयेनैव विद्या प्राया ॥ (२१) ॥इति विनयोपरि श्रेणिकनृपकथा समाप्ता॥ अथ द्वाविंशतितमत्रयोविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे कृपासागर ! हे परमेश्वर ! हे भगवन् ! केन कर्मणा अर्थों विनश्यति ?" २२) उत्तरः-(तदा कृपानिधिर्महावीरप्रभुः कथयति-हे गौतम!) गाथा-जो दाणं दाऊणं, चिंतइ हा कीस मए इयं दिन्नं । होऊण वि धणरिद्धि, अचिराविहु नासए तस्स ॥३८॥ व्याख्या-यः पुरुषो दानं दत्वा हृदये एवं चिन्तयति, यथा-' हा इति खेदे मयतदानं कथं दत्तं?' इति यः पश्चात्तापं करोति, तस्य गृहाल्लक्ष्मीः स्तोककालेन याति गच्छति, धनदत्तमुतसुधनवत् ॥३८॥ प्रश्न-(श्रीगौतमस्वामी पृच्छति-" हे दयानिधे! हे वीतराग! हे कारुण्यपुण्यवसते! केन कर्मणा अर्थी मीलति?" २३) उत्तरः-(तदा श्रीवीरपरमात्मा कथयति-हे गौतम !) गाथा-थोवे धणेवि हु सत्ती, देह दाणं पवइ परेवि । जो पुरिसो तस्स धणं, गोयम ! संमिलइ परे जम्मे ॥३९॥ 2880***888*** ॥६ ॥ For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ * द्वाविंशतितमत्रयो विशतितमप्रश्नौ । ******** __व्याख्याः-यः पुरुषो निजे स्तोके धने सत्यपि स्वक्त्या तस्य सुपात्रे दानं दत्ते, पुनरन्यस्य पार्थाच्च दापयति, तस्य पुरुषस्य हे गौतम ! परजन्मनि लक्ष्मोः संमिलति, समुद्रदत्तपुत्रमदनवत् ॥३९॥ (तयोः) तत्सम्बन्धमाद दक्षिणदेशे दक्षिणमथुरायां नगर्यो धनदत्तनामा श्रेष्टी वसति । स कोटीश्वरो विद्यते । तस्य सुधननामा पुत्रोऽस्ति । स प्रत्यहं व्यवसायं करोति । इत उत्तरमथुरायामेक: समुद्रदत्ताख्यो व्यवहारी वर्तते । तेन सह स व्यापारं करोति । क्रयाणकानां पंचशतशकटप्रमाणानां राशिं प्रवहणेषु भृत्वा स समुद्रमध्ये चलति । पुनः स व्याजे धनं ददाति । तथैव किंचिद्धनं स निधानेऽपि रक्षति। . अर्थकदा दाहज्वरेण धनदत्तो मृतः । तदा सम्बन्धिभिः सुधनस्तस्य पट्टे स्थापितः । एवं स सुधनः कुटुम्बभारं निवहति । एकदा स सुधनः स्वर्णकुण्डिको नीरेण भृत्वा स्वर्णसिंहासनोपरि च स्थित्वा स्नानं करोति । स्नानानन्तरं च सा | स्वर्णकुंडिका तत्स्वर्णसिंहासनं चाकाशे उड्डीय गते । ततोऽसौ देवपूजां कर्तु लग्नः । देवपूजानन्तरं च तद्देवगृहं देवबिम्बं च परिकरयुतं सर्वगुडोयाकाशे गतम् । तस्मिन् समये प्रवहण भंगस्य सन्देशः समागतः । ततोऽसौ भोजनं कर्तुमुपविष्टः। भोजनानन्तरं द्वात्रिय कचोलिकासहितः स सुवर्णस्थालोऽप्युड्डीयाकाशे गन्तुं नः । तदा सुधनेन झटिति हस्तेन स स्थालो गृहीतः। तदा तस्य स्थालस्यैकः खण्डस्तस्य हस्ते स्थितः, परं स्थालस्तृडीय गतः । एवं तस्य सर्वापि लक्ष्मीगता। जातश्च स निर्धनः। 曼聯柴柴继继器器茶器茶號號號號號器费號茶懿港聯聯發號 **** ॥६॥ ** For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा कश्चिदेको नर न भस्मीभूतं दृष्टम् । श्री गौतम पृच्छा ॥६२॥ नाटित्वा तेन पतितुं प्रा या पर्वततः साकुर्वन्ति शुभाशचित्रम् । कि 染整發酵张晓晓晓晓晓路 強器聲婆染带染整张继惨张张张带涨涨 तदा कश्चिदेको नर आगत्य तं वदति-" तस्य शिरसि मम लक्षद्रव्यस्य देयं वर्तते, तन्मां प्रयच्छ।" वा श्रुत्वा तेन निधानं निष्कासितं, तदा तदपि सर्व तेन भस्मीभूतं दृष्टम् । * द्वाविंशतित____ अथ तदुःखात्स गृहं त्यक्त्वा देशान्तरं प्रति चलित पथि च पर्वतोपरि चटित्वा तेन पतितुं प्रारब्धं, तदा तत्र | मत्रयोविश तितमस्थितेन केनचिदक्षिणा स निवारितः। कथितं च-" हे सुधन ! त्वं मरणसाहसं मा कुरु । यतः कुमरणतस्त्वं व्यन्तो प्रश्नी ॥ भविष्यसि” इति श्रुत्वा पर्वततः समुत्तीर्य स मुनि वन्दित्वा स्थितः । तदा मुनिस्तं प्रति कथयति-“कर्मणः कोऽपि न छुटति, यतः-'कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वसिष्टदत्तलग्नोऽपि, रामः प्रबजितो वने ॥१॥ आपद्गतं हससि किं द्रविणान्ध मूढ, लक्ष्मीः स्थिरा न भवतीह किमत्र चित्रम् । कि त्वं पश्यसि घटी जलयन्त्रचक्रे, रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥२॥' अतस्त्वं लक्ष्मीसम्बन्धि दुःखं मा कुरु । लक्ष्मीरस्थिरा पुनरनर्थानां मूलमस्ति" एवं पतिबोधितः स श्रेष्टी स्थालस्य खण्डं पाच रक्षयित्वा तस्य मुनेः पार्श्व दीक्षा जग्राह । क्रमेण पठितो गीतार्थश्च जातः । ततस्तस्यावधिज्ञान समुत्पन्नम् । ततऽसौ मह्यां विहरन् क्रमेणोत्तरमथुरायां समुद्रदत्तस्य गृहे समागतः । यावत्स ततस्ततः पश्यति, तावत्तेन गृहककोणे सा स्वर्णकुंडिका पतिता दृष्टा, स्वर्ण सिंहासनमपि पतितं दृष्ट, एवं सर्वमप्यात्मीयं वस्तु समुपलक्ष्य स मुनिः समुद्रदत्तं प्रति कथयति -"भो श्रेष्ठिन् । एतानि सर्वाणि वस्तूनि त्या कारापितानि वा तव पूर्वजेन कारापितानि?" तदा श्रेष्टिनोक्तम् "मयैवैतानि काराषितानि सन्ति ।" तदा ऋषि ॥६२॥ १ अहीं पापना उदयनु वर्णन करवु. 燃器開张张洪都张张张张张张张张张张 For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगोतम पृच्छा ।। * ॥६३॥ www.kobatirth.org " णोक्तम्- स्वमस्मिन् खण्डैकरविते स्थाले कथं भोजनं करोषि ?" तत् श्रुत्वा श्रेष्ठिनोक्तम् - " अस्मिन् स्थाले खण्डो न लगति " तदा मुनिना निजझपोलिकातस्तं खण्डं निष्कास्य तस्मिन् स्थाले स दत्तः, तदेव स खण्ड: स्थाले लग्नः । श्रेष्ठया दिसर्व कुटुम्बिनां हृदि चमत्कारो जातः । तदा श्रेष्ठी तं मुनिं वन्दित्वा पृच्छति - "भो मुने । अत्र किं कारणं ?" मुनिब्रूते - " त्वं मिथ्या * कथं जल्पसि ? इयं भवदीया ऋद्धिर्नास्ति, एषा ऋद्धिर्मदीयैव वर्तते । मया सा समुपलक्षितास्ति, अतस्त्वं सत्यं कथय । तदा तेन सत्यं प्रोक्तम् - "हे मुने! मद्गृहे समागताया अस्या ऋद्धेरौ वर्षाणि जातानि सन्ति" । तदा मुनिर्वदति "यदा मम पिता स्वर्गे गतस्तदादित इयं लक्ष्मीमद्गृहाद् गता । तद्वैराग्याच्च मया दीक्षा गृहीता । अवधिज्ञानेन च ज्ञाॐ त्वाऽहमत्रागतोऽस्मि" । तदा श्रेष्टिनोक्तम् "भो मुने । लमिदं सर्वं गृहाण, सुखेन च भुंक्ष्व । " तदा मुनिनोक्तम् " हे समुद्रदत्त ! ममपश्यत एव या लक्ष्मीगंता सा मया कथं गृह्यते । " तदा मुनिनिजं पूर्वभवं कथयति — श्रीपुरे नगरे जिनदत्ताभिधः श्रेष्ठी वसति । तस्य पद्माकरगुणाकरनामानौ द्वौ पुत्रावभूताम् । पित्रा निजमरणसमये कथितं यत्र ह्या अधोगतं निधानं युवाभ्यां तुल्यतया विभज्य गृहणीयम् । अथ पितुर्मरणानन्तरमेकेन वृद्धभ्रात्रा रात्रौ मच्छन्नतया तन्निधानं निष्कास्य गृहीतम् । द्वितीयदिने तेन निजलघुभ्रातरं प्रति कथितम् - " अद्यावां तन्निधानं निकासयावः " तेनापि काथतं " वरम्" । अथ तत्र गला ताभ्यां निधानकृते भूमिः खनिता, परं ततो निधानं न निःसृतम् । तदा मायाविना वृद्धभ्रात्रा प्रो. क्तम् - "अहो इतः केनापि पुरुषेण निधानं चोरितमस्ति । तदा वृद्धभ्रातृकपटं ज्ञात्वा लघुभ्राता मूच्छितः । यदा स सचेतनो 粥粥晚晚濕器 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only *************** द्वाविंशतितमत्रयोविंशतितममनौ । ॥६३॥ Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥६४॥ 步步疗器 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir T जास्तदा भ्रात्रा कथितम् - " त्वया सर्व धनं हृतम् । " एवं तेषां विवादे जाते लघुभ्राता वृद्धभ्रात्रा धिजः (अग्निपरीक्षा) कारितः । एवं लघुभ्रातृवचनादहं मृग्वायं सुधनो जातः । स मम लघुभ्राता च मृत्वाऽयं तव पुत्रो मदनाख्यो जातः । अथ मम लक्ष्मीर्मदनस्य पुण्यवशान्मदनगृहे समागता । तत् श्रुत्वा समुद्रदत्तेन दीक्षा गृहीता । अथ मदनो गृहपतिर्जातः । मुनिवदति - मया दानं दत्वा पश्चात्तापः कृतस्तेन मल्लक्ष्मीमम गृहाद्गता, मदनेन च स्वयं दानं दत्तं, अन्यस्मादपि च दापितं, तस्मात्तस्य बह्वीलक्ष्मीर्मिलिता । पश्चान्मदनोऽपि श्राद्धधर्ममङ्गीकृत्य स्वर्गमुखं च भुक्त्वा मनुष्यीभूय चारित्रं गृहीत्वा मोक्षं गतः ॥ ॥ इति सुधनमदनयोः कथा सम्पूर्णा ॥ ( २२-२३ ) अथ चतुर्निशतितमं प्रश्नोत्तरमाहचतुर्विंशतितमप्रश्नः - (श्री गौतमस्वामी केन कर्मणा लक्ष्मीः स्थिरा भवति ?” २४ ) उत्तरः- ( तदा दयालु भगवान् कथयति - हे गाथा: - जं जं नियमणइत्थं, तं तं साहूण देइ सद्वाए। दिन्नेइ य नाणुतप्पद, तस्स थिरा होइ पृच्छति - " हे दीनबन्धो ! हे कृपासागर ! हे परमकृपालो भगवन् ! गौतम! ) धन रिडी ॥ ४० ॥ व्याख्या:- यद्यस्तु स्वमनसि गेचने तत्तद्रस्तु चेन्सद्भावेन साधुभ्यः प्रदीयते. दत्वा च यः पश्चात्तापं न करोति १ श्रीमद्वीरं जिनाधीश गौरवर्ण गुणोत्तमम् । तरुण करुणाकार महिमाश्रितमाश्रये ॥ १॥ ( पदाद्य. क्षरैः श्रीगोतमनाम ) For Private And Personal Use Only * चतुविशतितम प्रश्नः ॥ *********** ॥६४॥ Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** ******* चतुर्विशतितमप्रश्न:॥ तस्य पुरुषस्य धनऋद्धिः स्थिरा भवति, शालिभद्रवत् ॥ ४०॥ भी गौतम-* तत्सम्बन्धमाहपृच्छा ॥ मगधदेशे राजगृहीनगरीसमीपे शालिनामैको ग्रामो वर्तते । तत्र धनाभिधा काचिदेकाऽऽभीरी वसति । तस्याः संगमाभिधः सुतोऽस्ति । स संगमो गोवत्सांश्चारयति । एकदा श्राद्धदिने तेन संगमेन मातुः पार्श्व भक्षणाय खैरेयी मागिता। तदा मात्रोक्तम्--" वत्स ! क्षैरेयीमहं कुतो निष्कामयामि ?" इति कथयित्वा सा रुरोद । तदा तद्गृहपाश्चवर्तिन्यश्चतस्रो वनितास्तत्र समागत्य तस्या रोदनकारणं च विज्ञाय तां प्रति कथयामासुः-“भो धन्ने ! त्वं मा रुदनं कुरु. वयं तभ्यं औरेयीसामग्रीस्यामः" इत्युक्वैक्या दुग्धं, अन्यया शालि, परया च घृतमपरया च शर्करेत्यादिसामग्री दत्ता। तदा औरेयी निष्पाद्य स्थाले च परिवेष्य स्वपुत्राय संगमायोक्तम्-" हे पुत्र ! त्वमिमां औरेयीं भुव" इत्युक्त्वा सा कार्यार्थ परिवेश्मिकगृहे गता । संगमश्च तामुष्णां क्षरेयीं शीतलां करोति । इतस्तस्मिन्नवसरे तस्य भाग्यवशात्कश्चिन्मासोपवासो मुनिस्तस्य गृहे पारणकदिवसे आहारार्थ समागतः । तं साधु | | दृष्ट्वा संगमो भव्यभावनयोत्थाय तत्सर्वमपि परमानं तस्मै ददौ । साधोगमनानन्तरं धन्ना स्वगृहान्तरागता । पुत्रस्य पार्श्वे च स्थाली क्षरेयीरहितां निरीक्ष्य सा चिन्तयामास 'नूनमनेन परिवेषिता सकलापि क्षरेयी भक्षिताऽस्ति, अतोऽहमपरां रेयीं तस्य परिवेषयामि' इति विचार्य तया तस्यां स्थाल्यामपरा क्षरेयी परिक्षिप्ता । साक्षरेयी संगमेन भक्षिता । ततोऽसौं *** 磁器装亲亲张张张张张张张张张张张张张张张张张张张张张辦 * **** ॥६५॥ * * For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ********* श्री गौतम-* पृच्छा ।। ॥६६॥ चतुर्विंशतितमप्रश्न:॥ ******** वत्सान् चारयितुं वने ययौ। अथ तस्य मात्रा धन्नया चिन्तितम्-'अहो मम पुत्रो नित्यमेतावतीं क्षुधां सहते, येनैतावती क्षरेयी तेन भक्षिता' एवं मातृदृष्टिदोषतो जातविमुचिकया स तस्यामेव रात्रौ मृत्वा राजगृहनगर्यो गोभद्र श्रेष्टिनो गृहे भद्राभिधभार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । रात्रौ स्वप्नमध्ये तया शालिक्षेत्रं दृष्टं, तेन तस्य जन्मानन्तरं पितृभ्यां तस्य 'शालिभद्र' इति नाम दत्तम् । यौवने च पित्रा स द्वात्रिंशत्कन्याभिः सह परिणायितः । ताभिः सह स विषयसुखानि भुनक्ति। अर्थकदा गौभद्रवेष्ठिना वैराग्यतः स्वमनसि चिन्तितं 'यदयं संसारो जलतरङ्गवल्लोलोऽसारश्वास्ति' इति विचार्य स गुरुसमीपे दीक्षां गृहीत्वा कियत्कालं च चारित्र्यं प्रतिपाल्य मनुष्यायुः संपूर्णीकृत्य मृत्वा देवोऽभूत् । स गोभद्रदेवः पुत्रमोहात्सर्वदा तस्य वधूनां कृते नवनवाभरणवस्त्रभृतात्रयस्त्रिंशत्पेटिका नित्यं स्वर्गा-मुश्चति । एवं स शालिभद्रो विविधान् दिव्यभोगान् सर्वदा भुक्ति, येन तस्य सूर्योद्गमनास्तकालमपि न ज्ञायते । सर्वमपि गृहव्यापारं तस्य माता भदैव करोति ।। इतः कश्चिद्वैदेशिको नेपालदेशात्सपादलक्षमूल्यान् पोडश रत्नकम्बलान् समानीय तत्र राजगृहे विक्रयार्थ चतुष्पथे सर्वलोकान् प्रति दर्शयामास । परं बहुमूल्यत्वात्तान् कोऽपि न गृह्णाति । श्रेणिकराज्ञापि बहुमूल्यभीतेन ते निजराज्ञीकृतेऽपि न गृहीताः। ___अथ क्रमेण स वैदेशिकः विषण्णः सन् चलन् भद्राया गृहद्वारसमीपे समागतः । तदा भद्रया ते सर्वेऽपि रत्नकम्बला मूल्येन गृहीताः । अर्द्धमआँश्च विभज्य वधूभ्यः प्रदत्ताः । ताभिर्वधूभिश्च तैनिजचरणानि प्रमाय॑ ते गृहखालमध्ये प्रक्षिप्ताः । 张张黎张张张黎諾器器崇张器器張張器器茶器恭恭器聚號密 ** ** ॥१६॥ * For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ********** श्रीगौतम अथ श्रेणिक पट्टराझ्या चेल्लणया रत्नकम्बलवार्ता श्रुता । ततस्तयैको रत्नकम्बलो राज्ञः पार्श्वे मार्गितः । तदा राज्ञा ते पृच्छा ॥ ॐ रत्नकम्बलव्यापारिणं पुनराहूय कथितमेकं रत्न कम्बलं मे मूल्येन देहि । व्यवहारिणा प्रोक्तम् - "ते सर्वेऽपि रत्नकम्बला भ ॥६७॥ द्रया मूल्येन गृहीताः । तत् श्रुत्वा राज्ञा भद्रापार्श्वादेको रत्नकम्बलो मार्गितः । तदा भद्रयोक्तम् - " ते रत्नकम्बला मया खण्डशः कृत्वा मम द्वात्रिंशद्वधूभ्यः प्रत्ताः ताभिश्च तैर्निजचरणानि प्रमार्ण्य क्षालमध्ये क्षिप्ताः " । तत् श्रुत्वा विस्मितो राजा शालिभद्रम्य समृद्धिं दृष्टुं तस्य गृहे समागतः । Acharya Shri Kailassagarsuri Gyanmandir तदा भद्रा सप्तभूमिको परिस्थशालिभद्रस्य पार्श्वे गत्वा तं कथयति - " हे वत्स ! त्वं मनाग् नीचैः समागच्छ, अस्माकं राजा श्रेणिकोऽस्मद् गृहे समागतोऽस्ति ।" तदा शालिभद्रस्तं श्रेणिकराजानं किंचित्क्रयाणकं विज्ञाय कथयति -" भो मातस्त्वमेव तत्क्रयाणकमिच्छितमूल्यदानेन गृहाण, तद्विषये तत्र मदागमनस्य किञ्चिदपि प्रयोजनं नास्ति । " तदा भद्रयो क्तम् - " हे पुत्र ! श्रेणिकाभिघं किञ्चित्क्रयाणकं नास्ति परं स श्रेणिकोऽस्मन्नगराधिपतिर्नृपोऽस्ति, अतस्त्वं नीचैरागत्य तस्मै प्रणामं कुरु ।" तदा शालिभद्रस्तद्वचसा नीचैरागत्य नृपाय प्रणामं करोति । हृष्टेन राज्ञा शालिभद्रो निजोत्सवे गृहीतः । परं राज्ञः स्पर्शमसहमान: स व्याकुलीभूतः । तद्विज्ञाय भद्रया नृपं प्रति कथितम् - " हे स्वामिन्नयमतीव सुकुमालः शालिभद्रो भवःस्पर्शन व्याकुलीभवति, अत एनं मुञ्चत ।" अथ नृपेण मुक्तोऽसौ तूर्णे निजसप्तमभूमौ गतः । अथ भद्रया राजा भोजनार्थं निमन्त्र्य तत्र स्थापितः । ततोऽमौ श्रेणिकस्तस्य गृहांगणे स्नानं कर्तुं लग्नः । इतो राज्ञः करांगुलित एका मणिमुद्रिका निःसृत्य गृहकूपिकायां पतिता । तदा राज्ञा भद्रायै प्रोक्तम्- “भो भद्रे ! ममैका मणिमुद्रिका For Private And Personal Use Only ******* चतुर्विंशतितम प्रश्नः ॥ ॥६७॥ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥६८॥ ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aiलितो निःसृत्यास्यां कूपिकायां पतितास्ति, ततस्तां निष्कास्य मम पुनः समर्पय ।" तदैका भद्रादिष्टा दासी राजानं कूपिकापार्श्वे समानीय वदति - " हे स्वामिन ! कूपिकास्थेष्वेतेष्वाभरणेषु भवन्मुद्रिकां सम्यक् समुपलक्ष्य यूयं स्वीकुरुत" । तदा तस्यां कूपिकायाममूल्यमाभूषणसमूहं निरीक्ष्य विस्मितो राजा कथमपि निजमुद्रिकां समुपलक्ष्य गृहीतवान् । अथ चमस्कृतो राजा दासीं प्रति पृच्छति - "भो दासि ! एतावन्तीमान्या भूषणानि कस्य सन्ति ? " दास्योक्तम् " हे स्वामिन् ! एतत्सर्वं द्रव्यं शालिभद्रेण निर्मालीकृत्यात्र क्षिप्तमस्ति । अथैवं तस्यर्द्धितो विस्मितो राजा भोजनं कृत्वा स्वस्थाने गतः । अथ तत्र स्थितः शालिभद्रश्चिन्तयति - नूनमहमल्पपुण्य कोऽस्मि, येन ममोपर्यपि राजा वर्तते " इति वैराग्यात् स प्रत्यमेकैकां स्त्रियं त्यजति । अथ तस्य शालिभद्रस्यैका भगिनी पूर्व धन्नाख्यव्यवहारिणा परिणीतास्ति । सा निजभ्रातुर्वैराग्यदशां स्मृत्वैकदा रुदितुं लग्ना | तदा स्नानार्थं स्थितेन धन्नेन तां रुदतीं दृष्ट्वा पृष्टम् - "भो प्रिये ! स्वं कथं रोदिषि ? " तदा तथा कथितम् - "मद् भ्राता दीक्षेच्छुः प्रत्यहमेकैकां स्त्रियं त्यजति । तदुदन्तस्मृतितो मे नेत्राभ्यामभ्रूणि गलन्ति । " तत् श्रुत्वा धन्नः कथयति "हे प्रिये ! नूनं तव भ्राता कातरोऽस्ति य एवं रङ्कवत्प्रत्यहमेकैकां स्त्रियं त्यजति, यदि स संविग्नस्तर्हि एकवेलमेव कथं सर्वाः स्त्रियो न त्यजति ? तदा तद्भार्ययोक्तम् - " हे स्वामिन् ! यद्येवं बूथ तर्हि यूयमेव कथं न त्यजथ ? भवतामप्यष्टौ स्त्रियः सन्ति, जगति सर्वेऽपि कथथितुं चतुराः कर्तुं च दुष्करा एव ।। " तत् श्रुत्वा वैराग्यमापन्नेन धन्नेन कथितम् - "हे प्रिये ! स्व दनुमत्याज्यप्रभृति मया सर्वा अपि स्त्रियस्त्यक्ता अतस्त्वमपि दूरे भव" । For Private And Personal Use Only ******* ******* चतु शतितम प्रश्नः ॥ ॥६८॥ Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंश तितम थी गौतमपृच्छा ।। ॥६९॥ प्रश्नः ॥ *%%********************** अथ धनस्तत उत्थाय शालिभद्रपार्श्व गत्वा तमपि प्रतिबोध्य तेन सह श्रीश्रेणिकराजकृतमहोत्सवः श्रीवीरमभुपा दीक्षा जग्राह । एवं तौ द्वावपि कृतषष्टाष्टमदशमपक्षमासोपवासतपसौ क्रमेणातीवदुर्बलो जातौ । क्रमेण विहरन्तौ तौ श्रीवीरप्रभुणा सह राजगृहनगरे प्राप्तौ। तपःपारणके च भिक्षावसरे तौ श्रीवीरपार्श्वऽनुज्ञार्थ प्राप्तौ । तदा श्रीवीरेण शालिमद्रायोक्तम्-"भो शालिभद्रमुने ! अद्य तव मातुर्हस्तके पारणकं भविष्यति । " अथ तौ क्रमेण भद्राया गृहे समागतौ परं तत्र श्रीवीरप्रभुवन्दनार्थ गमनोत्सुकैः कैरपि तो नोपलक्षितौ, शिक्षार्थन निमन्त्रितौ च । ततः पश्चाद्वलितौ तौ नगरपतोल्यां समागतौ । तदा शालिभद्रस्य पूर्वभवमात्रा धन्नया नगरान्तर्गच्छन्त्या तौ दधिदानपूर्वकं प्रतिलाभितौ । तद् गृहीत्वा तौ श्रीवीग्समीपे समागत्याकथयताम्- "हे भगवन् ! भवदुक्तं अद्य न जा. तम।" तदा श्रीवीरेणोक्तम्-"भो शालिभद्र । ययाऽभीर्या युष्मद्भ्यां दधिदानं दत्तं, सा शालिभद्स्य पूर्वभवमातैवास्ति ।" अथ तो द्वावप्यनशनं विधाय वैभागियुगरि स्थितौ । तदनन्तरं परिवारसहिता द्वात्रिंशद्वधृभिश्च परिवृता भद्रा तत्र वैभारगिरी गत्वा ताभ्यां वन्दनां कृत्वा स्वगृहे गता । तौ द्वावपि अनशनं कृत्वा स्वायुःक्षये सर्वार्थसिद्धिविमाने देवत्वं प्राप्तौ । ततश्युत्वा नरभवं प्राप्य तौ मोक्षं यास्यतः। एवंविधं सुपात्रदानमाहात्म्यं श्रुत्वा तद्विपये भव्यैर्यतितव्यम् । ॥ इति सुपात्रदाने शालिभद्रकथा सम्पूर्णा ॥ १ स्वर्भोगभोगी १ नृपः क्रयाणकं २, सुवर्णनिर्माल्यभूत् लगादिवत् ३ | भूपस्य मानेऽप्यपमानचिन्तनम् ४, शालेर्महाश्चर्यभिदे चतुष्यं ॥१॥ पूर्व न मंत्रो १, तदा विचारः २, स्पर्धा न केनापि ३ फले न वाञ्छा ४ । पश्चानुतापो ५ ऽनुरागो ६ न गर्यो ७ हर्ष ८ 選举杂举张张张张张张张张张张袭杀张张张张张张张柴 ॥६९ * For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ (106111 ********************************* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ पञ्चविंशतितमषड् विंशतितमप्रश्नोत्तरमाह - पञ्चविंशतितम प्रश्नः - ( श्रीगौतमस्वामी पृच्छति - "हे करुणासिन्धो ! हे कृपासागर ! हे भगवन् ! केन पञ्चविंशकर्मणा पुत्रो न जीवति ?” २५) तितम्बडूविंशतितम प्रश्नौ ॥ उत्तर:- ( तदा कृपालुः श्रीमहावीरप्रभुः कथयति — ) गाथा - पसुपंखी माणुसाणं, बाले जोवि हु बिच्छोहइ पावो । सो अणवच्चो जायइ, अह जायइ तो वि णो जीवइ ॥ ४१ ॥ व्याख्या:- यः पुमान् पशुपक्षिमानुषाणां बालानां विच्छोहं वियोगं कारयति पुनर्थोऽतिपापी भवति सोऽनपत्यो जायते, अर्थात्तस्यापत्यानि न भवन्ति, अथ चेद्भान्ति तथापि न जीवन्ति यथा ऋद्धिवासनगरे वर्षमानश्रेष्ठितः पुत्रो देदाख्योऽनपत्यो महादुःखितश्च जातः ॥ ४१ ॥ (२५) षड्विंशतितम प्रश्नः - ( श्री गौतमस्वामी पृच्छति - " हे सर्वज्ञ ! हे प्रभो ! हे दुःखिजनवत्सल ! केन कर्मणा जनो बहुपुत्रो भवति ? " २६ ) उत्तर:- ( तदा श्री वीरप्रभुः कथयति - हे गौतम ! ) तथा संगमके बभूत्र || २ || अनुतरं दानमनुत्तरं तपाऽप्यनुचरं मानमनुचरं यशः । श्री शालिभद्रस्य गुणा अनुचरा अनुतां धैर्यमनुत्तर पदम् ॥ ३ ॥ For Private And Personal Use Only *************** ॥७०॥ Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥७१॥ *** ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथा -जो होइ दयापरमो, बहुपुतो गोयमा भवे पुरिसो । व्याख्याः—यः पुरुषः परमदयावान् भवति, स पुरुषो हे गौतम! बहुपुत्रको भवति, तस्य पुरुषस्य बहवः पुत्रा जायन्ते, यथा पूर्वोक्तवर्द्धमानश्रेष्टिनो वृद्धपुत्रस्य देसलस्य बहवः पुत्राः संजाताः । अथ तयोर्देसलदेदयोः कथामाह ऋद्धिवासाख्ये नगरे वर्द्धमानाभिध एको वणिक् वसति । तस्य द्वौ पुत्रावभूताम् । तयोरेको वृद्धो देसलाख्यः परमदयावान्, द्वितीयश्च देदाख्योऽतीव निर्दय आसीत् । पित्रा द्वावपि परिणायितौ । देसलस्य देविनी नाम्नी भार्या देदस्य च भाभार्यावर्तते। सलस्तु लक्ष्मीमुरार्जयति, धर्मं करोति सुखं च भुनक्ति । एवं स समये समये त्रिवर्गान् साधयति । देदस्तु धर्मं मुक्त्वा केवलमर्थमुपार्जयति सुखं च भुंक्ते । अथ क्रमेण देसलस्य बहवः पुत्राः संज ताः । ते चातीव मनोहरा गुणवन्तश्च बभूवुः । एवं सा देविनी निजपुत्रान् लालयति निजोत्संगे च स्थापयति । एवं तां निजपुत्रान् लालयन्तीं दृष्ट्वा देमती निजहृदये चिन्तयति – “ अरे । ममैंकोsपि पुत्रो नास्ति " । निजभर्तारं देदं प्रति च सा कथयति - ' अरे आवयोः पुत्रसुखं नास्ति । यत उक्तम्- 'गेहं पि तं मसाणं, जत्थ नदीसंति धूलिधूसरिया । उट्टंत पडंत रक्खडतो, दो तिन्निवि डिंभा पमोयकरा ॥ १ ॥ अतो हे स्वामिन् ! कमपि पुत्रोपयुपायं कुरु १"" १ धर्म १ अर्थ २ अने काम ३ नुं वर्णन कर. २ गृहमपि तस्मशानं, यत्र न दृश्यन्ते धूलिधूसरिताः । उत्तिष्ठन्तः पतन्तो रुदन्तो, द्वौ त्रयोऽपि डिम्भाः प्रमोदकराः ॥ १ ॥ For Private And Personal Use Only **************** पञ्चविंशतितमपविंशतितमप्रश्नी ॥ ॥७१॥ Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ७२।। *विशतितमः 聚%那张张张吸器除那张琳张議。张路张宏张张张张张 अथ तद्वचसा देदेन सत्यवादिनामा यक्ष आराधितः । तं पूजयित्वा स्वयं चोपवासं कृत्वा नत्र स्थितः, कथितं च तेन तस्मै-भो यक्ष ! यदि त्वं मे पुत्रं दास्यसि तदैवाहमितो गमिष्यामि" । एवमेकादशमे उपवासे स यक्षः प्रत्यक्षीभूय तं |* | पञ्चविंशप्रत्येवमवादीत-"हे देद ! त्वं ममोपर्येव कथं कष्ट करोषि ? देवदानवव्यन्तरा अपि कृतं कर्म दरीकर्तु समर्था न भवन्ति । तितमपड्तवान्तरायकर्म विद्यते, अतस्तव भाग्ये पुत्रो नास्ति, तेनाहं ते कथं पुत्रं यच्छामि ?" देदेनोक्तम्-"चैत्त्वं पुत्रं मे नो *प्रश्नी ॥ दास्यसि तदाहं तव प्राणहत्यां दास्यामि"। तदा यक्षेणोक्तम्-"तव पुत्रो भविष्यति परं स शीघ्रं मरिष्यति" इत्युक्त्वा स यक्षोऽदृश्यो जातः। अथ देदो निजगृहे समागत्य स्ववनितायै कथितवान्-" देववरदानाद् तव पुत्रो भविष्यति" इत्युक्त्वा स किंचिद् हृष्टः किंचिच विषण्णः सन् पारणं कृतवान् । अथ तदिवसादारभ्य तस्य भार्यायाः कुक्षौ गर्भसंभवोऽभूत् । पश्चान्नवभिर्मा सैस्तस्याः पुत्रो जातः दशदिवसानन्तरं स्वजनान भोजयित्वा तेन तस्य पुत्रस्य तोला इति नाम प्रतिष्टितम् । ततोऽसौ देदः पुष्पफल युतस्तं बालकं गृहीत्वा यक्षं पूजयितुं यक्षालये गतः । यक्षस्तु कपाटौ दत्वा स्थितः । तेन बहव उपाया कृताः, परं कपाटौ नोद्घटितौ । ततो विषण्णोऽसौ पश्चाद्वलित्या स्वभवने समागतः। अथ तस्यामेव रजन्यां स बालो मृतः। तस्य शोकेन देददेमत्यौ मूर्छया भूमावपतताम् । तदा वृद्धो भ्राता देशलस्तावाश्वास्य तयोर्भोजनं कारयित्वा कथयति-"भो भ्रातः! इमे मदीया पुत्रास्त्वदीया एव ज्ञातव्याः” इत्यादि ॥७२॥ कथयित्वा तेन तयोः शोको दूरीकारितः। For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥७३॥ ************ षडविंशतितमः प्रश्न:॥ इतस्तस्मिन्नवसरे कश्चिद्विद्याचारणश्रमण आकाशमार्गे गच्छंस्तयो रुदनं श्रुत्वा तत्रागतः। सर्वैरपि स वन्दितः। ऋषिणापि तभ्यो धर्मलाभो दत्तः । तत उपदेशदानानन्तरं मुनिना देदाय कथितम्-" त्वं शोकं त्यज, धर्म च भज, धर्मेण सर्वमपि शुभं भविष्यति । उक्तं च-"धम्मेण ऋद्धि धणदस्स तुल्ला, बुद्धि विसाला धवला य कित्ति । पुत्ता विणीया घरणी सुरूवा, मणिच्छियं लभइ सबमेव ॥१॥" (धर्मेणधिनदस्य तुल्या, बुद्धिर्विशाला धवला च कीर्तिः। पुत्रा विनीता* गृहिणी सुरूपा मन इप्सितं लभ्यते सर्वमेव ॥१॥ ___अथ श्रेष्ठी मुनये पृच्छति-" हे भगवन् । एताभ्यां द्वाभ्यामपि मे पुत्राभ्यां पूर्वभवे किं कर्मोपार्जितमस्ति, तत्कथ्यताम् ?" ततो गुरुः कथयति अस्मिन्नेव नगरे इतस्तृतीये भवे विहणनिहणाभिधौ द्वौ कुलपुत्रावभूताम् । तयोरेको वृद्धभ्राता धर्मवान् दयावांश्च वर्तते । द्वितीयो भ्राता बनमध्ये गत्वा मृगाणां बालकान वियोजयति । पुनर्हसानां शुकानां च बालकान् पअरे क्षिपति । पुनरन्यम्मिन् ग्रामे च गत्वा मनुष्यपुत्राणां क्रयविक्रय करोति ।। अथैकदा न कम्य'चश्वत्रियस्यकः पुत्र उत्पाटितः । क्षत्रियेण तद् नातं यदनेनेदं कर्म कृतमिति । तद् ज्ञात्वा क्षत्रि १ दीर्घायुभव वण्यते ।द पुन नारकाणामपि, सन्तानाय च पुत्रवान् यदि पुनः तत् कुर्कुटानामपि । अर्थो म्लेच्छकुलाश्रिते नरपतौ सम्पूर्ण उद्धीक्ष्यते, तस्मात्सर्वसुखप्रदोस्तु भवतां श्रीधर्मलाभः श्रिये ॥१॥ सकलकुशलवल्ली पुष्करावर्तमेघो दुरिततिमिरभानुः कल्पवृझोपमानः । भवजलनिधिपोतः सर्वसम्पत्तिः , स भवतु सततं वः श्रेयसे धर्मलाभः ॥२॥ दीर्घायुः स्वस्ति धनवान पुत्रवान् प्रमुखाः परे, आशीर्वादा अमी सर्वे, धर्मलाभस्य किंकगः ॥ ३ ॥ 最游樂帶带带器柴柴號樂器跳跳跳器端继器跳跳端端端器卷 * *** ॥७३॥ * ** For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** श्री गौतमपृच्छा ॥ ॥७४॥ पइविंशतितमप्रश्नः ॥ * 發強藥殘遊強強聯聚张继強強聯蓝染號密 येण हतोऽसौ निहूणो मृत्वा नरकं गतः। विहणस्तु भ्रातुर्मरणं श्रुत्वा वैराग्यादनशनं विधाय सौधर्मे सुरो जातः। ततश्च | च्युत्वा तव गृहे स देशलनामायं तव पुत्रोऽभूत् । निहगजीवस्तु नरकानिःसृत्याऽयं तव देदाभिधो द्वितीयः पुत्रोऽभूत् । परं पूर्वभवे पशुपक्षिबालानां वियोगकरणादत्रापुत्रकाऽयं जातः । देशलेन च तृषार्तानां क्षुधार्तानां च दया कृता, तेनायं | च सपुत्रको जातः।" इति गुरोर्वचांसि श्रुत्वा जातजातिस्मरणो देसलो निजपूर्वभवं दृष्ट्वा सम्यक्त्वमूलं श्राद्धधर्म च प्रतिपद्य क्रमेण च दीक्षा गृहीत्वा तपः कर्तु लग्नः । अथ स विद्याचारणमुनिर्नभोमार्गेण गतः। स देसलमुनिरप्यनशनं विधाय मृत्वा च प्रथमे देवलोके देवो जातः। उक्तं च-" जीवदया जिणवर कही, जे पाले नर नारी । पुत्र हुवे सूरा सबल, तेहने रंग मोझारि"॥१॥ ॥ इति देसलदेवयोः कथा समाप्ता ॥ __ अथ सप्तविंशतितम प्रश्नोत्तरमाह सप्तविंशतितमप्रश्न:-(श्री गौतमस्वामी पृच्छति-हे करुणानिधे ! हे दयासागर ! हे भगवन् ! केन कर्मणा जनो बधिरो भवति ?)" उत्तरः-(तदा श्रीमहावीरप्रभुः कथयति-हे गौतम!) गाथा-जो असुयं भणइ सुयं, सो बहिरो जायए पुरिसो ॥ ४२ ॥ व्याख्याः -यः पुरुषोऽश्रुतमपि किंचिन्मया श्रुतमिति कथयति स पुरुषो बधिरो जायते ॥ ४२ ॥ 弟樂器錄器张馨麥紫染柴柴柴茶继染聯強能带张 ॥७४॥ For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥७५॥ सप्तविंशतितमाष्टाविशतितमप्रश्नो॥ 聚器跳跳跳弟弟验器能聽器聽苏张继蒂蒂蒂张聯验器端验整张 अष्टाविंशतितमप्रश्न:-(अथ अष्टाविंशतितम प्रश्नोत्तरमाह-गौतमस्वामी पृच्छति-हे परमकृपालो भगवन् ! केन कर्मणा नरो जात्यन्धो भवति ? २८) उत्तर:-(भगवान् श्रीमहावीरप्रभुः कथयति-हे गौतम !) गाथा-अदिट्ठ चिय दिलै, जो किर भासिज्ज धम्मनिरवेक्खो । सो जच्चंधो जायइ, गोयम ! नियकम्मदोसेणं ।। ४३॥ व्याख्या-यः पुरुषोऽदृष्टमपि वस्तु मया दृष्टमिति कथयति, यश्च पुनर्धर्मनिरपेक्ष धर्मापेक्षया रहितं वचनं किलेति निश्चयेन भाषते, स पुरुषो हे गौतम । निजकर्मदोषेण जात्यन्धो जायते ॥ ४३ ॥ द्वयोरुपरि एकामेव कथामाह महेन्द्रपुरे गुणदेवनामा श्रेष्टी वसति । तस्य गायत्री नाम्नी भार्या, तयोबहुकालानन्तरं पुत्रोऽभूत् । परं स स्वकर्मयोगेन बधिरोऽन्धश्च जातः। पित्रा तस्य नाम न कृतं, तेन कश्चित्तं बधिर इति कथयति, कश्चिच्च तं अन्ध इत्यपि कथयति । एवं द्वाभ्यां नामभ्यां स प्रसिद्धो जातः । पित्रा मन्त्रयन्त्रतन्त्रादयो बहर उपचारास्तस्य कृते कारिताः। परं स मुखेन किंचिदपि | न ब्रूते। न च कर्णाभ्यां किंचिदपि शणोति । तदा तस्य पितरौ चिन्तयतो यदावाभ्यां पूर्वभवे किं पापं कृतं येनावयोरीदृशो वधिरान्धः पुत्रो जातः? १ कामारंभपरिगहपरा भोगोवभोगस्थिणो, जे बंझवयधारिणो मुणिवरे हीलन्ति मोहातुरा । ते काणंधयकुंटमुटबहिरा दारिदियो रोगिणों, संसारे सुइरं सरन्ति सययं हीलिज्जमाणा जणां ॥१॥ 號號號號號號號聯樂器跳继器鉴器鉴樂器继強跳跳號號號 ॥७५॥ For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * श्री गौतम पृच्छा ॥ ७६॥ ************************* इतस्तत्र कश्चिद् ज्ञानी गुरुर्वनमध्ये समवसृतः । तं वन्दितुं स गुणदेवश्रेष्ठी परिवारयुतो वने गतः। वन्दित्वा चाग्रेस स्थितः। तदा गुरुम्तं प्रति (धर्मोपदेशं) कथयति-"भो गुणदेव ! त्वं निजं बधिरान्धं पुत्रं दृष्ट्वा कथं हृदि दुःखं करोषि ? || सप्तविंशयेन पाणिना यत्कर्म कृतं, तस्य तत्कर्मेन्द्रोऽपि दुरीकत समर्थो न भवति । कृतं कर्म स्वयमेव पाणी भुनक्ति"। तितमाष्टातत् श्रुन्वा गुणदेवः पृच्छति-"भो भगवन् ! अयं पुत्र: केन कर्मणा बधिरान्धो जातः? तन्मयि कृपां विधाय विंशतित *मप्रश्नो॥ कथयत ?" तदा गुरुर्वदति अस्मिन्नेव नगरे वीरमनामैकः कुटुम्ब्यवसत् । परं सोऽधर्मी कूटभाषी परनिन्दा परदोषं च वदति । कस्यचिच्छिरसि | कूटं कलंकं ददाति । अथेको सीमाडकराजा तस्य नगरस्य स्वामिनो वैरी वर्तते । ततो लोकास्तस्माद्राज्ञो भयं प्राप्नुवन्ति । इतः कौचिद् द्वौ पुरुषावकान्ते परस्परं किंचिन्मन्त्रमालोचयतः। तदा वीरमस्तौ दृष्ट्वा तलारक्षपाई गत्वा कथयति 'यदेतो द्वौ पुरुषौ सीमाडकराजानमाकारयतः । तदा तलारक्षकेण तौ द्वौ पुरुषौ बन्धयित्वा राज्ञोऽग्रे स्थापितौ । राज्ञा ताभ्यां पृष्टम् - "युवाभ्यां किं मन्यमालोचितम् ? " तदा ताभ्यामुक्तम्-" भो स्वामिन् ! आधाभ्यां किंचिद् गृहकार्यमालोचितम् , अन्यत्र किमपि मन्त्रं न कृतम्"। परं दुष्टेन वीरमेणोक्तम्-"स्वामिन्नेतावसत्यं वदतः"ततो राज्ञा वीरमस्य वचनं सत्यं मत्वा तो द्वावपि दण्डितौ। अथैकदा पुनर्घामादागच्छतः कस्यचित् श्रेष्टिनो मार्ग स वीरमो मिलितः। तदा तं वीरमं पति श्रेष्ठिना प्रोक्तम्" अस्ति मम गृहे समाधिः ?' तदा तेन दुष्टेन वीरमेणोक्तम्-"तव गृहे कामदेवः प्रत्यहं याति तव वनितां च भुक्ते"। ७६॥ 