________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥८२॥
एकोनत्रिंशप्रश्नः ।।
钱能盛號號號號號號號號號號號號號號號號號落號验體聯盟
पारणार्थ ग्राममध्ये प्राप्तः। तस्मिन् समये तेन लुब्धकेन शिलाया अधोऽग्निं प्रज्वाल्य सा शीलाऽतीवोष्णा विहिता। अथ स ऋषिः पारणकं विधाय शिलाया उपरि स्थितः। बहुतापात्स ऋषिः शुभध्यानेन केवलज्ञानं प्राप्य मृत्वा मोक्षं गतः।
अथ ऋषिघातात्स लुब्धकः कुष्टी जातः पश्चान्मृत्वा स सप्तमी नरकावनीं गत्वा, ततो मत्स्यो भूत्वा गोपालो जातः।। परं स दरिद्री भूतः । केनचिद्वणिजा च स नमस्कारं शिक्षितः । पश्चाद्दावानलमध्ये ज्वलितः । नमस्कारप्रभावाच्च त्वं राज्ञः पुत्रोऽयं दुर्गन्धाख्योऽभूः । तत् श्रुत्वा जातिस्मरणं प्राप्य स प्रभुं पृच्छति-“हे भगवन् ! कथमहमथ सुगन्धो भवामि ? तस्योपायं कृपां विधाय कथयत ।" तदा श्रीतीर्थकरेण भणितम्-" त्वं सप्तमासाधिकानि सप्तर्षागि याबद्रोहिणीतपः कुरु ? पश्चाच्च तस्य तपस उद्यापनं कुरु ?" तत् श्रुत्वा तेन रोहिणीतपः कृतम् , यस्य प्रभावात् स सुगन्धोऽभूत् ।।
इति कथां श्रुत्वा सा दुर्गन्धा रोहिणीतपो विधिपूर्वकं कृत्वा सुगन्धा जाता । पश्चान्मृत्वा सा देवोऽभूत् । ततश्चयुत्वा चम्पायां श्रीवासुपूज्यस