张聽器盤张张猛张张张张振器器器張端影器器张张张 For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ७७|| selएकोनत्रिंश प्रश्नः ॥ *** ***% ईदृशं वचनं श्रुत्वा कुपितेन तेन श्रेष्टिना राज्ञोऽग्रेस वृत्तान्त उक्तः। तदा कुद्धेन राज्ञा कामदेवस्य सर्वस्वं गृहीतम् । एवं बहुपापकर्ताऽसौ वीरमः कदाचित्केनचित् क्षत्रियेण मारिता मृत्वाऽयं तव गृहे जन्मान्धवधिरो जातोऽस्ति । अतोऽप्ययं बहु * संसारं भ्रमिष्यति । ____तां वार्ता श्रुत्वा तस्य पितरौ धर्म कर्तु लग्नौ । अथ स जन्मान्धबधिरोऽपि बहुदुःख भुक्त्वा मृत्वा च दुर्गतिं गतः। अतः केनापि परनिन्दा न कार्या, परस्य च कलंको न देयः। ॥ इति वीरमकथा समाप्ता । अथ एकोनत्रिंशत्तमं प्रश्नोत्तरमाह एकोनत्रिंशप्रश्नः-(श्री गौतमस्वामी पृच्छति-“हे परमकारुणिक ! हे कृपासागर! हे भगवन् ! केन कर्मणा नरस्य भुक्तमपि न जीयति तदस्मासु कृपां कृत्वा कथयत ? २९)" उत्तरः-(तदा कृपालुर्भगवान् कथयति-हे गौतम!) गाथा-उच्छिद्रुमसुंदरयं, भत्तं तह पाणियं च जो देइ । साहणं जाणमाणो, भुत्तंपि न जिज्जए तस्स ॥४४॥ ___व्याख्याः -यो जीव उच्छिष्टमसुन्दरं च भक्तं तथा पानीयं जानन् सन् साधुभ्यो ददाति, तस्य भुक्तमप्यन्नं न | जीर्यते, तस्य शरीरेजीणरोगो भवति, यथा श्रीवासुपूज्यस्य मघवाभिध पुत्रस्य पुत्रिकाया रोहिण्या जीवः पूर्वभवे दुर्गन्धा 会继荣晚晚磨器密密密葬柴茶茶器密密毯盛舉案懿张密密密密 ||७७॥ % 82 For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा। ॥७८॥ एकोनत्रिंशप्रश्न: ॥ भिधाना कुष्टिनी जाता साधोः कटुतुम्बकाहारदानात् ।।४४॥ रोहिणीकथो चेत्थम्श्रीवासुपूज्यमानम्य, तथा पुण्यप्रकाशकम् । रोहिण्याच कथायुक्त, रोहिणीव्रतमुच्यते ॥१॥ श्रीचम्पापुर्या श्रीवासुपूज्यस्य पुत्रो मघवाभिधो राजा राज्यं करोति । तस्य लक्ष्मीनाम्नी राज्ञी सुशीला सदाचारा च वर्तते । तस्या अष्टौ पुत्राः सन्ति । अष्टानां पुत्राणामुपर्येका रोहिणीनाम्नी पुत्री वर्तते । सा चतुःषष्टिकलावती रूपलावण्यवती सौभाग्यगुणवती च जाता । अथ क्रमेण सा यौवनावस्थां प्राप्ता। ईदृशीं तां दृष्ट्वा राजा चिन्तयति-'नूनमियं रोहिणी वरयोग्या जाताऽस्ति। अथ राज्ञा स्वयंवरमण्डपं मण्डयित्वा सर्वेऽपि राजकुमारा आकारिताः । तेऽपि च मण्डपे समागत्य स्थिताः। तस्मिन्नवसरे रोहिण्याप स्नानं विलेपनं च कृत्वा क्षीरोदकसदृशे श्वेतवस्त्रे परिधाय मुक्ताभरणैरलंकृता साक्षादेवीव शिविकायां स्थित्वा | सरवीभिः परिवृता तत्रागता । अथैका सरवो तां रोहिणी पुरस्कृत्य तस्या अग्रे राजकुमाराणां नामगोत्रबलवयोयशःप्रभृतीनां | वर्णनं करोति । अथ तयाऽन्यान् सर्वानपि राजकुमारान् वर्जयित्वा नागपुरराज्ञो वीतशोकस्य पुत्रोऽशोककुमाराभिधो वृतः। तस्य कण्ठे च तया निजवरमाला क्षिप्ता । ततोऽन्ये सर्वेऽपि राजकुमाराः सहर्षा मिलित्वा तं च तया सह विवाह्य ततो भोजनवस्त्राभरणताम्बूलादि गृहीत्वा स्वगृहे गताः। ___ अशोककुमारोऽपि तत्र कतिचिदिनानि स्थित्वा सवधूको हस्त्यश्ववस्त्राभरणादियुतः प्रस्थाय नागपुरसमोपे समागतः। 张晓蒂諾懿聯聚樂器樂部聯茶器端能够夢號樂器樂器继器聽器 ॥७८॥ For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥७९॥ ********* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा वीतशोकराज्ञा तस्य पुत्रप्रवेशमहोत्सवः कृतः कुमारोऽपि रोहिण्या सह विषयसुखानि भुनक्ति । अथैकदा शुभे दिनेsशोककुमारस्य राज्यं दत्वा वीतशोको राजा दीक्षां गृहीतवान् । ततोऽशोकराजा सुखेन राज्यं पालयति । क्रमेणाशोकराज्ञोऽष्टौ पुत्राश्चतस्त्रश्च पुत्रिका जाताः । अकदा राहिया सहितो राजा सप्तम्यां भूम्यां गवाक्षे स्थितो लोकपालाख्यं पुत्रमुत्सङ्गे वृत्वा क्रीडयति । तस्मिन् समये नगरे कस्याश्चित् स्त्रियः पुत्रो मृतः । सा खी रुदती विलापांथ कुर्वन्ती तस्मिन् मार्गे समागता । तां दृष्ट्वा रोहिण्या राज्ञे पृष्टम् -" भो महाराज ! किमिदं नृत्यम् ? राजा जगाद - हे प्रिये । त्वं साहंकारं वचनं मा ब्रूहि ?" रोहिण्योक्तम्"स्वामिन्नमहंकारं न करोमि । एवंविधं नृत्यं मया कदापि न दृष्टं, अतोऽहं पृच्छामि ।" तदा राज्ञेोक्तमेतस्याः स्त्रियः पुत्र मृतोऽस्ति । अत एवेयं रुदनं करोति । " रोहिण्योक्तम् - "हे स्वामिन्नस्या रुदनं केन शिक्षितं भवेत् ?" तत् श्रुत्वा राज्ञोक्तम् - "तवाप्यहं रुदनं शिक्षयामि " इत्युक्त्वा रोहिण्युत्सङ्गस्थं तस्या लघीयांसं पुत्रं लोकपालाख्यं राजा निजहस्तेन भूमावपातयत् । तदा तत्रस्थाः सर्वे जनास्तं तथा पतन्तं दृष्ट्वा दाहारखं कर्तुं लग्नाः । परं रोहिण्या हृदि किञ्चिन्मात्रमपि दुःखं न जातम् । इतस्तं पततं बालकं नगराधिष्टितेन देवेन धृत्वा सिंहासने स स्थापितः । तद् दृष्ट्वा सर्वे जनाचमत्कृताः सन्तो विचारयामासुः - ' नूनमयं रोहिणी धन्यैव या दुःखस्य वार्तामपि न जानाति ।' इतस्तत्र श्री वासुपूज्यतीर्थंकरस्य रूप्यकुम्भस्वर्णकुम्भनामानौ द्वौ शिष्यौ ज्ञानवन्तौ तत्र समागतौ । तदा राजा For Private And Personal Use Only **** एकोनत्रिंश प्रश्नः ॥ ॥७९॥ Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥८ ॥ ******* परिवारयुतस्तौ वन्दितुं गतः । गुरुभ्यां च देशना दत्ता । देशनाश्रवणानन्तरं राज्ञा पृष्टम्-“भो भगवन् ! अनया रोहिण्यैव- 1 विधं किं तपः कृतं, येनेयं दुःखस्य वार्तामपि न जानाति । एतस्या अष्टौ पुत्राश्चत्वारश्च पुत्र्यो जाताः सन्ति । तथा ममापि * एकोनत्रिंशतस्या उपर्यतीव स्नेहो वर्तते, अतस्तस्याः कथा युवां कृपां विधाय कथयतम् ।" तत् श्रुत्वा गुरुः कथयति प्रश्नः॥ अस्मिन्नेव नगरे धनमित्रनामा श्रेष्टी वसति । तस्य धनमित्रा नाम्नी च भार्यास्ति, तस्या एका दुर्गन्धा नाम्नी पुत्री। सा कुरूपा दुर्भगा च जाता । एवं विधां तां कुरूपां दृष्ट्वा कोऽपि द्रव्येश्वरो नो परिणयति । तदा पित्रैकं मार्यमाण श्रीषेणाभिघं चौरं मोचयित्वा तस्या दुर्गन्धायाः स स्वामी कृतः । सोऽपि रात्रौ दुर्गन्धां त्यक्त्वा नष्ट्वा गतः। तदा श्रेष्ठी विषादं करोति । विलपती पुत्रीं प्रति श्रेष्टी कथयति-" हे पुत्रि । त्वं विलापं मा कुरु ? गृहद्वारि स्थिता दानं देहि, धर्म च कुरु, येन तव दुष्कर्मदोषः प्रलीयते ।” अथ सा तदंगीकृत्य प्रत्यहं दानं ददाति ।। | अर्थकदा कश्चिद् ज्ञानी गुरुस्तत्र समागतः। तदा धनमित्रेण तं गुरुं वन्दित्वा तस्याः कन्यायाः स्वरूपं पृष्टम । गुरुर्भणति-गिरनारनगरे पृथ्वीपालाभिधो राजासीद् । तस्य सिद्धिमत्यभिधाना राज्ञी वर्तते । अर्थकदा स राजा निजराज्ञीसहितो बने क्रीडां कर्तुं याति । तस्मिन् समये कश्चिन्मासक्षपणपारणकः सागरनामा मुनिः समागच्छति । तं मुनि दृष्ट्वा राज्या विचारितम्-'यदहमस्मै मुनये प्रासुकमाहारं ददामि।' एवं विचार्य तया गृहे समागत्य तं मुनिमाकार्य तस्मै कटुतुम्बकशाकं दत्तम् । मुनिना च तेनाहारेण पारणकं कृतम् । तद्भक्षणाच मुनिः पञ्चत्वं प्राप । शुभध्यानाच्च स देवलोके देवोऽभूत् । तां वार्ता ज्ञात्वा राज्ञा स्वदेशाद्राज्ञी निष्कासिता । पश्चात् सा राज्ञी मृत्वोष्टिका जाता । पुनश्च सा मृत्वा ॥८ ॥ 聯聯號聯聚晚安聯骆宾端莊藥藥张继继港染聚器路端够继聪 *******0928 %84 For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥८१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुर्कुटी भूता । पश्चात् शृगाली जाता । ततो मृत्वा गृहगोधा, ततो मुषिका, ततो जलौका पश्चाच्च गणिका जाता । अष्टमे भवे चाण्डाली, नवमे भवे रासभी, दशमे भवे च गौर्जाता । तस्मिन् भवे वनमध्ये गुरुमुखान्नमस्कारमन्त्रं श्रुत्वा तस्य प्रसादान्मनुष्यभवे दुर्गन्धा नाम्नीयं तव पुत्री बभूव । तत् श्रुत्वा दुर्गन्धाया जातिस्मरणं समुत्पन्नम् । तदा दुर्गन्धा निजपूर्वभवं दृष्ट्वा करौ च योजयित्वा पृच्छति - " हे भगवन् ! एतस्माद् दुःखादहं कथं निस्सरामि ? तत्कध्यताम् ।" तदा मुनिभिरुक्तम् - " त्वं दुःखभञ्जनं रोहिण्या व्रतं कुरु ।" तयोक्तम् - " हे भगवन् ! केन विधिनाहं तद् व्रतं करोमि ।" मुनिनोक्तम् - "शृणु, रोहिणीनक्षत्र दिने श्री वासुपूज्यजिनबिम्बं पूजयित्वा सप्तमासाधिकं सप्तवर्षे यावत् उपोषं कुरु । एवं शुभध्यानयुततपःप्रभावात्तव शुभं भविष्यति । पश्चाच्च त्वया तत्तपउद्यापनं विधेयं येन तव सर्वं दुःखं यास्यति, सुगन्धराजवत् । " तत् श्रुत्वा दुर्गन्धा मुनिं पृच्छति - " हे भगवन् ! तस्य सुगन्धराजस्य वृत्तान्तं मयि कृपां विधाय कथयत ।" तदा मुनिर्वदति सिंहपुरे सिंहसेनो राजा, तस्य कनकप्रभाभिधाना राज्ञी वर्तते । तस्य दुर्गन्धाख्यः पुत्रोऽभूत् । स क्रमेण यौवनं प्राप्तः । परं कस्यापि मनसि स न रोचते । एकदा श्रीपद्मप्रभस्तीर्थकरस्तत्रागतः । पद्मप्रभं वन्दित्वाऽसौ निजदुर्गन्धस्वकर्मणो विपाकं पृच्छति तदा श्रीसर्वज्ञप्रभुः कथयति नागोरनगराद् द्वादशे क्रोशे नीलनामा पर्वतोऽस्ति । तस्योपर्येका शिला वर्तते । तत्रैको निर्माक्षपणादि तपः करोति । तत्तपःप्रभावाच्चाखेटकस्याखेटकं निष्फलं याति । तदा स लुब्धकस्तस्य मुनेरुपरीर्ष्या करोति । एकदा स ऋषिः For Private And Personal Use Only L एकोनत्रिंशप्रश्नः ॥ ॥ ८१ ॥ Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥८२॥ एकोनत्रिंशप्रश्नः ।। 钱能盛號號號號號號號號號號號號號號號號號落號验體聯盟 पारणार्थ ग्राममध्ये प्राप्तः। तस्मिन् समये तेन लुब्धकेन शिलाया अधोऽग्निं प्रज्वाल्य सा शीलाऽतीवोष्णा विहिता। अथ स ऋषिः पारणकं विधाय शिलाया उपरि स्थितः। बहुतापात्स ऋषिः शुभध्यानेन केवलज्ञानं प्राप्य मृत्वा मोक्षं गतः। अथ ऋषिघातात्स लुब्धकः कुष्टी जातः पश्चान्मृत्वा स सप्तमी नरकावनीं गत्वा, ततो मत्स्यो भूत्वा गोपालो जातः।। परं स दरिद्री भूतः । केनचिद्वणिजा च स नमस्कारं शिक्षितः । पश्चाद्दावानलमध्ये ज्वलितः । नमस्कारप्रभावाच्च त्वं राज्ञः पुत्रोऽयं दुर्गन्धाख्योऽभूः । तत् श्रुत्वा जातिस्मरणं प्राप्य स प्रभुं पृच्छति-“हे भगवन् ! कथमहमथ सुगन्धो भवामि ? तस्योपायं कृपां विधाय कथयत ।" तदा श्रीतीर्थकरेण भणितम्-" त्वं सप्तमासाधिकानि सप्तर्षागि याबद्रोहिणीतपः कुरु ? पश्चाच्च तस्य तपस उद्यापनं कुरु ?" तत् श्रुत्वा तेन रोहिणीतपः कृतम् , यस्य प्रभावात् स सुगन्धोऽभूत् ।। इति कथां श्रुत्वा सा दुर्गन्धा रोहिणीतपो विधिपूर्वकं कृत्वा सुगन्धा जाता । पश्चान्मृत्वा सा देवोऽभूत् । ततश्चयुत्वा चम्पायां श्रीवासुपूज्यस्य मघवपुत्रस्य पुत्रिकेयं रोहिणी नाम्नी तब राज्ञी जाता। पूर्वकृततपःप्रभावादियमाजन्म यावद् दुःखं न वेत्ति, पुनर्हे अशोकराजेन्द्र ! अस्या उपरि तवाधिकः स्नेहः कुतो वर्तते तस्यापि कारणं शृणु सिंहसेनराज्ञा सुगन्धपुत्राय राज्यं दत्वा स्वयं च दीक्षां गृहीत्वा श्रीजिनधर्म पालयित्वा पुष्कलावतीविजये पुण्डरीकिण्यां नगयाँ विमलकीर्तिराज्ञः पुत्रोऽर्ककीर्तिनामाभूत् । क्रमेण स चक्रवर्ती जातः । राज्यं भुक्त्वा जितशत्रुमुनेः पार्श्वे स दीक्षामादाय दुष्करं तपस्तप्त्वा स्वायुः क्षये च द्वादशमे देवलोकेऽच्युतेन्द्रोऽभूत् , ततश्च्युत्वा त्वमयमशोकराजा जातः । १ नवकारमंत्रनुं स्वरूप तथा तेना प्रभाव- वर्णन करवं. 染際競聯發继染聯號幾號聯张懿染樂蒂聯聚樂器端器強強聯 ८२॥ For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥८३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिण्याच वल्लभोऽभूः । युवाभ्यां रोहिणीतपःकरणाद्युवयोः परस्पराधिकः स्नेहो जातः । अथ त्वं पुत्राणां कारणं शृणु मथुरायामशर्माख्यो विप्रो वसति । तस्य सप्त पुत्राः । परं ते 'दरिद्रिणः । एकदा पाटलीपुत्रनगरे ते सप्तापि भ्रातरो भिक्षार्थं गच्छन्ति । तदा वाटिकामध्ये कश्चिद्राजकुमारः कन्दर्पावतारः क्रीडति । तं दृष्ट्वा शिवशर्मा स्ववान्धवान् वक्ति - " भो भ्रातरो विधिना कियदन्तरं कृतमस्ति । अयं राजकुमारो मनोवाञ्छितं सुखं भुनक्ति, वयं च भिक्षार्थी गृहे गृहे भ्रमामः । " तदैकेन भ्रात्रोक्तम् - " अस्मिन् विषये कस्योपालंभो दीयते ? पूर्वभवेऽस्माभिः पुण्यं न कृतं, अनेन राजकुमारेण च सुकृतं कृतं, अताऽसौ सुखं भुनक्ति । " तदा तैः सर्वैरपि ब्राह्मणपुत्रैवर्जीयायुतं धर्मं पालयित्वा प्रान्ते गुरोः पार्श्व दीक्षा गृहीता । मृत्वा च ते सप्तमे देवलोके देवा जाताः । ततश्युत्वा तत्र गुणपालादय इमे सप्त पुत्रा अभूवन् । तवाष्टमपुत्रजीवश्च वैताढयवासी क्षुल्लक विद्याधरोऽभूत् । स निरन्तरं नन्दीश्वरद्वीपे शाश्वतीजिनप्रतिमा अपूजयत् धर्मं चा करोत् । स विद्याधरो मृत्वा सौधर्मे देवो जातः । ततश्च च्युत्वा तत्रायमष्टमो लोकपालाख्यपुत्रो बभूव । अथ चतसृणां पुत्रीणां सम्बन्धं शृणु Tara eat विद्याधर आसीत् । तस्य चत्वारः पुत्रिका अभवन् । ता महारूपवत्यो गुणवत्यश्रासन् । एकदा वनमध्ये क्रीडन्त्यस्ता गुरुभिर्दृष्टाः, आलापिताश्च - " भो पुग्यो यूयं धर्मं कुरुध्वम्, युष्माकमायुरेकदिनप्रमाणमेव विद्यते" । ताभिरुक्तम् — “हे भगवन् । एकदिनमध्ये को घर्मो भविष्यति ? " तदा गुरुभिरुक्तम् - " यूयमय शुक्लज्ञानपञ्चमीतपः For Private And Personal Use Only एकोनत्रिंश प्रश्नः ॥ १८३॥ Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥८४॥ ************ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुरुध्वम् ? अत्र दिने पञ्चम्या उपवासं कृत्वा गृहे गत्वा देवपूजां च कृत्वा पुण्यस्यानुमोदनां कुरुध्वम् १" ताभिरपि गृहे गत्वा तथैव कृतम् । अथ तस्यामेच रात्रौ विद्युत्पातात्ताश्चत्वारोऽपि मृत्वा प्रथमदेवलोके देवा जाताः । ततश्च च्युत्वा तवैताः पुत्र्यः संजाताः । अथैताः सर्वा वार्ताः श्रुत्वा राजा जातिस्मरणं लब्ध्वा सपरिवारो रुप्यकुम्भसुवर्णकुम्भगुरू नत्वा निजगृहे समागतः । कियत्कालानन्तरं राजा राज्ञी पुत्राः पुत्र्यच श्री वासुपूज्प्रप्रभोः समीपे दीक्षां गृहीत्वा कर्मक्षयं च कृत्वा मोक्षं गताः । उक्तं च-रोहिणीत पंचमीतप, गुरुआ ए तप जाणी । दुखित होय करी सुख हुवे, बोले केवल नाणी ॥ १ ॥ ॥ इति रोहिणीअशोकराज कथा || अथ त्रिंशत्तमं प्रश्नोत्तरमाह - त्रिंशत्तमप्रश्नः - ( श्रीगौतमस्वामी पृच्छति - हे दयानिधे ! हे कृपासिन्धो ! हे भगवन् ! केन कर्मणा जीवः कुष्टी भवति ? ३० ) उत्तर:- ( तदा परमकृपालुवीरमभुः कथयति - हे गौतम ! ) गाथा: - मघायं अग्गिदाहं, अंकं वा जो करेह पाणीणं । बालारामविणासी, कुट्ठी सो जायह पुरिसो ॥ ४५ ॥ व्याख्या - ( यो नरो मधुमक्षिकाया आलयं पातयति, पुनर्यो दावानलं ददाति, पुनर्यः प्राणिनां गवादीनामंकं चिह्नं For Private And Personal Use Only **************** त्रिशतमप्रश्नः ॥ ॥८४॥ Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम त्रिंशत्तमप्रश्नः ॥ पृच्छा ॥ ॥८५॥ 每部验聯张继继強強強聯柴柴柴染带染染染染染带染蒂:端部张 करोति, लघुआरामान् वनवृक्षान् विनाशर्यात, त्रोटयति मोटयति तथा पुष्पादीनि चुटयति स पुरुषो भवान्तरे कुष्टी भवति गोविन्दपुत्रगोशलवत् ॥ ४५ ॥ अथ तस्य गोशलस्य कथामाह श्रीप्रतिष्टानपुरे गोविन्दनामा गृही वसति । तस्य भार्या गौरीति नाम्नी । तयोः पुत्रो गोशलाख्यो जातः। परं स | कुव्यसनी निर्दयश्चासीत् । एकदा स एकाकी वनमध्ये गत्वा यष्टिना मध्यालयं पातयामास । पुनः स दावानलं दत्वा शश कादिजीवान् व्यापादयामास । पुनः स गोशलो वृषभादीन् पशून् अंकयति, डंभं ददाति, नवकिसलयान् वृक्षांश्च छेदयति उन्मूलयति च । तस्यैतत्कार्येण रुष्टैलौंकैस्तस्य पितुरुपालम्भो दत्तः । तदा पित्रा पुत्रमाहूय तस्य शिक्षा दत्ता। परं स तस्य शिक्षा न मन्यते । एवं स सर्वेषामुद्वेगजनको जातः । क्रमेण तस्य पितरौ देवीभूतौ । अथ स गोशलो निरंकुशहस्तिवदुच्छंखलो बभूव । एकदा स राज्ञो वनवाटिकायां गत्वा नारिंगादीनुन्मूलयितु लग्नः। तदा तलारक्षेण बन्धनपूर्वकं तं गृहीत्वा स राज्ञोऽग्रे मुक्तः । राज्ञा तस्य सर्वस्वं गृहीत्वा मुक्तः। पुनरेकदा स राज्ञो वाटिकामध्ये गत्वा सुकोमलां वनस्पति छेदयति । तदा वनपालस्तं बध्ध्वा कुट्टयामास । ततो बनपालेन राज्ञोऽग्रे गत्वा कथितम्-" हे स्वामिन् । युष्माकं वाटिका गोशलेन विनाशिता।" तदा राज्ञा तस्य गोशलस्य हस्तौ छेदितौ । एवं स दुःखी सन् बहुविधं पश्चात्तापं करोति । उक्तं च-१माय बाप बडातणी, सीख न माने १जो न मानै वडोकी सीख, ते मागे खपरा लइनै भीख ।। 密苏荣臻強強強強強強密港參密密游密密密密带紫染密密 ॥८५॥ For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिंशत्तम श्री गौतमपृच्छा ॥ ॥८६॥ प्रश्न:॥ 蒙器端礎醫繼發證號鑑識鑑識器蒂器蹤器雖殘鱗跳跳號號號路 जेय । कर्मवशे दुखिया थका, पछी पछताये तेह ॥१॥" ___अथ गोशलो मृत्वा तत्रैव पद्मश्रेष्टिनो गृहे पुत्रत्वेनोत्पन्नः । गोरा इति तस्य नाम दत्तम् । तस्य जन्मत एव गलत्कुष्टो रोगो जातः । पित्रा बहन्यौपधानि कारितानि परं प्रत्युत तस्य रोगो वृद्धि पाप । एकदा तत्र पद्मसाराभिधो मुनिः समागतः । तं वन्दितुं सर्वेऽपि नगरलोका गताः । पद्मश्रेष्ठचपि तं वन्दितुं गतः। ऋषिणोक्तम्-" जीवः कृतकर्मवशात्सुखी च | दुःखी च भवति । अथ तस्मिन्नवसरे श्रेष्टिनोक्तम्-"हे भगवन् ! अनेन मम पुत्रेण किं पापकर्म कृतमस्ति ?" ऋषिर्वक्ति-"हे श्रेष्टिन् ! स पूर्वभवेऽत्रैव गोविंदगौर्योोशलाख्यः पुत्रोऽभूत् । तेन पूर्वभवे दवो दत्तः, वृक्षाश्छेदिताः, मधुमक्षिकालयःपातितः, पशवोऽङ्किताः । एवं बहुविधं पापकर्म कृत्वा मृत्वा सोऽयं तव कुष्टरोगी पुत्रो जातः " । इति श्रुत्वा पद्मश्रेष्टिना पुत्र प्रति कथितम्-" हे पुत्र ! पूर्वभवे त्वयैवं कर्म कृतमस्ति" । इति श्रुत्वा स जातिस्मरणं प्राप। ततोऽसौ मुनिपाच निजपातकं निन्दयित्वाऽनशनं गृहीत्वा मृत्वा च प्रथमदेवलोके देवोऽभूत् । ॥इति गोशलकथा संपूर्णा ॥ अथ एकत्रिंशत्तमप्रश्नोत्तरमाह प्रश्नः-(श्रीगौतमस्वामी पृच्छति-हे कारुणिक ! हे परमेश्वर ! हे दयासागर । केन कर्मणा स एव जीवः कुब्जो भवति? ३१) 路器跳继蹤器影器端茶茶遊蹤婆雜继继器藥器樂樂器聯號號號 ॥८६॥ For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥८७॥ *** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तर:- ( तदा परमकृपालु भगवान् कथयति - हे गोयम ! ) गाथा — गोमहिसं खरकरहूं, अइभारारोपणेण पोडेइ । एएण पावकम्मेण, गोयम । सो भवे खुज्जो ।। ४६ ।। व्याख्या:- यः पुरुषो वृषभमहिषखरौष्ट्राणामतिभारारोपणेन पीडयति, तेन पापकर्मणा हे गौतम ! स जीवः कुब्जो भवति, धनावहपुत्रधनदत्तवत् ॥ ४६ ॥ अत्र धनदत्तधनश्रियोः कथा यथा भूमिमण्डननगरे शत्रुदमनो राजा राज्यं करोति । तत्र नगरे धनाभिधः श्रेष्ठी । तस्य च धीरूनाम्नी वनिता वर्तते । स श्रेष्ठी भटकेनाजीविकां करोति । तस्य गृहे बहुपोष्टिकोष्ट्रिकवर महिषाणां संग्रहोऽस्ति । स लोभेन तेषामुपरि बहुभारं वाहयित्वा बहुभाटकं समर्जयति । एकदा कचित्साधुस्तस्य गृहे आहारार्थं समागतः । तस्मै दानं दत्वा तेन शुभं कर्मोपार्जितम् । प्रान्ते स स्वायुः पूर्णी - कृत्य तस्मिन्नेत्र नगरे धनावहश्रेष्ठिनो गृहे धनदत्ताख्यः पुत्रोऽभूत् । परं स कुब्जो जातः । स धनदत्तो वाणिज्यकलायां कुशलो बभूव । अथ तस्मिन्नेव नगरे कश्चिद्धनाख्यः श्रेष्ठी वसति । तस्य गृहे धीरूजीवो मृत्वा धनश्रीनाम्नी पुत्रिका जाता। सा धनश्री रूपवती गुणवती यौवनवयः प्राप्य पूर्वस्नेहवशात्तं कुब्जं धनदत्तं भर्तारं वाञ्छति । तस्य धनश्रेष्ठिनो द्वितीयाप्येका For Private And Personal Use Only ************************* एकत्रिंश त्तमप्रश्नः ॥ ॥८७॥ Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥८८॥ एकप्रिंशतमप्रश्नः। 张继柴柴张继张继聪樂蒂蒂端游離端器染器聯带聯聯聯聯驗帶 पुत्र्यासीत् । सापि कर्मवशात्कुब्जा वर्तते । एकदा तस्य गृहे एको नैमित्तिकः समागतः । तेन नैमित्तिकेन स्वनिमित्तज्ञानेन तस्मै धनश्रेष्टिने कथितम्-" गृहस्वामिन् ! यो नर इमां धनश्रियं परिणेष्यति स नगरश्रेष्ठी भविष्यति । अथेदृशीं वातां श्रुत्वा धनपालनामा कश्चियवहारी धनश्रियं मार्गयामास । तदा तस्याः पित्रोक्तम्-“वरं इमां धनश्रियमहं दास्यामि, कुब्जस्य धनदत्तस्य चेमा कुब्जां कन्यां दास्यामि । एवं द्वयोः कृते तेनैकमेव लग्न गृहीतम् । परं सा धनश्रीर्धनदत्तमेव वाञ्छति । तेन तया धनश्रिया तन्मनोरथपूर्वकमेको यक्ष आराधितः । तदा सन्तुष्टेन यक्षेण तस्यै प्रोक्तम्-" लग्नसमयेऽहं सर्वेषां जनानां दृष्टिबन्धं करिष्यामि येन धनदत्तेन सह तव पाणिग्रहणं भविष्यति " । तत् श्रुत्वा सा धनश्रीदृष्टा, यक्षश्चैवं तस्यै वरो दत्वाऽदृश्यो जातः । ततो लग्नदिने यक्षेण धनश्रियो धनदत्तेन सह सम्बन्धः कारितः, कुब्जायाश्च धनपालेन सह सम्बन्धः कारितः। एवं तौ द्वावपि परिणीय ततो निर्गतौ । धनदत्तस्तु धनश्रियं दृष्ट्वा हृष्टः, परं धनपालो निजां कुब्जां स्त्रियं दृष्ट्वा मनस्यतीव दुनः । अथ धनपालो धनदत्तं प्रति वक्ति-" त्वयेयं या धनश्रीः परिणीता सा मामकीना भार्याऽस्ति । तव भार्या नास्ति। ततस्तां मम प्रतियच्छ । चेत्वं न दास्यसि तदाहं राज्ञोऽग्रे यास्यामि " तत् श्रुत्वा धनदत्तेन कथितम्-“सा तु मम भार्याऽस्ति, न तब, सा मां परिणीता" इति परस्परं कलहं कुर्वन्तौ तौ राज्ञोऽग्रे गतौ । राज्ञा तौ द्वावपि तयोगुहे प्रेष | यित्वा धनश्रीराकारिता, पृष्टं च राज्ञा तस्यै-" हे धनश्रि! अयं विनिमयः केन कृतः ? त्वं सत्यं वद"। तदा धन 张张蒂張器樂器器樂器樂器迷梁柴然界游樂器 ||८८॥ For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥८९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रियोक्तम् - " हे राजन् ! मया यक्ष आराधितस्तेन च संतुष्टेनैवं कृतमस्ति " । तत् श्रुत्वा राज्ञा चिन्तितम् - " यद्देवेन कृतं तदन्यथा नैव भवति " इति विचार्य तयोः सम्बन्धिन आकार्य राज्ञोक्तम् – “ योऽयमुदन्तः समुद्भूतः स देवेनैव कृतोऽस्ति, अतः कैरपि शेषो नैव कार्यः । अथ तौ द्वापि मनसि सन्तुष्टीभूय स्वस्वगृहे स्थितौ । अस्मिन्नवसरे चतुर्ज्ञानधरो धर्मरुचिनामा मुनिस्तत्र समागतः । तदा सर्वेऽपि लोकाः सपरिवारास्तं वन्दितुं गताः । गुरुणापि तेभ्यो धर्मदेशना दत्ता । धर्मदेशनानन्तरं धनदत्तेन गुरुभ्यः पृष्टम् - "हे भगवन ! केन कर्मणाहं कुब्जो भूतः, इयं च मम भार्या धनश्रीरपि केन कर्मणा ममोपर्यधिकस्नेहवती जाता ? पुनरस्माकं लक्ष्मीभोगसुखादिकं च कथं जातम् १ तत्कथयत " । मुनिनोक्तम् - " शृणु पूर्वभवे युवां धनधीरूनामानौ स्त्रीभतरात्रभूताम्। वृषभोष्ट्राद्युपर्यंतभारभरणेन त्वं कुब्जो भू | पुनस्तस्मिन्नेव भवे त्वया साधवे दानं दत्तं तन्माहात्म्यात्त्वया लक्ष्मीर्भोगाव लब्धाः । पूर्वभव स्नेहादस्मिन् भवे - ऽपि युवयोरधिकस्नेहः परस्परं बभूव । " तां वार्तां श्रुत्वा स जातिस्मरणं प्राप्य सम्यक्त्वमूलं श्राद्धधर्मं च प्रतिपद्य निजगृहे गतः । ततो धर्ममाराध्य सुपात्रे च दानं दत्वा मृत्वा च स देवलोके देवोऽभूत् । ॥ इति धनदत्तधनश्रियोः कथा ॥ अथ द्वात्रिंशत्तमप्रश्नोत्तरमाह - प्रश्नः - ( अथ श्रीगौतमस्वामी पृच्छति - हे कृपासागर ! हे तीर्थेश्वर ! हे भगवन् । केन कर्मणा जीवस्य दासत्वं For Private And Personal Use Only ****** एकत्रिंशतमप्रश्नः ॥ ॥८९॥ Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥९ ॥ द्वात्रिंशत्तमप्रश्नः ॥ 张晓晓晓晓验器能除整藥器涂漆器茶跪器器 भवति ? ३२) उत्तर:-(तदा भव्यजनाम्मोजरविः श्रीवीरप्रभुः कथयति-हे गौतम!) ___ गाथा-जाइमणो उम्मतमणो, जीवो संयुणेइ जो कयग्यो य । सो इंदभूह ! मरिउ, दासतं वचए पुरिसो॥४७॥ व्याख्या-यः पुरुषः जातेः कुलस्य मदं करोति, पुनर्य उन्मत्तमना भवति, यश्च परनिन्दामात्मप्रशंसां च करोति, | स पुरुषो नीचैर्गोत्रकर्मोपाय हे इन्द्रभूते! मृत्वा दासत्वं प्राप्नोति । पुनर्यो नरो जीवानां क्रयविक्रयं करोति, पुनः कृतघ्नो भवति, केनापि कृतमुपकारं नैव मन्यते, स पुरुषो हे इन्द्रभूते ! मृत्वा दासत्वं लभते । अत्र ब्रह्मदत्तकथा____ हस्तिनागपुरे सोमदत्तनामा पुरोहितो वसति । तस्य सोमदत्ता भार्या । तयोर्बलिभद्रनामा पुत्रो जातिमदेन सर्वजनान् | तृणवन्मन्यते । मार्गेऽपि जलच्छटां दत्वा चलति । स राजपुत्रभृत्यस्वपुत्रादिस्पर्शतोऽपि स्नानं करोति । पुनर्मातङ्गे दृष्टिपतिते सति स सचेलः स्नानं करोति, प्रायश्चित्तं च चिन्तयति, अन्यजात्युपरि च द्वेषं वहति । केवलं स्वजातिमेव प्रशंसति । एवमतिशौचकरणतः स पित्रोरुद्वेगकरः संजातः । लोकास्तं हसन्ति । एकदा तस्मै पित्रोक्तम्-" भो पुत्र ! त्वं लोकव्यव १ “ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोभावने च नोचैर्गोत्रस्य " इति तत्त्वाथें । २ पृथ्वी उवाच-न च मे पर्वता भारा न च मे सप्तसागराः। कृतघ्नश्च भीरुश्च महाभारा वसुन्धरा ॥ १॥ अहीं कृतघ्नीपणानु वर्णन करवं. 聯盛號继继藥器懿涨涨涨涨涨器際张继聪器樂张继柴柴柴践 ॥१०॥ For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥९ ॥ द्वात्रिंशत्तमप्रश्नः ॥ 整部除器验器整够继聯染整张继张馨验游染器路器發器整器器 हारं कुरु, जातिमदं च मा कुरु ?" एवमुक्तोऽप्यसौ तदमन्यमानो मत्तहस्तिवच्चलति । एवं कियत्यपि काले गते सति तस्य पिता मृतः। तदा राज्ञाऽन्यः पुरोधाः कृतः । एवं स लोकविरुद्धाचरणेनात्रैव पदभ्रष्टोऽभूत् । सहास्येन लोकेनापि तस्य ब्रह्मदत्त इति नाम दत्तम् । अथ क्रमेण स निधनः कृतघ्नश्च संजातः। ततोऽसौ वृषभादीनां क्रयविक्रयं कृत्वा स्वाजीविकां करोति । अथैकदा यदा स मार्गे याति, तदा लोकैस्तस्य हास्यं कृत्वोक्तम्-'भो ब्रह्मदत्त ! एतानि सर्वाणि तृणानि मातङ्गेन स्पृष्टानि सन्ति, तर्हि अधुना त्वया सचेल स्नानं कथं न क्रियते ?" तत् श्रुत्वा स तं मार्ग त्यक्त्वाऽन्यमार्गे पतितः। तत्र मार्ग तु तस्य मातङ्गाश्चाण्डालाश्चापि सन्मुखमेव मिलिताः। तदा स कोपातुर आक्रोशवचनानि कथयितु लग्नः । तत्क्षणमेव मातमिलित्वा स गृहीतः । ततस्ते तं यदा मारयितुं लग्नास्तदा स "भो मातङ्ग ! अहं युष्माकं दासोऽस्मि" इत्यादि। दीनवचनजल्पनतस्तैः स मुक्तः । पश्चात्साऽज्ञानतपः कृत्वा मृत्वा च ज्योतिष्केषु देवत्वं प्राप। ततश्च्युत्वा पद्मखण्डे नगरे कुन्ददन्ताभिधाया गणिकायाः कुक्षौ स मदनाख्यपुत्रत्वेनोत्पन्नः । अथैकदा स मदनो निजमनसि चिन्तयति-"अहो मया किं पापं कृतम् ? येनाहं हीनजातिर्गणिकापुत्रो जातः" एवं यावत्स चिन्तयति तावत्तत्र कियत्कालेन कश्चित्केवली गुरुः समागतः । स मदनस्तं गुरुं नत्वा पृच्छति-" हे भगवन् ! मया हीनजातित्वं कथं १ ददतु ददतु गालिं गालिवन्तो भवन्तो, मयि तदभावाद् गालिदानेऽसमर्थः । जगत् विदितमेतद् दीयते विद्यमानं, न हि शशकविषाणं कोऽपि कस्मै ददाति ॥ १॥ 發验聯染整游路器验聯盛器器密蹤器發警號染带染器端帶:染染 ॥९१॥ For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥९२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लब्धम् ?” तदा ज्ञानी गुरुः कथयति - " हे मदन ! स्वया पूर्वभवे जातिमदो विहित आसीत्, पुनस्त्वया परनिन्दा करणादि पापमपि कृतमस्ति, अतः कारणान्वं गणिकापुत्रो जातोऽसि ।" तत् श्रुत्वा मदनः प्राह " हे स्वामिन्! बेधूयं मां योग्यं जानीथ तर्हि मह्यं दीक्षां यच्छत ।" तत् श्रुत्वा केवलिना ज्ञानेन तं गणिकापुत्रं योग्यं विज्ञाय तस्मै दीक्षा दत्ता । aaisa दुष्करं तपस्तप्त्वाऽऽयुः क्षयेऽनशनं गृहीत्वा शुभध्यानवशेन मोक्षे गतः ॥ ॥ इति मदनब्रह्मदत्तकथा || -अथ त्रयस्त्रिंशत्तमप्रश्नोत्तरमाह प्रश्नः - (अथ श्री गौतम स्वामी भव्यजनहितार्थं पृच्छति' हे कृपासिन्धो ! हे जगन्नाथ ! हे कृपालो भगवन् ! केन कर्मणा स एव जीवो दरिद्रो भवति १) ३३ उत्तरः- ( तदा कृपासागरः श्रीवीरप्रभुः कथयति - हे गौतम! ) गाथा - विणग्रहीणो चरित्तवज्जिओ, दानगुणविउत्तोय। मणमा इदंडजुत्तो, पुरिसो दरिद्दिओ होई ॥४८॥ व्याख्या:- यः पुरुषो विनयरहितस्तथा चारित्रवर्जितो नियमरहितः पुनर्दानगुणेन च रहितो भवति, तथा त्रिदण्डयुक्त इति मनसाऽऽर्त्तध्यानं १ रौद्रध्यानं च चिन्तयति, वचसा दुर्वचनं ब्रूते, कायया चापि कुबुद्धिरूपां चेष्टां यः करोति स पुरुषो मृत्वा दरिद्री भवति, निष्पुण्यकवत् ||४८ || १ अहीं आर्त्तध्यान, रौद्रध्यान, धर्मध्यान तथा शुक्लध्याननुं वर्णन कर. For Private And Personal Use Only ****** त्रयत्रिंशतमप्रश्नः ॥ ॥९२॥ Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥९३॥ यखिशत प्रश्नः ॥ 參蒂蒂蒂器骁漿器验器端器器端端幾號號漿蟲器端端端器端懿 तथाहि हस्तिनागपुरेऽरिमर्दनो राजा राज्यं करोति । तत्रैव सुबुद्धिनामैकः श्रेष्टी वसति । तस्य बाधुमती नाम्नी भार्या । तस्या मनोरथाख्यश्च पुत्रः। स बालः पितृभ्यां शतैर्मनोरथैर्वद्धर्थते । अथैकदा पिता तस्य पुत्रस्य शिक्षां ददाति-" हे पुत्र ! त्वं देवगुरुभ्यः प्रणामं कुरु ।' परं स कुबुध्या न करोति । वृद्धानां प्रति त्वं विनयं कुर्वित्युक्तोऽपि स विनयं न करोति । एकदा पित्रा स गुरोः पाच समानीतः। तदा गुरुभिस्तं प्रत्युक्तम्-" भो वत्स! त्वं नियम पालय।" तेनोक्तमहं नियम पालयितुं न शक्नोमि । अथ कतिचिदिवसानन्तरं तस्य पिता मृत्वा देवोऽभूत् । अथ तस्य मनोरथस्य गृहे कृपणत्वत: कोऽपि भिक्षु याति । ___अर्थकदा स एकाक्येव कंचिद् ग्राम प्रति चलितः । मार्गमध्ये च तस्य चौरा मिलिताः । तैर्मारितोऽसौ मृत्वा दरिद्र| कुले कस्यचिद्दरिद्रस्य पुत्रो जातः । तत्र च तस्य निष्पुण्यक इति नाम जातम् । स निष्पुण्यको लोकानां पशूश्चारयति, तथा जनानां भारं मस्तके वहति । एवं स सर्वेषां लोकानां सेवाकारकोऽभूत् । तथापि स स्वोदरं दुःखेन पूरयति । एकदा स द्रव्योपार्जनाय देशान्तरे चलितः । मार्ग स वनमध्ये एक षण्मुखं देवस्यालयं दृष्ट्वा धनप्राप्त्यर्थमुपवासपूर्वक सं देवमाराधयामास । तदा सप्तमे दिवसे षण्मुखेन देवेनागत्य तस्मै भणितम्-" त्वमितः स्थानाद्याहि ! तव भाग्यमध्ये लक्ष्मी स्ति।" तदा तेन निष्पुण्यकेन भणितमहमत्रैव तव स्थानाग्रे मरिष्यामि । १ अहीं नियम पालवाथी थता लाभ जणाववा, तेमज कुंभारनी टाल जोवानो नियम पालवाथी नियम राखनारने थएलो लाभ समजाववो। 梁游等聯聯柴柴柴柴聯蒂蒂器蒸發器器杂號露器器樂器麥茶 For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥९४॥ त्रयस्त्रिंशत्तमप्रश्नः॥ इति तद्वचः श्रुत्वा देवेनोक्तम्-"भो निष्पुण्यक! अत्र नित्यं ममाग्रे स्वर्णमयो मयूरो नृत्यं करिष्यति, एकां च | स्वर्णमयीं पिच्छामत्र मोक्ष्यति, सा त्वया सर्वदा ग्राह्या, परं त्वयाऽन्याः पिच्छा न ग्राह्याः।" अथ स निष्पुण्यको नित्यं तथैव करोति । अथैवं कुर्वतस्तस्य कतिविदिवसाननरमिति कुबुद्धिरुपमा यदहमत्रै काक्येव कियदिनानि तिष्टामि ? इति विचार्य स दुभंगशिरोमणिः प्रभाते नृत्यतो मयूरस्य सर्वानपि पिच्छानाकर्षयितुं लग्नः । तत्क्षणमेव स मयूरः काकरूपो | जातः । देवाधिष्ठितेन तेन काकेन च स चचुप्रहारतो विदारितः । पूर्वेऽपि च ये पिच्छा गृहीता आसन् तेऽपि काकपिच्छाः संजाताः । उक्तं च-'भाग्यानुसारिणी सिद्धिर्बुद्धिः कर्मानुसारिणी । दानानुसारिणी कीर्ति-लक्ष्मीः पुण्यानुसारिणी ॥१॥ उतावल कीजे नही, कीजे काज विनास । मोर सोनानो कागडो, करी हुओ घरदास ॥२॥ अथ स निजात्मानं निन्दयित्वा निजात्मघातं कर्तुं पर्वतोपर्यारूढः, इतस्तत्रैक मुनि दृष्ट्रा स तस्मै प्रोचे-“भो मुने! | मम धनप्राप्त्युपायं वद।" तदा मुनिनोक्तम्-" इह भवे तव भाग्ये धनं नास्ति, यतस्त्वया यो देव आराधितस्तेन देवेनापि | त्वदभाग्यवशान्मयूराकाकः कृतः । त्वया पूर्वभवे दानं न दत्तं, नियमो न पालितः, पुनर्विनयोऽपि न कृतः, अतः कारणादेव त्वं दरिद्री जातः।" इति श्रुत्वा स जातिस्मरणं प्राप्य वैराग्याच दीक्षां गृहीत्वा पुण्यं च कृत्वा स्वर्गमुखभाग्जातः ।। ॥ इति दरिद्रोपरि निःपुण्यककथा समाप्ता ॥ अथ चतुत्रिंशत्तमप्रश्नोत्तरमाहप्रश्न:- (अथ श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे करुणानिधे! हे भगवन् ! केन कर्मणा स एव जीवो 柴晓端端端盛號幾號號器鉴幾號號號號聯盛號號號號號蹤器 ॥९॥ For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा ॥ ॥९५॥ *ERBERe चतुस्त्रिंशत्त *मप्रश्नः ।। ** महदिको भवति ? ३४) उत्तर:-(तदा श्रीवीरपरमात्मा कथयति-हे गौतम !) गाथा-जो पुण दायो विणयजुओ, चारित्तगुणसयाइन्नो। सो जणसयविक्खओ, महद्धिओ होइ लोगंमि ॥ ४९ ॥ व्याख्या-यः पुरुषो १दानी विनयी च भवति, पुनर्यश्चारित्रगुणशतेन सहितो भवति, स पुरुषो जगन्मध्ये प्रसिद्धीभूयास्मिन् लोके महर्द्विको भवति, पुण्यसारवत् ॥ ४९ ॥ तस्य कथामाह साकेतपुरे नगरे भानुनामा राजा राज्यं करोति । तत्र धनाख्यः श्रेष्ठो वर्तते । तस्य धनदत्ताभिधा भार्यास्ति । एकदा सा धनदत्ता रात्रौ स्वप्नमध्ये रत्नभृतं स्वर्णकलशं पश्यति । प्रातरुत्थाय तया निजभर्तारं प्रति स वृत्तान्तो निवेदितो, यथा -" हे स्वामिन् ! मयाद्य रात्रौ स्वप्ने रत्नपूर्णः स्वर्णकलशो दृष्टः, तस्य मम किं फलं भविष्यति ?" तत् श्रुत्वा भर्ना स्वमनसि तत्स्वप्नार्थ विचार्योक्तम्-“हे प्रिये ! एतत्स्वप्नानुसारेण तव भाग्यवान् पुत्रो भविष्यति ।" इति श्रुत्वा सा हृष्टा जाता। क्रमेण नवभिर्मासैस्तस्याः पुत्रोऽभूत् । ततो बर्दापनिकापूर्वकं तस्य पुत्रस्य पुण्यसार इति नाम दत्तम् । क्रमेण स बालः पश्चवार्षिको जातः । तदा पित्रात पण्डितपार्श्वे पाठितः । तेन स महाविद्यावान् कलावांश्च जातः। यौवने च तेन कस्यचित् श्रेष्ठिनः कन्या परिणी, तया समं च पुग्नं भुनक्ति । क्रमेण तस्य पुण्यसारस्यको पुत्रो बभूव । १ अहीं चार प्रकारना दाननु, सात पकारना विनयनु तथा दश प्रकारना वैयावच्चनुं वर्णन कर. 验際聯能繼勞聯強強聯验器路端端游離器端端帶聯聯發验路 ॥१५॥ For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥९६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथैकदा पुण्यसारो रात्रौ सुप्तोऽस्ति तस्मिन् समये लक्ष्मीदेवतयागत्य तस्मै प्रोक्तम् - " हे पुण्यसार ! प्रातरहं तव गृहे प्रवेशं करिष्यामि " इत्युक्त्वा सा लक्ष्मीरदृश्या जाता । स तु जागरुक एवासीत् । अथ प्रभाते स पुण्यसारो गृहस्य चतुः कोणेषु स्वणभृतांश्चतुः कलशान पश्यति । तदा तेन विचारितम् - " ध्रुवमद्य रात्रौ मया या लक्ष्मीर्दृष्टश सा सत्यैव जाता । अथाहमिमां वार्तामद्य राज्ञे निवेदयिष्यामि, चेदहं तथा न करिष्यामि, तदा कोऽपि दुर्जनवेदिमं वृत्तान्तं राजानं कथयिष्यति तदा महानर्थो भविष्यति ।" इति विचार्य पुण्यसारेण राज्ञः पार्श्वे गत्वा प्रोक्तम्- " हे स्वामिन् ! मम गृहे निधानं प्रकटितमस्ति ।" तत् श्रुत्वा राजा तन्निधानं दृष्टुं तस्य गृहे समागतः दृष्ट्वा च तन्निधानं विस्मयं प्राप्य स्वभाण्डागारे मुक्तवान् । द्वितीयदिने पुण्यसारेण पुनरपि तथैव निधानं स्वगृहे दृष्टं कथितं च तेन राज्ञे । तदा राज्ञापि तथैव तन्निजभा मुक्तम् । तृतीय दिनेऽपि तथैव पुनर्जातम् । ततः पुण्यसारेण राज्ञे प्रोक्तम्- " हे महाराज ! युष्माकं भाण्डागारमध्ये किन्निधानं जातं तत्पश्यत ?” तदा राज्ञा भाण्डागाराधिपतिमाकार्य कथितम् - " त्वं भाण्डागारात्तानि मुक्तानि निधानान्यत्रानय ? " तदा स भाण्डागारे गत्वा तानि पश्यति, परं तत्रैकमपि तन्निधानं तेन न दृष्टम् । ततो राज्ञोऽग्रे समागत्य तेन तथैवोक्तम् । तदा राज्ञा चिन्तितम् - " मया लोभेनास्य गृहान्निधानं गृहीतं, परं मे भाग्यं विना तन्निधानं मद्भाण्डागारे न तिष्ठति । नूनमेतन्निधानं पुण्यसारस्य भाग्यमध्येऽस्ति, अतोऽहमेनं पुण्यसारं नगर श्रेष्टिनं करिष्यामि " इति विचार्य राज्ञा पुण्यसारायैकां स्वर्णमुद्रिकां वस्त्राणि च दत्वा तं च नगरश्रेष्टिनं विधाय वादित्रनादपुरस्सरं स तस्य गृहे प्रेषितः । एवं स पसारो निजशुभकर्मोदयात्सुखानि भुनक्ति । For Private And Personal Use Only चतुस्त्रिंशतममश्नः ॥ ॥९६॥ Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रा गौतमपृच्छा । ॥९७॥ चतुस्विशत्तम प्रश्नः ॥ 發發發路密密密聯聯验验器夢夢夢遊蹤號強強強強強強器密 ___ अस्मिन् (कियत् ) समये सुनन्दनामा केवली तत्र समवसृतः । तं वन्दितुं सपरिवारो राजा तत्र गतः । पुण्यसारोऽपि निजपितृसहितस्तत्र समायातः । वन्दित्वा च सर्वेऽग्रे स्थिताः, धर्मोपदेशश्रवणानन्तरं धनमित्रस्तं केवलिन पति पृच्छति"हे भगवन् ! अनेन पुण्यसारेण पूर्वभवे किं पुण्यं कृतं, येनेदृशी लक्ष्मीस्तेन लब्धा । पुना राजमानमपि तेन प्राप्तम् ।" तदा गुरुणा प्रोक्तम्-" भो धनमित्र शृणु ! अस्मिन्नेव नगरे धनदत्तनामा कुमारोऽभूत् । तेन धनदत्तेन द्वाविंशत्यभक्ष्याणां तथा रद्वात्रिंशदनन्तकायानां च नियम गृहीतमासीत् । पुनस्तेन सुपात्रे दानं वितीर्णमासीत् तथैव वृद्धानां तेन विनयोऽपि च विहितोऽभूत् । इति तेन सम्य प्रकारेण श्राद्धधर्मः पालितोऽभूत् । कियत्कालानन्तरं स दीक्षां गृहीत्वा श्रुतं च पठित्वा मान्तेऽनशनं विधाय तृतीये देवलोके इन्द्रस्य सामानिकः सुरोऽभूत् । ततश्च च्युत्वायं तव पुत्रः पुण्यसारः स जातः। एवं निजपूर्वभवं श्रुत्वा पुण्यसारो जातिस्मरणं प्राप । ततोऽसौ निजकुटुम्बभारं स्वपुत्रे न्यस्य स्वयं च श्रीसुनन्दकेवलिनः पार्श्व दीक्षां जग्राह । निरतिचारं चारित्रं च प्रपाल्य स देवो जातः । पश्चान्मनुष्यभवं प्राप्य स मोक्षे यास्यति । यतः -जिण पुजे वंदे गुरु, भावे दान दीयंत । पुण्यसार जिम तेह ने, ऋद्धि अचिंति हुंत ॥१॥ ॥ इति पुण्यसारकथा समाप्ता। अथ पञ्चत्रिंशत्तमप्रश्नोत्तरमाह१-२ अहीं २२ अभक्ष्यनु तथा ३२ अनंतकायनु वर्णन करवू. 獲榮盛發蒂蒂张继器蹤器蒸發器整器鉴染染懿蕊密蒸發器 ॥९७॥ For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * ** श्री गौतमपृच्छा ।। ॥९८॥ पञ्चत्रिंशत्तमषत्रिंशत्तमप्रश्नौ । * प्रश्नः-(प्रथमगणधरो श्रीगौतमस्वामी पृच्छति-हे सर्वज्ञ ! हे सर्वदर्शिन् ! हे कृपासागर ! हे भगवन् ! केन कर्मणा स एव जीवो रोगी भवति १३५) उत्तर-( तदा परमकृपालुभगवान् कथयति-हे गौतम !) गाथा-वीसत्थघायकारी सम्ममणालोइऊण पत्थितो। जो मरइ अन्नजम्मे, सो रोगी जायए पुरिमो॥५०॥ व्याख्या यः पुरुषो विश्वानं कृत्वा जीवं मारयति, मनसि शुद्धालोचनां च न गृहणाति स पुरुषो मृत्वाऽन्यजन्मनि रोगी जायते । ५०॥ प्रश्न:-( अथ श्रीगौतमस्वामी पृच्छति-हे दयासागर ! हे जनवत्सल ! हे भगवन् । केन कर्मणा जीवो रोगरहितो भवति ? अत्र रोगी नीशेगी च एकमश्ने समाविष्टौ) उत्तर:-( तदा चरमतीर्थपतिः श्रीवीरपभुः कथयति-हे इन्द्रभूते ! हे गौतम !) गाथा-वीसत्थरक्षणपरो, आलोइयसव्वपावठाणो य । जो मरइ अन्नजम्मे, सो रोगविवज्जिओ होइ ॥५१॥ १"भूतवत्यानुकम्पादानं सरागसंयमादियोगः शान्तिः शोचमिति सद्वेद्यस्थ" इति तत्त्वार्थे । गुरुभक्ती क्षमा करुणा व्रतयोगकषायनिग्रहदानरुचिदृढधर्माः इति सदवेद्यस्य विपरीता असातावेदनीयस्याश्रवाः इति कर्मग्रन्थे ।। * *** * ॥९८॥ * For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम - पृच्छा ॥ ९ * ******** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - यः पुरुषो विश्वासिनं जीवं रक्षति पुनरात्मनः सर्वपापस्थानान्यालोचयति, अर्थात्प्रायश्चित्तं गृह्णाति स पुरुषो मृत्वान्यजन्मनि रोगविवर्जितो भवति ॥ ५१ ॥ अत्राट्टणमल्लकथा उज्जयिन्यां नगर्यो जितशत्रुराजा राज्यं करोति, तस्य राज्ञः पार्श्वे एकोsट्टणाख्यो मल्लोऽस्ति । स च बहुकलाurootsfer । अथ सोपारकाभिधनगरे सिंहगिरिनामा राजा राज्यं करोति । स राजा प्रतिवत्सरं महोत्सवं कारयति । तस्य राज्ञः पार्श्वेऽप्येको मल्लोऽस्ति । अथ सोsट्टणमल्लः प्रतिवर्षं सोपारकनगरे समागत्य तस्य राज्ञो मल्लं जयति, तथा च कृत्वा सोऽट्टणमल्लस्तस्य राज्ञः | पार्श्वाद् बहुद्रध्यं समधिगच्छति । अथाऽन्यदा तेन सोपारकराज्ञा चिन्तितस् - " विदेशीयोऽयं मल्लः प्रतिवर्षं मम सभायां समागत्य मदीयं मल्लं जित्वा बहुद्रव्यं प्राप्नोति । मदीयश्च कोऽपि मल्लस्तं न जयति, एतद्वरं न, यतस्तेन मम महत्वहानिः | प्रजायते " । इति विचार्य स कंचिद्बलवन्तं नरं विशोध्य तं मल्लकलां शिक्षितवान् । तस्य च मत्सीमल्ल इति नाम विहितम् । अथ वर्षानन्तरं निर्णीतदिने यदा सोsट्टणमल्लः सोपारके नृपसभायां समागतस्तदा तरुणो नवशिक्षितो मत्सीमल्लस्तं जितवान् । तदा हृष्टेन राज्ञा तस्मै मत्सीमल्लाय बहुद्रव्यदानं दत्तम् । पराजितश्चाष्टणमल्लः पचाद्वलित्वा सौराष्ट्रदेशमध्ये समागतः । इतस्तेनैको हली दृष्टः । स एकेन करेण हलं वाहयति द्वितीयेन च फलद्दीमुत्पाटयति । स हली भोजनाय स्व For Private And Personal Use Only ************** पञ्चत्रिंशत्तमपत्रिंशतमप्रश्नी ॥ ॥९९॥ Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा। ॥१०॥ पञ्चत्रिशत्तमषडत्रिशतम: प्रश्नौ॥ 瑞器资费涨涨染強聯亲张器器蒂蒂蒂蒂蒂器懿带带带张继器 स्थानके तेन सार्दै नीतः। तदा तस्य बहुभोजनं दृष्टं, उत्सगसमयेऽपि च तस्य सुदृढपुरीषं दृष्ट्वाऽदृणमल्लेन स मल्लकलां ग्राहितः । फलहीमल्ल इति च तस्य नाम कृतम् । पश्चात्तं फलहीमल्लं सार्थे गृहीत्वा सोट्टणमल्लः पुनरपि सोपारकनगरे मल्लयुद्धं कर्तु समागतः । तत्र राजसभासमक्ष फलहीमल्लेन मत्सीमल्लसाधै बहुविधं युद्धं कृतम् । एवं तौ द्वावपि युद्धं कृत्वा तद्दिने तु निनिजस्थाने गतौ । तदाऽट्टणमल्लेन फलहीमल्लं प्रति पृष्टम्-" हे वत्स! तव शरीरे क्व क्व गाढमहारा लग्नाः सन्ति तत्कथय ? यथा तान् सजीकरोमि" । तत् श्रुत्वा फलहीमल्लेन निजप्रहारा दर्शिताः । तदाऽदृणमल्लेन ते सर्वेऽपि तस्य प्रहारास्तैलाभ्यंगनादिना सज्जीकृताः। ___अथ राज्ञा मत्सीमल्लायापि तथैव पृष्ट, परं तेन लञ्जया स्वप्रहारा न दर्शिताः । कथितं च-'मम तु क्यापि प्रहारो न लमोऽस्ति । अथ द्वितीयदिने पुनरपि तयोर्मल्लयुद्धं जातं, तदा मत्सीमल्लो हारितः । फलहीमल्लस्य च बहु यशो जातं, नृपाच तेन बहु धनं लब्धम् । एवं सत्यकथनतः फलहीमल्लः सुखी जातः । एवं यः कश्चिद् गुरोरग्रे निजं पापं सत्येनालोचयति सोऽदृणमल्लफलहीमल्लवच्च सुरवी निरोगी च भवति । यः कश्चिल्लजया गुरोरग्रे सत्यं न वक्ति स मत्सीमल्लवद् दुःखो भवति । उक्तं च-"पाप आलोवे आपणां, गुरु आगल निःशंक । निरोगी सुखिया हुवे, निर्मल जिसो शशांक ॥१॥" ॥ इत्यदृणमल्लकथालोचनोपरि ॥ अथ सप्तत्रिंशत्तमपश्नोत्तरमाह प्रश्न:-( अनेकलब्धिभण्डारः श्रीगौतमस्वामी पृच्छति-हे दयासागर ! हे कृपानिधे ! हे देवेन्द्रवन्ध ! स एव 器端部带路路路路器跳跳跳够继強號染染強強強強聯盟 ॥१०॥ For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥ १०१ ॥ जीवः कथं हीनाङ्गो भवति ? ( ३६ ) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरः- ( परमकृपालुर्भगवान् कथयति - हे गौतम! ) गाथा - लहुहत्थो अधुत्तो, कूडतुलाकूडमाणभंडेहिं । ववहरह नियडिबहुलो, सो हीणंगो भवे पुरिसो ॥ ५२ ॥ व्याख्या - यः पुरुषो धूर्तः सन् हस्तलाघवेन कूटतोलनेन कूटभापभरणेन च तथा कुंकुमकर्पूरमंजिष्टादिभेलनेन च व्यवसायं करोति, पुनर्मायां च करोति, इति पापकरणेन स पुरुषो मृत्वा भवान्तरे हीनांगो जायते धनदत्तपुत्रवत् ॥ ५२ ॥ अत्र सा धनदत्त पुत्रकथा प्रोच्यते क्षितिप्रतिष्ठितनगरे ईश्वरनामा श्रेष्ठी वसति । तस्य प्रेमलाभिघा भार्या वर्तते । तस्य श्रेष्टचत्वारः पुत्राः सन्ति । श्रेष्टना पूर्व ते सर्वेऽपि पाठिताः, पश्चाच्च परिणायिताः । स ईश्वरो वृद्धवयस्त्वाद् गृहे एव तिष्टन् व्यवसायं करोति, परं कृपणत्वाच किंचिदपि दानं न ददाति । एवं स किंचिदपि पुण्यं न विधत्ते । I अथैकदा सत्वा गृहगवाक्षे स्थितोऽस्ति । अस्मिन् समये एकोऽष्टवार्षिको मुनि - रीर्यासमितिसाधकस्तस्य गृहद्वारि आहारार्थं प्राप्तः । तदा तस्य श्रेष्टिपुत्रस्यैका लघ्वी वधूस्तं मुनिं प्रति कथयति - "चेलण १ खरी सत्रार, धम्मिणि वार न जाणीये । १ भाषान्तरमां आ प्रमाणे दूहो छे: - चेला खरी सवार, धामणी वार न जाणीए । तुम ल्यो अनथी आहार, अम्ह घर वासी जीमीए ॥ १ ॥ For Private And Personal Use Only *****! ******** सप्तत्रिंशत्त मप्रश्नः ॥ ॥१०१॥ Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥१०२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यो अनाथ विहार, अम घर वासी जीमीये ॥१॥" तत् श्रुत्वा मुनिराह - ' किमहं भिक्षार्थमन्यत्र गच्छामि ? तदा वध्वा कथितम् -' यथोचितं कुरुत । ' तदा मुनिरन्यत्र गतः । श्रेष्टिनैतत्सर्वं श्रुतम् । ततः श्रेष्टिना निजवधूमाकार्य पृष्टम् - " हे वधु ! त्वया मुनये ( एवं ) किमुक्तं तद्वद १ " अथ सा वदति - "मया सत्यमुक्तं, यथा-भो चेलण ! अयं तव समयो नास्ति, अस्मिन् लघुत्रयसि त्वया दीक्षा कथं गृहीता ? " तदा तेन साधुनोक्तम्- " हे धर्मिणि ! वारं वेलां न जानामि, अयं संसारोsसारः, ये दिवसा यान्ति ते नायान्ति, अतो मया दीक्षा गृहीता ।" तदा मयोक्तम् - " अस्माकं गृहे वासिभोजनमस्ति । " तत् श्रुत्वा श्रेष्टिनोक्तम्- " हे वधु ! स्वयाऽस्माकं गृहे वासिभोजनं कथं ज्ञातं १ यतोऽस्मद्गृहे प्रत्यहं नवीन रस भवति, ततस्त्वयेदं वचः कथं प्रोच्यते ? " तदा वध्वा प्रोक्तम्- " मया सत्यमेवोक्तमस्ति, भवद्भिः पूर्वभवे दानं दत्तं एतत्पुण्यमाहात्म्यतश्च भवतामेतावती ऋद्धिः प्राप्तास्ति । एवं पूर्वभवोपार्जिता लक्ष्मीस्त्वया भुज्यते । अथ च किमपि चेदिह भवे भवता दानं न दीयते तर्ह्यग्रेतनभवे किं भोक्ष्यसे ?" इति वध्वा वचः श्रुत्वा स श्रेष्टी हृष्टः सन् तां sai वधूं प्रति सर्वगृहभारं समर्पयामास । तां च वृद्धां कृत्वा स्थापयामास । अथ श्रेष्टिनो दानं दातुमिच्छा जाता । ततोऽसौ सुपात्रे दानं वितरति पुण्यं च करोति । इतस्तस्य प्रेमलाभार्याया दत्ताख्य एकः पुत्रो जातः परं स हीनांगोऽभूत् । यौवनं प्राप्तं तं पुत्रं प्रति लोका इसन्ति । श्रेष्टिना वैद्यानाकार्य तस्य तैलमर्दनादिवत्र उपचाराः कृताः, परं तस्य गुणो न जातः । इतस्तत्र विनिर्मार्थं समागतः । तं मुनिं वन्दित्वा श्रेष्ठी पृच्छति - " हे मुनीन्द्र ! अस्य मे पुत्रस्योषधं वद १ " For Private And Personal Use Only सप्तत्रिंशत्तमप्रश्नः ॥ ॥१०२॥ Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥१०३॥ www.kobatirth.org तदा मुनिनोक्तम् - " जीवस्य द्विधा रोगो भवति, द्रव्यरोगो भावरोगश्च । तत्र प्रथमरोगस्य प्रतीकारं वैद्रा जानन्ति, द्वितीयोगस्य प्रतीकारं तु मम गुरवो जानन्ति । ते मम गुरवश्च वनमध्ये सन्ति । अतस्त्वं तत्र गत्वा तं प्रति रोगोपायं पृच्छ ।” तदा श्रेष्टी तत्र गत्वा मुनिं वन्दित्वा पृच्छति - " भो गुरो ! मम दत्ताख्यः पुत्रोऽङ्गहीनो जातोऽस्ति, तस्य कारणं वद ? द्रव्यरोगो भावरोगश्च कथमुत्पद्यते ? तथैव भावरोगस्य चिकित्साकरणेन किं भावरोगोऽपि प्रयाति ? " Acharya Shri Kailassagarsuri Gyanmandir तत् श्रुत्वा मुनिः प्राह - " तपःसंयम करुणा कायोत्सर्गादिकरणको भावरोगः प्रयाति । तव पुत्रस्यायं द्रव्यरोगो जातोऽयतस्तव पुत्रेण पूर्वभवे लोभवशतो लोकानां वञ्चनं कृतमस्ति । कूटतोलकूटमापकरणेन च तेन व्यवसायः कृतोऽस्ति । सरसवस्तुनि नीरसवस्तुभिः संमेल्य तेन विक्रीतानि सन्ति, ईदृशं तेन पापकर्म कृतमस्ति । पुनरेकवारं तेन मुनये दानं दत्तं तेन पुण्येन स तव पुत्रो जातोऽस्ति । " तत् श्रुखा स दत्तो नियमं गृहीला नमस्कारध्यानपरी मृत्वा देवलोके गतः । अतो भव्यैर्मुग्धानां वञ्चनं न विधेयम् । ॥ इति दत्तकथा समाप्ता ॥ अथाष्ट त्रिंशत्तमैकोनचत्वारिंशत्तमप्रश्नोत्तरमाह - प्रश्नः - ( श्रीगौतम स्वामी पृच्छति - हे जगन्नाथ ! हे कृपासागर ! हे परमात्मन् ! केन कर्मणा जीवो मूको भवति ? ३८ पुनः केन कर्मणा जीवो टुटको भवति १३९ ) उत्तरः- ( तदा कृपालु भगवान् कथयति — हे गौतम ! ) For Private And Personal Use Only *********** ***************** सप्तत्रिंश त्तमप्रश्नः ॥ | ॥ १०३ ॥ Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१०४॥ 潍柴柴柴發聯發盛器盛染整器器帶柴聯柴柴费染器猫聽說幾號 गाथा-संजमजुआण गुणवं-तयाण सावण सीलकलियाणं । मूओ अवरणवाई, टुटो पदह्रिघाएणं ॥५४॥ व्याख्या-यः पुरुषः संयमयुक्तानां पुनगुणवतां पुनः शीलकलितानां च साधूनामवर्णवादं वदति, स भवान्तरे मृको ॐ अष्टत्रिंशत्तबोबडो भवति, पुनर्यः पुरुषः साधोः पादप्रहारं ददाति सोऽग्निशर्मावत् टुंटको भवति । अस्य कथा कथ्यते मएकोनचवडोद्रानगरे चतुर्दशविद्यानिधानो देवशमा ब्राह्मणो वसति । तस्याग्निशर्माभिधः पुत्रोऽस्ति । सोऽपि महाविद्यावान् वर्तते । त्वारिंशत्तम | परं स साधूनां निन्दां करोति, मनसि च गर्व वहति । धर्मवता गुणवतां च दोषं कथयति । पित्रा निवारितोऽपि स तां प्रश्नौ ॥ निजचेष्टां न मुञ्चति । यतः-दुग्धेन प्रक्षालितोऽपि काक उज्ज्वलत्वं न प्रयाति, तद्वत्सोऽपि निजस्वभावं न मुञ्चति । इतस्तस्मिन् समये कश्चिद् ज्ञानी साधुर्बहुपरिवारेण सहितस्तत्र समवसृतः । नागरिकजनास्तं वन्दितुं समागताः । एवं तस्य साधोर्महिमानं दृष्ट्वा सोऽग्निशर्मा निजहृदि अत्यन्तं क्रोधं पामोति, लोकानां पुरश्च कथयति-" एषां पाखण्डिनां सेवाकरणेन युष्माकं को लाभो भविष्यति ? नूनमयं पाखण्डी वर्तते ॥" अथैकदा स विप्रो लोकसमक्षं गुरुभिः सह वादं कर्तुं समागतः । तत्रागत्य च तेनोक्तम्-" भो यूयं शुद्रा अपवित्रा | निर्गुणा वेदवायाः स्थ, अतो यूयं लोकपात्कथं पूजां कारयथ । वयं तु ब्राह्मणा वेदपारगामिनः पवित्राः स्मः। तेषां यो दानपूजादिकं करोति स वैकुण्ठस्थाने गच्छति, किं च वर्णानां ब्राह्मणो गुरुरिति सर्वत्र लोकोक्तिरस्ति । पुनर्वयं यज्ञे १ नाहं स्वर्गफलोपभोगतृषितो नाभ्यार्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञ किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥१॥ यूपं कृत्वा पशून् हत्वा, कृत्या रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ॥२॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत ! तावन्ति वर्षसहस्राणि, पच्यन्ते नरकाऽवनौ ॥३॥ 晚佛能够继聪聯晓驗柴燃烧带聯發柴柴聯聚佛晓強強聯發 ॥श For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥१०५॥ अष्टत्रिंशतमैकोनचत्वारिंशत्तम प्रश्नौ ॥ 器強帶验柴柴继蒸發器鉴路继器際聯端端端端端柴談验器器 छागादीन् हत्वा मोक्षे मुञ्चामः।" तत् श्रुत्वा मुनेरेकः शिष्यो वदति-" वयमेव ब्राह्मणाः स्मः, यूयमेव च शूद्राः स्थ । उक्तं च-'ब्राह्मणो ब्रह्मचर्यण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रः स्या-दिन्द्रगोपककीटवत् ।। १॥ पुनर्वयं ज्ञानादिभिस्त्रिभिः सहिताः स्मः पुनः केवलं १जलस्नानतः प्राणिनः शौचयुता न भवन्ति, अन्यथा जलचरा अपि सदा शौचपवित्रिता भवेयुः । मनःशुद्धिमेव शौचरूपां विद्वांसो वदन्ति, उक्तं च-'सत्यं शौचं तपः शौच शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ १॥ चित्तं रागादिभिर्दष्टं, अलीकवचसा मुखम् । जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥२॥ भागवतपुराणेऽप्युक्तम्-' आत्मानदी ... पूर्णा, ज्ञानं हृदि धमतटी दयोर्मिः । तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुद्धयति चान्तरात्मा ॥२॥ पुनस्त्वया यदुक्तम्-'यूयं निर्गुणास्तदप्यसंगतम् । वयं तु क्षमादयाक्रियादिगुणयुताः स्मः। उक्तं च-"चित्तं ध्यानादिभिः शुद्धं, वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काया, शुद्धो गंगां विनाप्यसौ ॥ १ ॥" पुनस्त्वयोक्तं यल्लोकपार्थायूयं पूजां कथं कारयथ ? तदपि तवोक्तमसत्यमेव । लोकाः स्वयमेवास्मान् गुणिनो दृष्ट्वा पूजयन्ति। | युष्मादृशां ब्राह्मणानां पूजातः स्वर्गों न लभ्यते । यूयं केवलमपवित्राः स्थ, युष्मद्गृहे पशवोऽपत्यानि भार्याश्च वर्तन्ते, पुनग्रंय क्रोधयुक्ता निर्दयाश्च स्थ । अतो युष्माकं पूजनात्कथं स्वर्गो भवति ? पुनस्त्वयोक्तं यद्वयं यज्ञे छागान् हत्वा मोक्षे मुश्चामस्तदप्यसत्यम् । यतो यद्येवं भवति तदा युष्मद्भार्यापुत्रादीन् यज्ञे हत्वा कथं मोक्षे न मुञ्चथ ? उक्तं च- यूपं कृत्वा पशून् १ संवत्सरेण यत्पापं, कैवर्तस्य च जायते । एकान तदाप्नोति, अपूतजलसंग्रह। ॥ १॥ इति भागवत्पुराणे ॥ 最染號號號號號路幾號幾號幾號幾號幾蔡識聽器蒸蒸發器露 | ॥१०५॥ For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobatirtm.org श्रीगौतम पृच्छा ॥ ॥१०६॥ 苦等醫端審認驗談新派發號號號號號器晓张紫染染整器晚游 हत्या, कृत्वा रुधिरकदमम् । यद्येवं गम्यते सर्ग, नरके केन गम्यते ?" इत्यादि वचनैस्तेन शिष्येण नगरलोकसमक्ष सोडग्निशर्मा ब्राह्मणो त्रितः। अष्टत्रिंशत्तअथ स ब्राह्यण ईप्यायुनो निजगृहे गतः । रात्रौ चोत्थाय बनमध्ये गत्वा तत्र सुप्तान मुनीन् पति स पादप्रहारं दत्तवान् , |मैकोनच त्वारिंशत्त| मुष्टिप्रहारं च कृतवान् । तदा वनदेवतया निवास्तिोऽपि स न निवृत्तः, तदा वनदेवतया तस्य चरणौ छेदितौ । प्रभाते समप्रश्नौ। लोकास्तं तथास्थं दृष्ट्वा तस्य निन्दां चक्रुः, यदेतस्य साधोरवहीलनाफलमीदृश जातम् । अथ तत्पीड या स मृत्वा प्रथमनरके नारकी बभूव । ततश्च्युत्वा स दरिद्रिकुले पाखण्डनामा पुत्रो जातः । पूर्वकर्मदोषाच स मूकष्टुण्टकचाभूत् । स यावदष्टवार्षिकाऽभूत्तावत्तस्य पितरौ मृतौ, तदासौ भिक्षां कृत्वा स्वोदरं विभर्ति । एवं स भूरिसंसारं भ्रमिष्यति । ॥ इत्यग्निशमकथा ॥ अथ चत्वारिंशत्तमप्रश्नोत्तरमाह प्रश्न-(श्रीगौतमस्वामी पृच्छति-हे कृपावतार ! हे जगन्नाथ ! हे परमात्मन् ! केन कर्मणा स एव जीवश्चरणहीनो भवति ?४०) उत्सर-(तदा परमदयालुर्भगवान् कथयति-हे गौतम!) १ कर्मप्रधान विश्व रचि राखा, जो जस करैसु तस फलं चाखा ।। इति तुलसोदासकृतरामायणे ।। अहीं ईश्वर कौन खंडन अने ॥१०६॥ आ विश्व अनादि कालनु छे तेनुं प्रमाण सहित वर्णन करचु. For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥१०७॥ भवति कर्मणवत् । चास्ति । स नित्य शान, चेञ्चार न 器葬懿张张张晓晓亲亲送器杂恶器蒸發继器强张张密密落染 गाथा--जो वाहइ निस्संसो, छाओत्थायपि दुक्खियं जीवं । मारेइ गत्तसंधि, गोयम ! सो पंगुलो होइ ।। ५४॥ चत्वारिंश अत्तमप्रश्न: __व्याख्या- यः पुरुषा निर्दयः सन् वृषभादिजीवोपरि भारं वाहयति, पश्चात्तान् कुट्टयति, तेषामङ्गानि छिनत्ति, गास्य सन्धौ च मर्मघातं ददाति स पुरुषो हे गौतम ! मृत्वा पंगुर्भवति कर्मगवत् । तस्य कथा कथ्यते सुग्रामनामनि ग्रामे कश्चिद्वल्लूकनामा कर्षको वर्तते । स दयावान् सन्तोषी चास्ति । स नित्यं शनैः शनैहलं वायति । एवं हलं वाहयित्वा स बलीपर्दान् तस्मान्मुक्तीकृत्य पानीयपानार्थं मुञ्चति । पश्चात्तेषां तृणानि चारयति, चेचारं न मिलति तदा स्वस्याऽदनस्य मध्यात्तेषां भागीकृत्यादनं दत्ते । एवंविधस्तस्य सर्वदा नियमो वर्तते । तस्य हैमीनाम्नी भार्या वर्तते । सापि सरलस्वभावास्ति । तस्याः कुक्षावुत्पन्नः कर्मणाख्यः पुत्रोऽभूत् । परं स रोगी पंगुश्चोसीद् कर्मवशात् । अथ स युवा जातः सन् कृषेचिन्तां करोति । स प्रत्यहं वृषभोगरि समारुह्य क्षेत्रे याति, तत्र गत्वा च त्रिगुगां भूमि कर्पयति । लोभवशान्मध्याह्वानन्तरमेव बलीवन् हलान्मोचयति । परं तेषां कृते तृणपानीयादीनां चिन्तां न करोति । क्रमेण ते बलीवी दुर्वला जाताः। अतस्तस्य कृषिरपि समीचीना न भवति । एवं स प्रतिवर्ष कृषि करोति, परं प्रचुरं धान्यं तस्य न भवति, तेन स क्रमेण निर्धनो जातः, तथापि पापं तु तथैव स करोति । 11१०७॥ __ इतस्तत्र कश्चिद् ज्ञानी साधुः समागतः। तं वन्दितुं सर्वे नगरलोका गताः। तौ पितापुत्रावपि गुरुं वन्दितुं गतौ 聯聚際聯密柴密染整器瓷器聚继密婆婆谈激驚爱號器 For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१०८॥ चत्वारिंशत्तमप्रश्नः॥ 器聚张器樂張張緊器端游浆器器部強张张张张张张张 | तत्र देशनानन्तरं तं गुरुं प्रति वल्लुककृषीवलः पृच्छति- हे भगवन् ! ममायं पुत्रः पंगुः शरीरे रोगी निधनश्च कथं जातः?" तदा गुरुः कथयति-“अनेन तव पुत्रेण पूर्वजन्मनि कृषिकरणे तृषार्ताः क्षुधाश्चि बलिवर्दा अतीव वाहिताः । तेषां सन्धिषु घाताश्च कृताः । तदुष्कर्मणश्च तेन पश्चात्तापोऽपि न कृतः । स ततो मृत्वायं तव पुत्रः पंगू रोगसहितश्च जातः । तत् श्रुत्वा स बल्लूककृपीवलो जातवैराग्यो निजपापानि क्षामयित्वा दीक्षा गृहीत्वा विहाँ लग्नः । तस्य पुत्रः कर्मणोऽपि श्राद्धधमै प्रतिपाल्यान्ते च स्वर्गभाम्बभूव । इति कर्मणकथा समाप्ता ।। अथैकचत्वारिंशत्तमप्रश्नोत्तरमाह प्रश्न:-( अथ गौतमस्वामी पृच्छति-हे करुणासिन्धो! हे जगचिन्तामणे! हे भगवन् ! केन कर्मणा स एव जीवः सुरूपवान् भवति ? ४१) उत्तरः-(तदा श्रीवीरप्रभुः कथयति-हे गौतम !) गाथा-सरलसहावो धम्मिक-माणसो जीवरक्खणपरो य । देवगुरुसंघभत्तो, गोयम ! स सुरू | वयो होइ ॥ ५५ ॥ व्याख्या-यः पुरुषश्छत्रदण्डवत्सरलस्वभावो भवति, पुनर्यस्य धर्मकर्मणि मनो वर्तते, पुनयाँ जीवो देवस्य संघस्य गुरोश्च भक्तिं करोति स पुरुषो हे गौतम ! सुरूपवान् भवति ॥५५॥ ॥१०८॥ For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१०९॥ एकचत्वारिशत्तमद्वाचत्वारिंशत्तमप्रश्नौ । 器跳帶蒸蒸驗談藥藥聯蒂器鉴继號號藥鱗號號张继幾壁幾號 द्वाचत्वारिंशत्तमप्रश्न:--(अथ प्रथमगणधर इन्द्रभूतिः श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे दीनबन्धो ! हे सर्वज्ञ ! हे भगवन् ! केन कर्मणा स एष जीवः कुरूपो भवति ? ४२) उत्तरः-(तदा कृपालु भगवान् कथयति-हे गौतम!) गाथा-कुडिलसहावो पावप्पिओ य, जीवाणं हिंसणपरो य । देवगुरुपडिणीओ, अच्चंतकुरुवओ होइ ॥ ५६ ॥ व्याख्या-यः पुरुषः १कुटिलस्वभावः, पुनयः २पापप्रियो भवति, पुनर्यो जीवहिंसापरो भवति, देवगुरूपरि च द्वेषं वहति, स जीवो मृत्वाऽतीवकुरूपो भवति । अथ तद् दृष्टान्तेन दृढयति ॥५६॥ अत्र (जगत्सुन्दराऽसुन्दरयोः) कथा पाटणनगरे देवसिंहनामा धनवान् श्रेष्टी वसति । तस्य देवश्रीनाम्नी भार्या वर्तते । सा सरला स्नेहवती चास्ति । अथैकदा रात्रौ तया सुप्तया स्वप्नमध्ये पुष्पैर्युतमेकमाम्रफलमाकाशादुत्तीर्य स्वमुखे प्रविष्टं दृष्टम् । पश्चाज्जागरितया तया स निजस्वप्नवृत्तान्तो भर्तुः समीपे कथितः । तत् श्रुत्वा भोक्तम्-" हे प्रिये ! तव पुत्ररत्नं भविष्यति, स चाम्रा बहुनामा १ मनस्यन्यद् वचस्यन्यत् कर्मान्यत् दुरात्मनाम् । मनस्येकद् वचस्येकद् कर्मादेकन्महात्मनाम् ॥१शा रघुकुलरीति सदा चली आई, प्राण जाय पर वचन न जाई ।। इति रामायणे ॥ २ यदि आश्रवः स्यात् सम्पदा किं प्रयोजनम् । यदि आश्रवो न स्यात् सम्पदा कि प्रयोजनम् ॥ १॥ 部聯佛聯聯強聯華聚带端游游游懿榮染樂:能够樂:继號 ॥१०९॥ For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकचत्वारिंशत्तमद्वा. चत्वारिंशचमप्रश्नो॥ | धारभूतो भविष्यति । एतत्स्वप्नफलं ज्ञात्वा साध्तीवदृष्टा संजाता। क्रमेण गर्भवती सा नवभिर्मासैलक्षणोपेतं पुत्ररत्नमजनयत् । श्रीगौतम दास्या श्रेष्टिनोऽये पुत्रजन्मवर्द्धापनिका दत्ता। जन्मतो दशदिवसानन्तरं श्रेष्टिना मिष्टान्नैनिजकुटुम्ब भोजयित्वा तस्य पृच्छा ॥ पुत्रस्य जगत्सुन्दर इति यथार्थ नाम विहितम् । क्रमेण यदा स सप्तवार्षिको बभूव तदा पित्रा लेखकशालायां कलाचार्यस्य ॥११०॥ * पार्थे सकलाः कलाः पाठितः । एवं स विवेकविनयसौभाग्यौदार्यधैर्यादिगुणोपेतो जातः । पश्चाच्च स यदा यौवनं प्राप्तस्तदा जिनधर्मेऽतीवरक्तोऽभूत् । स प्रत्यहं दानं ददाति, हीनदीनानां जनानां चोद्धारं करोति । __अथ पुनरेकदा तया देवश्रियैको दवदग्धो वृक्षः स्वमुख प्रविशन् दृष्टः स्वप्नमध्ये, अशुभस्वप्नत्वाच्च तया भत्रे तत्स्व*प्नवृत्तान्तो न कथितः । अथ पूर्णावधौ तस्या दवदग्धवृक्षवत्कृष्णवर्ण एकः पुत्रोऽभूद् । स पुत्रश्चिर्पटाक्षिको दन्तुरस्त्रिशिरा लघुकर्णबाहुस्तुच्छदृदयः स्थूलोदरो दीर्घजंघः शरीरे बहुरोमयुतो दुर्भगश्च संजातः। तं दृष्ट्वा सर्वैलर्लोस्तस्य असुन्दर इति यथार्थनाम दत्तम् । क्रमेण सोऽसुन्दरोऽपि यौवन प्राप्तः । परं दुर्भगत्वात्तस्मै कोऽपि कन्यां न ददाति । | एकदा पित्रा तस्मै प्रोक्तम्-भो वत्स ! त्वया पूर्वभवे किमपि धर्मकार्य न विहितं, तेन त्वं मनोवाञ्छितं न लभसे, ॐ अतस्त्वं धर्म कुरु, येन धर्मेण तव शुभं भविष्यति । एवं पित्रोक्तोऽपि स मृर्यो धर्म न करोति । इतस्तत्र नगरे चतुर्ज्ञानधरः सुव्रताख्यो गुरुः समागतः । तं वन्दितुं पुत्रसहितो देवसिंहो गतः । तत्र च गुरोरुपदेशं १ वत्स ! किं चञ्चलस्वान्तो भ्रान्त्वा भ्रान्त्वा विसीदसि, यन् सन्तोषपुखं यदेन्द्रियदमो चेतस्सान्तता, यद्दीनेषु दयालुता, यदपि गीः सत्यामृतस्यन्दिनी, शौर्य धैर्यमनार्यसंगविरतिः या संगतिः सज्जने, एते ते परिणामसुन्दरतराः सर्वे विवेकाकुराः॥१॥ 能够继游游端端端整藥器漆器蒂號號张继聪聪端端地帶 東部带带带晓晓带整张继器鉴染染蒂蒂整染带密整部游游游验 ॥११०॥ For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ।। ॥११॥ एकचत्वारिंशत्तमद्वा चत्वारिंशत्तमप्रश्नौ ।। 88*28RRRRRRRRRRR! श्रुत्वा स तथा हृष्टो जातो यथा धनगर्जितं श्रुत्वा मयूरो हर्ष प्राप्नोति । अथ देशनानन्तरं स करौ नियोज्य गुरुं प्रति पृच्छति-“हे भगवन् ! द्वाभ्यां मम पुत्राभ्यां किं किं पुण्यं पापं च विहितमस्ति ? येन तयोर्मध्याद् वृद्धो मे पुत्रो गुणवान् सौभाग्यवान् भोगी च जातः, लघुपुत्रस्तु दुष्टो दुर्भगः कृपणः पापरुचिस्तु जातोऽस्ति ।" तत् श्रुत्वा गुरुः कश्यति अस्मिन्नेव नगरेऽस्माद्भवात्ततीये मवे जिनदेवशिवदेवनामनी मित्रेऽभूनाम् । तयोर्मध्ये जिनदेवो जैनधर्मी श्राद्धः सरलचित्तो देवगुरुभक्तियुतो जीवरक्षाकारकश्च सर्वत्र प्रसिद्धोऽभूत् , द्वितीयः शिवदेवश्च मिथ्यात्वदुष्टपरिणामी देवगुरूपरि द्वेषकृत जीवहिसातत्परश्वासीत् । अथ स जिनदत्तश्राद्धो मृत्वा प्रथमदेवलोके देवत्वं प्राप्तः । द्वितीयः शिवदेवोऽपि मृत्वा प्रथमनरके नारकी जातः । ततश्च्युत्वायं तवासुन्दराख्यः पुत्रो जातः । अधुनाप्यस्य बहुभवभ्रमणं भविष्यति । जगत्सुन्दरस्तत् श्रुत्वा जातिस्मरणं प्राप्य दीक्षामादाय मोक्षे गतः ।। ॥ इति जगत्सुन्दराऽसुन्दरयोः कथा सम्पूर्णा ।। अथ त्रयश्चत्वारिंशप्रश्नोत्तरमाहजयश्चत्वारिंशप्रश्न:- (अथ श्रीगौतमस्वामी पृच्छति-हे कृपानिधे ! हे जगद्वन्धो ! हे महेश ! हे भगवन् ! केन | १ जतिर्यातु रसातलं गुणगणस्तस्यायधो मच्छता, शीलं शैलतटात्पतत्वभिजनः सदयतां वनिना । शौर्य वैरिणि वज्रमाशु निपतत्वयोऽस्तु नः केवलं, येनकेन विमा गुणास्तृभलवमायाः समस्ता इमे ॥ १॥ पैसो मारो परमेश्वर, बायडी मारी गुरु । छइया छोकरा स्वामी भाई कोनी परवाह करूं ॥२॥ सासू तीरथ ससरातीस्थ आधा तीरथ साली | मा बाप को लात जो मारूं, सब तीरथ घरवाली ॥३॥ ॥११ता " For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतम पृच्छा ॥ ॥ ११२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मणा स एव जीवो बहुवेदनार्तो भवति १४३ ) उत्तरः- तदा परम करुणासागरः श्रीवीरप्रभुः कथयति - हे गौतम! ) त्रयश्वत्वा गाथा - जो जंतुं दंडकरखग्ग-कुंतिहिं कुणइ वेथणाओ । सो पावर निकरुणो, परंमि बहुवेयणा ॐ रिंशप्रश्नः ॥ पुरिसो ॥ ५७ ॥ व्याख्या - यः पुरुषो जन्तून् दण्डैः कराभ्यां खड्गेन कुन्तेन, उपलक्षणात्याशदण्डादिभिर्वेदनाः करोति स निष्कारुण्यः १ पुरुषः परभवे बहुवेदनाः प्राप्नोति ॥ ५७ ॥ अथ तदुपरि मृगापुत्रकथा - अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मृगग्रामे विजयाभिधो राजा राज्यं करोति, तस्य मृगावत्यभिधाना राज्ञी वर्तते । तया समं च राजा विषयसुखानि भुनक्ति । इतः श्रीमहावीरप्रभुर्विहरंस्तत्र ग्रामे समवसृतः । तदा तस्य प्रभोः सार्थे श्रीगौतमप्रभृतयो बहव ऋषीश्वरा आसन् । तत्र देवैः समवसरणं२ विहितं द्वादश पर्षदश्च तत्र मिलिताः । तदा श्रीमद्भगवतो महावीरस्य योजनगामिनीं वाणीं श्रुत्वा सर्वेऽपि सहर्षा जाताः । तस्मिन् समये कश्चिदेकः पुरुषो जात्यन्धः करचरणांगुलीभी १ अहीं निर्दयतानुं वर्णन करवुं. निर्दयी मनुष्यो मानव नथी पण राक्षस छे. दीसत के नर दीसत हैं पर लक्षण तो राक्षस के सबही हैं। पीयत खायत ऊठत बैठत वो घर वो वनवास वसही हैं। सांज पडे रजनी फिर आवत, सुन्दर यो संसार वह ही हैं । औरतों लक्षण आ न मिले, बस एक पूंछ सिर सॉंग नही है ॥ १ ॥ २ अहीं समवसरणनुं वर्णन कखुं. ३ बार प्रकारनी पर्षदानुं स्वरूप कहे. For Private And Personal Use Only ******** ************ ॥११२॥ Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रयश्चत्वारिंशप्रश्नः।। श्री गौतम-|| रहितो दुर्भगश्च केनापि प्रकारेण तत्र समवसरणे समागतः । लोकास्तं दृष्ट्वा निन्दन्ति । पृच्छा । तं दृष्ट्वा श्रीगौतमो वीरप्रभुं प्रति पृच्छति-" हे भगवन् ! अनेन पुरुषेण पूर्वभवे बहुविधानि पापानि कृतानि भवेयुः, ॥११३॥ येनायमीदृशः कुष्टरोगी जातोऽस्ति, लोकाश्च तं दृष्ट्वा कुत्सां कुर्वन्ति ।” तत् श्रुत्वा श्रीवीरः कथयति-" हे गौतम ! त्वमतोऽप्यधिकमाश्चर्य शृणु अस्मिन्नेव ग्रामे एको राजपुत्रोऽस्ति । सोऽतीवदुःखी बधिरः पुनर्नपुंसकश्चास्ति । तथैव तस्य द्वौ हस्तौ पादौ चापि न सन्ति । तस्य शरीरेऽष्टौ नाडिका मध्ये वहन्ति । अष्ट च नाडयः शरीराद् बहिर्वहन्ति । पुनस्तस्याभ्यो नाडीभ्यो रक्तादि वहन्ति । तस्य शरीरान्महादुर्गन्धः प्रादुर्भवति । एवं स इहैव नरकस्य दुःखान्यनुभवन्ति । तत् श्रुत्वा गौतमस्य हृदि तं दृष्टुं कौतुकमुत्पन्नम् । तदा भगवता तस्मै प्रोक्तम्-" हे गौतम ! चेत्तव मनसि कौतुकमस्ति, तर्हि त्वं तत्र याहि ? तं च पश्य ?" एवं श्रीवीरस्यादेशाद्गौतमो राज्ञो गृहे गतः । गौतममागतं दृष्ट्वा नृपराज्यौ हृष्टे । ताभ्यां कथितम्-" हे भगवन्नध युष्माकमत्रागमनेनास्माकं महद्भाग्यं प्रकटीभूतम् ।" अथ गौतमः प्राह-"हे राजन् ! अहमत्र तव पुत्रदर्शनार्थमागतोऽस्मि ।" तदा भूमिगृहस्थितोऽसौ पुत्रस्तया दर्शितः । गौतमस्तं तथास्थं दृष्ट्वाऽतीव निर्विष्णः सन् श्रीवीरसमीपे समागतः । प्रभुं प्रति च पृष्टवान्-" हे भगवन् ! अनेन मृगापुत्रेणैवंविधं कि पापं कृतमस्ति ? येनायमेवंविधं दुःखभाग्जातोऽस्ति ।" तदा प्रभुः कथयति-"भो गौतम ! अस्य सम्बन्धं शृणु शतद्वारनगरे नरपतिराजा वर्तते । तस्यैको विजयवर्द्धननामा मन्त्री विद्यते । स पञ्चशतग्रामाणामधिकारी राज्ञा कृतः। 蒂整带密聯张晓聯游染密蒂蒂染染密密密举染蒂张继聪 张张继夢:聯強強強強聯強強強強強聯蒂強聯聯礎:鄧強盛藥 ॥११३॥ For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥११४॥ 游蹤器路端继號张器蹤器器器瓷器鉴:紧器紧器懿当 स महारौद्रपरिणामो क्षुद्रबुद्धिः पापकर्मा बभूव । लोकेभ्योऽसावधिककरान् गृणाति, नवनवकरांश्च स्थापयति । पुनरसौ लोकानामुपरि कूटकलंकान् ददाति । एवं तेन सर्वलोका निर्धनाः कृताः। ईदृग्बहुविधपापकरणतस्तस्य तस्मिन्नेव भवे कास- | ॐ चतुश्चत्वाश्वासज्वरादयः षोडश रोगाः समुद्भूताः । पश्चादा-ध्यानान्मृत्वा स प्रथमे नरके गतः। ततश्च्युत्वायं विजयराज्ञः पुत्रोऽभूत् । । रिंशप्रश्नः॥ | नपुंसको दुःखी च संजातः । अतोऽकृत्यं नैव कर्तव्यम् । ॥ इति मृगापुत्रकथा । अथ चतुश्चत्वारिंशत्तमपश्नोत्तरमाह चतुश्चत्वारिंशप्रश्न:- ( अथ प्रथमगणधरः श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे देवेन्द्रवन्ध ! हे विभो ! | केन कर्मणा स एव जीवो वेदनाविमुक्तो भवति १४४ ) उत्तर:-( तदा कृपालुभगवान् कथयति-हे गौतम !) गाथा-जो सत्तो वियाणत्तो, मोआवेइ बंधणाउ मरणाउ । कारुण्णपुण्णहियओ, नो असुहा वेयणा तस्स ॥ ५८॥ व्याख्या-यः पुरुषोऽन्यः कैश्चिन्निगडितान् शंखलाबन्धनैर्बद्धान् जीवान् बन्धनान्मरणाद्वा मोचयति, पुनर्यो दयालुर्भवति, तस्य जीवस्य कदाप्यशुमा वेदना न भवति, चन्दनश्रेष्टिपुत्रजिनदत्तवत् ।। ५८ ॥ ॥११४॥ अत्र जिनदत्तकथा 蔡懿懿馨談談蒸蒸笼蒸粥器继器錄器幾蒸蒸錦榮談論聲懿张 For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा ॥ ॥११५॥ चतुश्चत्वारिंशप्रश्नः। 治器接聽器器器樂器送樂器號號器樂鑑据帶端警器端器燕染器 सुपतिष्ठितनगरे चन्दननामा श्रेष्टी वर्तते । परं स भद्रकपरिणामोऽपि मिथ्यात्वी वर्तते । तस्य वाहिनी नाम्नी भार्या| स्ति । अथैकदा तस्य चन्दनस्य गृहे कोऽपि जितेन्द्रियः साधुः समागतः । तेन श्रेष्टिना तस्मै साधवे प्रासुकमुपाश्रयं दत्वा स तत्र चतुर्मासकं स्थापितः। ततोऽपौ चन्दनस्तस्य पार्श्व धर्म शणोति । धर्म च श्रुत्वा तेन जीवहिंसानियमो गृहीतो भार्यया सह । अतः कारणात्तस्य गोत्रदेव्यपि सम्यग्दृष्टिबभूव । चातुर्मासानन्तरं साधुर्विहारं कृत्वाऽन्यत्र गतः । अथ स श्रेष्टी सम्यकप्रथमव्रतं पालयति । परं तस्य पुत्रो नास्ति । तेन स चिन्तातुरस्तिष्टति । अतोऽसौ देवदेवीगोत्रजादीन पुत्रार्थमाराधयति । कुंकुमकर्पूरचन्दनपुष्पधूपदीपैश्च तान् पूजयप्ति । पुनरसौ भूमिशयनं विधत्ते । तपस्तपति । अथ क्रमेण देवता तस्मै प्रसन्नाभृत् । देव्योक्तम्-" भो चन्दन ! तवोपर्यहं तुष्टास्मि । ततस्तव मनसि यस्येच्छा भवेत्तन्मार्गय ?" तदा चन्दनेनोक्तम्-“हे मातमम पुत्रो नास्ति, अतस्त्वं पुत्रं देहि ?" तदा देव्या चिन्तितम्-"प्रथममहं तस्य धर्मपरीक्षा कृत्वा पश्चात्तस्य पुत्र यच्छामि" इति विचार्य देव्या तस्मै प्रोक्तम्-" हे श्रेष्टिन् ! यदि तव पुत्रस्येच्छा भवेत्तर्हि त्वं मे | एक जीवं हत्वा बलिं देहि ? यदि तं बलिं चेन्मह्यं न दास्यसि, तदाहं त्वां तव स्त्रियं चापि हनिष्ये ।" तदा श्रेष्टिनो|क्तम्-"भा देवि ! त्वमेवं कथं जल्पसि ? मया प्रथममेव प्राणातिपातव्रतस्य ग्रहणं कृतमस्ति, अतस्तन्नियमस्य कथम | भङ्गं करोमि ? जीवहिंसया प्राप्यमाणस्य पुत्रस्यापि मे प्रयोजन नास्ति । गृहीतं व्रतं कदाप्यहं न त्यजामि"। इत्येतस्य वचः | श्रुत्वा कुपितेव देवी खड्गमुत्पाटय तस्य भार्याया मस्तकं छेत्तुं लग्ना, तदा पूत्कुर्वती सा निजभरिं प्रति वक्ति-" हे स्वामिन् ! त्वं कदाग्रहं मुश्च ? एतस्यै देव्यै च बलिं देहि ? चेचं तस्यै बलिं न दास्यसि, तदा सा त्वामपि हनिष्यति।" एवं स्त्रिया For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥ ११६ ॥ ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रेरितोऽपि श्रेष्टी न क्षुब्धः, तदा देवी हृष्टा जाता, कथयामास च - " भो श्रेष्टिन् ! नूनं त्वं धन्योऽसि, कृतपुण्योऽसि, मयैवं तव परीक्षा कृता । धर्मे दृढचित्तत्वात्तव योग्य: पुत्रो भविष्यति । त्वयापि तस्य पुत्रस्याभिधानं जिनदन्त इति विधेयम् ।" इत्युक्त्वा सा देव्यदृश्या जाता । अथ कतिचिदिवसानन्तरं तस्य मनोहरः पुत्रो जातः । चन्दनश्रेष्टिना च महोत्सवपूर्वकं तस्य जिनदत्त इत्यभिधानं कृतम् । पञ्चवर्षाणि यावत्तं लालयित्वा पिनास पाठितः । एवं तेन पुत्रेण सर्वा अपि विद्याः कलाच शिक्षिताः । क्रमेण स यौवनं प्राप्तः । तदा पित्रा कुलीना योग्या च कन्या तस्मै परिणायिता । एवं स जिनदत्तः पितुर्वल्लभो नोरोगी च संजातः । स जिनदत्तो नित्यं देवान् पूजयति । इतो वनारामे कश्चिद् ज्ञानी गुरुः समागतः । तदा पुत्रसहितश्चन्दनस्तं वन्दितुं गतः । तत्र धर्मोपदेशश्रवणानन्तरं चन्दनश्रेष्टी गुरुं पृच्छति – “हे भगवन् ! ममायं जिनदत्ताख्यः पुत्रो नीरोगी सुखी च केन कर्मणा जातः ?” तदा गुरुवदति - " स्वं सावधानतया शृणु अस्मिन्नेव नगरे धरणनामा वणिगभूत् । तस्य च साधारणाख्यः पुत्रोऽभूत् । स पापं विना वाणिज्यं करोति । पुनः पाशबद्धान् मृगबक तित्तिरप्रमुखान् जीवान्मोचयति, तथैव देवगुरुसंघानां भक्तिं करोति । श्रीशत्रुञ्जयममुखतीर्थानां यात्रां १ आरम्भाणां निवृत्तिर्द्रविणसफलता संघवात्सल्यमुचैर्नर्मिल्यं दर्शनस्य प्रणयिजनहितं जीर्ण चैत्यादिकृत्यम् | तीर्थोन्नत्यप्रभाव जिनवचनकृतिः तीर्थ कर्म कृत्यम्, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ॥ १ ॥ अहीं शत्रुंजय वगेरे तीर्थोनी यात्रा संबन्धी वर्णन करवुं ॥ For Private And Personal Use Only * चतुश्चत्वा रिंशमनः ॥ ॥ ११६॥ Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥११७|| पञ्चच रिंशमश्नः। 388003888909252200028888888888280 करोति । पश्चात्स्वायुक्षिये स देवलोके देवोऽभूत् । ततश्युत्वाऽयं तव पुत्रो जिनदचाख्यो बभूव । स पूर्वभवपुण्यकरणात्सुखी नौरोगी च जातः।" इत्येवं श्रवणानन्तरं पितापुत्रयोर्जातिस्मरणं समुत्पन्नम् । तेन ताभ्यां वैराग्यतो दीक्षा ग्रहीतुं गुरवो विज्ञप्ताः । तदा गुरुभिरुक्तम्-" युवयोरद्यापि बहु भोग्यकर्म विद्यते, अतो युवां श्राद्धधर्म स्वीकुरुतम् । " अथ तौ श्राद्धधर्म प्रतिपद्य स्वगृहे समाजग्मतुः । अनेकदानपुण्यकार्याणि च कतुं लग्नौ । प्रान्ते तो महाव्रतानि गृहीत्वा देवावभूताम् । ततश्युत्वा मानुष्यभवं प्राप्य मोक्षे गतौ ।। ॥ इति जिनदत्तकथा समाप्ता ॥ अथ पञ्चचत्वारिंशत्तमप्रश्नोत्तरमाह पञ्चचत्वारिंशप्रश्न:-( अनेकलब्धिभण्डारः श्रीगौतमस्वामी पृच्छति-हे दीनबन्धो! हे करुणासागर ! हे कृपासागर ! हे प्रभो ! केन कर्मणा पञ्चेन्द्रियोऽपि जीव एकेन्द्रियो भवति ? ४५) उत्तर-(तदा दयावान् श्रीवीरप्रभुः कथयति-हे गौतम!) गाथा-जया मोहोदओ तिव्वो, अन्नाणं खु महाभयं । कोमलं वेयणिज्जं तु, (पेलवं वेयणिज्ज च,) तथा एगिदियत्तणं ॥ ५९॥ व्याख्या-यदा जीवस्य मोहनीयकर्मणस्तीवोदयो भवति, पुनरसौ ज्ञानं न जानाति, महाभयाकुलश्च भवति, १" केवलिश्रुतधर्मसंघदेवावर्णवादो दर्शनमोहस्य, कषायोदया तीव्रात्मपरिणामश्चारित्रमोहस्य आश्रवाः " इति तत्त्वार्थे । 上密聯染路路路路验際佛能带密密密密密聯晚游:游游游:器游 ॥११७॥ For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥११८॥ NE98089892288 पश्चचत्वारिशप्रश्नः॥ | पुनर्यस्य सातवेदनीयं कर्म स्तोकतरं भवति, कुटुम्बस्य च यो मूच्छां करोति, स जीवो मृत्वैकेन्द्रियेषुत्पद्यते, बहुकालं च संसारे भ्रमति, मोहनबत् ॥ ५९ ॥ तस्य कथा प्रोच्यते महीसारनगरे मोहनदासाख्यो वणिग्वसति, तस्य मोहनदासोति नाम्नी भार्या वर्तते। स मोहनदासो महाकृपणः सन् पित्रोपार्जितं लक्ष्मी भुनक्ति, दिवसे केवलमेकबारमेव रूक्षमाहारमत्ति, पुनरसौ चौरभीत्या निजधनं भूमौ क्षिप्त्वा रक्षति, स्वयं च | रात्रौ तस्य रक्षां करोति, परं रात्रौ सुखं न शेते । नित्यमधीतानि स्थूलानि मलिनानि च वस्त्राणि स धारयति । कदापि दानं न ददाति । लोभवशाच्च स गुणवतः स्वजनानपि नोपलक्षयति । चेकश्चिद्याचकः सन्मुखं मिलति तदा स निजमुख वक्रीकृत्य प्रयाति, परं तस्य याचकस्य सन्मुखमपि न विलोकयति । उक्तं च-" किसु करेरे कृपण वखाण, नवि ओलखे आब्या घरजाण । ए तलमां नहि तेल लगार, जे एहने वांछे ते गमार ॥१॥" अथ क्रमेण तस्यैकः पुत्रो बभूव । तस्य च लक्ष्मण इति नाम प्रतिष्टितम् । मोहवशेन च स तं निजपुत्र हस्तादपि न मुञ्चति । अथ बाल्यकाले गते सति स पुत्रो विवेकी बुद्धिमान् चतुरश्च संजातः । एवं स निजपितुर्गुणाद्विपरीतोऽभूत् । स लक्ष्मणः सदा सप्तक्षेत्रेषु धनव्ययं कर्तुं लग्नः । तदा तस्य पित्रोक्तम्-“हे वत्स! मया बहुदुःखेनैव धनमुपार्जितम स्ति, तद्धनं त्वं कथं निरर्थकं व्ययसि ?" तदा पुत्रेणोक्तम्-" हे तात! दान ददतां जनानां धन कदापि क्षयति । उक्तं च'देहि दानं सुपात्रेभ्यो, ददन्न क्षीयते धनम् । कूपारामगवादीनां, ददतामेव संपदः ॥१॥' यया कूरस्य नीरं, आरामात्फ १दाता दाता मरी गये, रह गये मक्खोचूस । लैने देने को कुछ नही, खालो ठोके ठूस ।। 2 8898288 ॥११॥ For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतम पृच्छा । ॥११९॥ 0928 पश्चचत्वारिंशपश्ना * ** लानि, गोमहिषीभ्यो दुग्धं यथा यथा प्रत्यहं गृह्यते तथा तथा तत्सर्व वृद्धि प्रयाति, एवं सुपात्रेभ्यो दत्तं धनं नित्यं वर्धते एव । उक्तं च-चसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानं, दानाभरणं सुपात्रं च ॥१॥' अतो दानादेव लक्ष्मीर्वधते ।" एवं पुत्रेणोक्तोऽपि तत्पिता लोभ न त्यजति । अथैकदा चौरैः क्षात्रं दत्वा तस्य धनं निष्कास्य गृहीतं, तद् ज्ञात्वा स मोहनदास उच्चस्तरं रुदनं कर्तु लग्नः । स भोजनमपि न करोति । तदा पुत्रेणागत्य तस्मै प्रोक्तम्-" भो तात! त्वं मा रोदीः ? इयं लक्ष्मीश्चपलास्ति, अतस्त्वं भुक्ष्व ?" एवं पुत्रेण कथिते सति स भोजनं करोति । अथ द्वितीयवर्षे तस्य भार्या मृता, तदा सन्मोहात् स मोहनदासोऽपि तद्गुणान् स्मृत्वा स्मृत्वा तदुःखान्मृतः । ___अथ तस्य पुत्रो लक्ष्मणः पितुर्मतकार्य कृत्वा संसारस्यासारतां च विज्ञाय शोकं न करोति। पुनरसौ मनसि चिन्तयति-" नूनमय मोहो दुर्जयोऽस्ति । मत्पितापि मोहादेव मृतः । अयं मोहो जीवस्य सन्निपातरूप एव, यस्तिमिरं विनापि जीवानां चक्षुराणोति, अतो मोहस्य विलयेनैव जीवस्य मुखं भवति।" यावत्स एवं मनसि विचारयति तावत्तत्र कथित श्रुतकेवली गुरुः समागतः। तदासौ लक्ष्मणस्तत्र गत्वा गुरुं च नत्वा धर्मोपदेशं श्रुत्वा गुरुं पृच्छति-" हे भगवन् ! मम पितुः का गतिर्जाता ?" तदा गुरुगोक्तम्-"तब पिता धनकुटुम्बमोहान्मृत्वा एकेन्द्रियपृथ्वीकाये समुत्पनोस्ति, पश्चाच्च सोऽप्कायाग्निवायुवनस्पतिकायेषु समुत्पत्य बहुसंसारं भ्रमिष्यति ।" एवं गुरुपुखात् श्रुत्वा स वैराग्यादोक्षां गृहीत्वा सम्यक्मकारेण धर्ममाराध्य कर्मक्षयं कृत्वा मोक्षे गतः। अतो भव्यजनैर्मोहो न कर्तव्यः । ॥ इति मोहविषये मोहनलक्ष्मणयोः कथा सम्पूर्णा ॥ *888888882* 热热器热带张继器都需點燃認識带张张张器带松糕 ॥११९॥ For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥१२०॥ 塞塞然豬雜 ***** www.kobatirth.org अथ षट्चत्वारिंशत्तमप्रश्नोत्तरमाह षट्चत्वारिंशमश्नः - ( अथ श्रीगौतमस्वामी पृच्छति — हे कृपानिधे ! हे करुणासागर ! हे जगद्वत्सल ! प्रभो ! षट्चत्वारिंकथं संसारः स्थिरीभवति १४६ ) Acharya Shri Kailassagarsuri Gyanmandir उत्तर- ( तदा परमकृपालु भगवान् कथयति — हे गौतम ! ) गाथा- न य धम्मो न य जीवो, नो परलोगुत्ति न य कोइ । रिसिवि नो मन्नइ मूढो, तस्स थिरो होइ संसारो ॥ ६० ॥ व्याख्या -यो नास्तिकवादी जीव एवं मन्यते चैवं कथयति यद्धर्मो नास्ति, पुनर्जीवोऽपि नास्ति, तथैव ऋषिरपि नास्ति, ईदृशस्य नास्तिकवादिनः पुरुषस्य बहुलतरः संसारो भवति, स मोक्षं न प्राप्नोतीति भावः ॥ ६० ॥ ( अथ सप्तचत्वारिंशत्तमप्रश्नोत्तरमाह - ) ॥ ६३ ॥ सप्तचत्वारिंशप्रश्नः - ( प्रथम गणधर : श्री गौतमस्वामी पृच्छति - हे परमकृपालो ! हे कृपासिन्धो ! हे दीनदयाल ! प्रभो ! केन कर्मणा संसारो संक्षिप्तो भवति १४७ ) उत्तर:- (अथ चरमतीर्थपतिः श्रीमहावीरप्रभुः कथयति - हे गौतम ! ) गाथा - धम्म अस्थि लोए, अस्थि अहम्मोबि अस्थि सम्बन्नू । रिसिणोवि अत्थि लोए, जो मन्नइ सोप्पसंसारी For Private And Personal Use Only *************** शत्तमसप्तचत्वारिंशतमप्रश्नौ ॥ ॥१२०॥ Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१२॥ 验游够旅染染整密亲弟弟带祭發勞张继游游游蒂器路密密落 व्याख्या-जगन्मध्ये धोऽप्यस्ति, अधर्मोऽप्यस्ति, सर्वज्ञोऽप्यस्ति, तथा ऋपिरप्यस्ति, एवं यः पुरुषो मन्यते, स| 8 सप्तचत्वाजीवोऽल्पसंसारी भवति, अर्थात् स जीवः शीघं मोक्षे गच्छतीति, मरवीरशिष्यौवत् ॥ ६०॥ | रिंशत्तमअथ तयोः सम्बन्धमाह प्रश्नः ॥ राजगृहे नगरे एकस्य पण्डितस्य पार्श्व सूरवीरनामानौ द्वौ शिष्यौ पठतः । तयोर्मध्यादेकः सुरारव्यः शिष्यो नास्ति| कसंगानास्तिकवादी मूल् धर्ममार्गस्योत्थापकः कदाग्रही च जातः, पुनः स्वयं विचक्षणत्वादन्यान् सर्वानपि लोकांस्तृ-* णसमान गणयति । सुखार्थी लोकश्च तस्य वचो मन्यते । यत:-"हंसा रज्जति सरे, भमरा रज्जंति केतकीकुसुमे । | चन्दनवने भुजङ्गा, सरिसा सरिसेहिं रज्जंति ॥ १॥" ___अथ द्वितीयो वीराख्यस्तु साधुसंगत्या धर्मज्ञो जिनधर्मस्थापकश्च विद्यते । अस्मिन् समये कश्चिच्चतु नी साधुस्तत्र समागतः । तं वन्दितुं स वीरः सर्वलोकसहितस्तत्र गतः। स नास्तिकवादी परोऽपि साहकारित्वाद् गुरोमहिमानं विज्ञायेjया तत्रागतः । आगत्य चासौ साहंकारं वच उक्तवान्-“भो साधो ! भवद्भिर्लोकाः कथं प्रतार्यन्ते ? युष्माकं च्छक्तिरस्ति तदास्माभिः सह चतुरंग विवादं कुरुध्वम् ? उत्तरं च दत्वाऽस्माकमहंकारं एरीकारयध्वम् ?" तदैकेन शिष्येणोक्तम्-"भो सूर ! मम गुरुः सर्वज्ञोऽस्ति, त्वं तव पक्षं स्थापय ? अहमेव त्वां निरुत्तरीकरिष्यामि।" तत् श्रुत्वा सूरेणोक्तम् - " इह धमों नास्ति, परलोकोऽपि नास्ति, आत्मापि नास्ति, पञ्चभूतैरेव | निबद्ध शरीरे चैतन्यशक्तिरुत्पद्यते, यथा मधुकपिष्टादियोगान्मद्यशक्तिः। किं च पाणिनां सुखदुःखस्य कारणमपि ॥१२॥ १ अहीं केशी गणधर अने प्रदेशी राजानः संवादनु वर्णन करवु. 音游圈聯图继游游柴柴柴柴染器密整器来盛:张密密密密密器 For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा । ॥१२२॥ सप्तचत्वारिंशत्तमप्रश्नः॥ 子染带染密密涨张继游游染染染带染染带染带染形密密密密 कर्म नास्ति । यत एकस्य दृषद उपरि विष्टा क्रियते, द्वितीयश्चेदृगेव दृषत्पुष्पादिभिः पूज्यते, अतो जपतपोऽनुष्टानादि सर्वमपि निष्फलमेव " इत्युक्त्वा स सूरः स्थिरीभृतः । तदा स शिष्यो वदति-“हे पूर! आत्माऽस्त्येव स्वसंवेद्यत्वात्, चेदात्मा न भवेत्तर्हि अहं सुखी, अहं दुःखी इत्यादि सुखदुःखं को जानाति ? पुनस्त्वयोक्तं यत्पञ्चभूतेभ्यश्चैतन्यशक्तिः | प्रजायते, तदपि तव वचनमसत्यमेव, यतस्ते पञ्चापि भूता अचेतनाः सन्ति, ततोऽचेतनेभ्यः पदार्थेभ्यश्चैतन्यशक्तिः कथं प्रजायते ? अत आत्मा अस्त्येव । पुनरेको दुःखी, एकश्च सुखी, एको दासः, एकश्च स्वामी, तत्सर्वं पूर्वकृतकर्मानुसारेणैव जायते, अतः कर्माप्यस्त्येव । ततोऽशुभकर्मणां क्षयकृते तपःसंयमादिक्रिया युज्यते एव । पुनधर्माधर्मस्य फलमिह परलोकेऽपि च ज्ञायते, अतो धर्मो विद्यत एव । तस्मात्कारणावं कदाग्रहं मुश्च ? " एवमुक्तेनापि सूरेण यदा निज. कदाग्रहो न मुक्तस्तदा राजा त सूर निजनगरानिष्कासयामास । एवं स सूरो बहुसंसारं भ्रमिष्यति । अथ स द्वितीयो वीरश्राद्ध आयुःक्षये मृत्वा देवलोके समुत्पन्नः, पश्चान्मनुष्यभवं प्राप्य स च मोक्षे यास्यति । ॥इति सूरवीरयोः कथा ।। अथाष्टाचत्वारिंशत्तमप्रश्नोत्तरमाह-- अष्टाचत्वारिंशप्रश्न:-(श्रीगौतमस्वामी पृच्छति-हे कृपावतार ! हे जगत्रयाधार ! हे करुणासागर ! केन कारणेन जीवः संसारसागरं तरित्वा सिद्धिपुरीं प्राप्नोति ? ४८) उत्तर:--(परमकारुणिकः श्रीवीरप्रभुः कथयति-हे गौतम !) 樂盛蒸發密密密密整密继落染染染亲张密密聯张晓强路邊器, ॥१२२॥ For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतम पृच्छा | ॥१२३॥ g www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथा -जो निम्मलनाणचरित-दंसणेहिं विभूसियसरीरो । सो संसारं तिरिउँ सिद्धिपुरं पावए पुरिसो ॥ ६२ ॥ व्याख्या - यः पुरुषो निर्मलज्ञानदर्शनचारित्रैः संयुक्तो भवति स संसारसमुद्रं तरित्वा स्तोककालेन मोक्षं गच्छति, अभयकुमारवत् ।। ६२ ।। अथ तस्याभयकुमारस्य सम्बन्धमाह - मगधदेशे राजगृहनगर्यां श्रेणिकनामा राजा राज्यं करोति, तस्य राज्ञो वृद्धः पुत्रश्चतुर्बुद्धि निधानः श्रीअभयकुमाराभिastra | भयकुमारं राज्ययोग्यं ज्ञात्वा तस्मै स्वराज्यं समर्पयितुं वाञ्छति, परं स पापभीत्या राज्यं न गृह्णाति । अथ तस्मिन्नवसरे राजगृहनगरे गुणशीलाभिधे चैत्ये श्रीमहावीरः समवसृतः । तं वन्दितुमभयकुमारस्तत्र गतः । तत्रोपविश्य धर्मेोपदेशं च श्रुत्वाभयकुमारः श्रीवीरप्रभुं प्रति पृच्छति - हे भगवन्नन्तिमो राजर्षिः कः भविष्यति १ श्रीवीर आह-" हे अभयकुमार ! अन्तिमराजर्षिरुदायिनामा राजा भविष्यति । एवं श्रीवीरमुखात् श्रुत्वा उदायिराज्ञा दीक्षा गृहीता । तदा श्री वीरेणोक्तमशः कोऽपि राजा दीक्षां न गृहिष्यति । तदाऽभयकुमारः १ स्वपरिणामिक्या बुद्ध्या चिन्तयति – “ अद्याहं पितुराग्रहेणापि राज्यं न लास्यामि, यतो राज्यग्रहणानन्तरं मे दीक्षा न भविष्यति " । इति चिन्तयन् स गृहे समागतः । राज्ञापि तस्य दीक्षामनोरथो ज्ञातः । १ अहीं बुद्धिना चार भेदोनु ं वर्णन करवु For Private And Personal Use Only अष्टाचत्वा रिंशत्तमप्रश्नः ॥ ॥ १२३ ॥ Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22% श्रीगौतम पृष्छा ॥ ॥१२४॥ अर्थकदा राज्ञाऽभयकुमारायोक्तम्-“ अद्याहं चेल्लणाराझ्या सह श्रीवीरं वन्दितुं गच्छामि । त्वया तत्रैव स्थेयम् । अस्माकमाज्ञां विना त्वया वीरसमीपे नैव गन्तव्यम् ।” अभयकुमारेणापि तद्वचोऽङ्गीकृतम् । अथ राजा चेल्लणया सहितः श्रीबीरं वन्दित्वा धर्म च श्रुत्वा सन्ध्याकाले पश्चाद्वलित.। अथ तस्मिन् शीतकाले मार्गे समागच्छन्त्या चेल्लणाराश्यकस्य सरसस्तीरे एको निर्वस्त्रः साधुः कायोत्सर्गध्यानस्थो दृष्टः । तं दृष्ट्वा राश्या चिन्तितम्-"अहो धन्योऽयं मुनिर्य एवं दुःकर परीष अष्टचत्वारिशचमप्रश्न:॥ सहते।" *******88822288006208 ___ अथ क्रमेण राज्ञी नृपेण सह गृहे समागत्य शध्यायां सुप्ता । निद्रावशतल्लणाया एको हस्तोऽनाच्छादितो बभूव । अतीव शीतेन च तस्याः स हस्तोऽप्यतीव शीतलीभूतः । कियत्कालानन्तरं सा राज्ञी जागृता सती तं निजहस्तं वस्त्रेणाच्छादयामास । तस्मिन् समये सा चेल्लणा राज्ञी मनसि तं कायोत्सर्गस्थं मुनि स्मृत्वा स्मृत्वा स्वमुखेनोच्चैः स्वरेण जगाद-" अहो अस्मिन् शीतकाले स निर्वस्त्रः किं करिष्यति ?" अथ तस्या ईदृशः शब्दः श्रेणिकराज्ञा श्रुतः । तदा तेन हदि चिन्तितम्-'नूनमियं मम पट्टराज्ञी असती ज्ञायते, अस्या हृदयेशुना कोऽप्य यः पुरुषो वसति, यमियं पुनः | | पुनः स्मरति ।' अथ प्रभातेऽभयकुमारो यदा राजानं नमस्कतु समागतस्तदा राज्ञा तं प्रतीत्यादिष्टम्-" भो अभयकुमार! एतत्सर्व| मन्तःपुरं त्वया ज्वालनीयम्" इति कथयित्वा राजा स्वयं तद्विषये श्रीबीरं प्रष्टुं गतः। तत्र गत्वा प्रभुं वन्दित्वा स १ अहीं जिनकल्पी अने स्थविरकल्पीनु विस्तारथी वर्णन करबु. 柴部部: 染整张晓晓张继染強聯婆盛柴柴柴強聯碎晚继柴柴柴 ॥१२४॥ For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ।। १२५ ।। ***** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृच्छति - " हे भगवन् ! सा मम राज्ञी वेल्लणा सत्यस्ति वाऽसत्यस्ति ? " तदा भगवतोक्तम् - "हे राजन् ! चेटकराज्ञः सप्तापि पुत्र्यः सत्यः सन्ति ।” इति श्रुत्वा राजा पुनः पृच्छति - " हे भगवन् ! तर्हि अद्य रात्रौ वेल्लणया राइयैवं कथं जल्पितम् ? " 'तदा भगवता सर्वमपि तद्वृत्तान्तं कथयित्वा तस्य सन्देहो दूरीकृतः । तदा राजा शीघ्रमेव ततः पश्चा इलितः । अथात्राभयकुमारेण निजबुद्धधान्तःपुरसमीपस्थमेकं जीर्णं गृहं प्रज्वालितम् । ततः स्वयं च राज्ञः सन्मुखं समायातः । तदा राज्ञा पृष्टम् - " हे अभयकुमार ! त्वया सर्वमन्तःपुरं प्रज्वालितं वा किम् ?” तदाऽभय कुमारेणोक्तम्- “ मया सर्व कार्यं कृतं, अधुनास्ति ममाज्ञा ? गच्छाम्यहं श्रीवीरमभुसमीपे ।" राज्ञापि संभ्रमवशात्तस्मै आज्ञा दता । शीघ्रमेव श्री अभयकुमारोऽपि श्रीवीरप्रसमीपे गत्वा दीक्षां जग्राह । अथ गृहागतो राजा सर्वमप्यन्तःपुरं समाधियुक्तं दृष्ट्वा दृष्टः । पश्चात्स शीघ्रमेव श्रीवीरप्रभोः समवसरणे समागत्याभयकुमारं प्रति कथयामास " हे पुत्र । त्वं पुनर्गृहे समागच्छ । " तदाभयकुमारेणोक्तम्- " हे तात ! मया भवदाशयैव दीक्षा गृहीताऽस्ति ” । ततः श्रेणिकराजा प्रभुं चाभयकुमारादीन् साधुभत्वा स्वापराधं च क्षारयित्वा गृहे समागतः । अथाभयकुमारः शुद्धमनसा ज्ञानदर्शनचरित्रात्मकं रत्नत्रयं सम्यगाराध्य स्वायुःक्षये सर्वार्थसिद्धौ जगाम । एकावतारानन्तरं च स माक्षे यास्यति । ॥ इत्यभयकुमारकथा सम्पूर्णा || For Private And Personal Use Only 麥豬豬豬豬番號雜雜雜號器 अष्टाचत्वा ॐ रिंशत्तम प्रश्नः ॥ ******* ॥ १२५॥ Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥१२६॥ अथ शास्त्रफलं कथयतिगाथा-जं गोयमेण पुटुं, त कहियं जिणवरेण वीरेण । भव्वा भावे य सया, धम्माधम्मफलं पयहं ॥२॥ व्याख्या-यद् गौतमेन पृष्ट तत् श्रीवीरेण जिगवरेण कथितं, अतो हे भव्यलोकाः ! एतद्धर्माधर्मफलं युष्माभिः प्रकट यथा स्यात्तथा भावितव्यम् ॥ ६३ ॥ गाथा-अडयालीसा पुच्छो-सरेण गाहाण होइ च उसट्ठी । संखेवेणं भणिया, गोयमपुच्छा महस्थावि ॥ ६४ ॥ | अष्टाचत्वारिंशत्तमप्रश्नः ॥ 8%EX900**%%800HREER2%E090020232288910485 198898 555555 । इति पूर्वाचार्यप्रणीता गौतमपृच्छा समाप्त ॥ ॥१२ For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥१२७॥ ********** ************* पृष्टांक २९ २९ २९ २९ ३१ ३६ ३६ ३७ ३८ ३९ ३९ ३९ ર ४२ ४३ ४६ ४७ ४८ ५१ ५१ पंकि 459025 199 x & x ~ ↓ w अशुद्ध ढत्व निजमातर पुत्र,: एन समाचीन गृहवाय भाययोक्तम् भो रहितो द्वाविशति महद्धि पुत्रोभूय करात सोमचन्द्र देवदिन्ना सां कर्तव्य पारवारयुतः ३१ पुत्रो चरित्रं शुद्ध दत्वा निजमातरं पुत्रः, एन समीचीनं कठै गृहीवानय भार्ययोक्तम् भोगरहितो द्वाविंशति म पुरीभूष करोति चन्द्र देवदिन्ना साधोर्निन्दां कर्तव्य परिवारयुत ३२ पुत्रौ चारित्र www. kobatirth.org ॥ शुद्धिपत्रक ॥। = पृष्ठांक पंकि ५३ ६२ ६२ ६३. ६३ ६३ ६४ For Private And Personal Use Only १३ ११ লনপুলন*2*25** १२ १० १५ १५ १२ शुद्ध धोरो अभयसिंह गौतमः नाता पार्श्व प्रकरणा आकर्तिणी सिहासनो सर्व मुझेया तरिमन् द्वात्रिशतक पन्तो aasसौ तरुण क्षेरेयी अशुद्ध धीरो अभय सिंह गौतम ! नास्री पार्श्वे प्रकारेणा आकर्षिणी सिंहासनो सर्वमुडीया Acharya Shri Kailassagarsuri Gyanmandir तस्मिन् द्वात्रिंशत्क व्यन्तरो ततोऽसौ एव तदादित एवं तदादित श्रेष्टिना श्रेष्टि ने काथतं कथित लक्ष्मीमदनस्य लक्ष्मीर्मदनस्य लक्ष्मो लक्ष्मीः जिनाबिश जिनाधिश तरुणं शेरेयी ***** *** *************** शुद्धिपत्रक ॥१२७॥ Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पटक प्रष्ट्रांक शुद्धिपत्रक श्री गौतमपृच्छा ॥ ॥१२८॥ नास्ति 號验藤柴柴聯蒂蒂整幾幾继聪亲榮驗张继器能继茶柴柴张: হয় अशुद्ध मृषा मृत्षा कथिमेक कथितमेक মিহা द्वात्रिंश भा भो गमनोत्सुकै गमनोत्सुकैः तपाऽप्य तपोऽप्य संज़ ताः संजाता: मृछया मूछेया पुत्रकाऽयं । पुत्रकोऽयं मारिता मारितो राहिण्याश्च रोहिण्याश्च कराति करोति समोपे समीपे करोत करोति धम देवाऽभूत् देवोऽभूत् राहिणी रोहिणी ब्राह्मणपुनर्जी ब्राह्मणपुनर्जीव श्रीवासुपूज्य श्रीवासुपूज्य नरा नरो मुलवितु मूलचितुं गामाहसं गोमदिसं शुद्धयति .....००००.. GmHasna.nometrena AGO शुद्ध अशुद्ध नैव कथयितु कथयितुं पश्चात्सा पश्चात्सो स्वणभृतां स्वर्णभूतां वातामधव वातामयैव वानन्तरं वानन्तरं नारित ५३ शुद्रा शूद्रा यथ यथा शुद्धयति यूयं ब्राह्मण ब्राह्मण टवार्षिका भूमि भूमि साधुः साधुः कृपिकरणे कृषिकरणे बभू। बभूव गोतम पुनर्या पुनयों मीवहिसा जीवहिंसा क्षुद्रबुद्धि क्षुद्रबुद्धि बैराग्याद्दोक्षा वैराण्यादीक्षा यूयं एवार्षिको धर्म गौतम .... ॥१२८॥ For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassarsuri Gyarmandir For Private And Personal Use Only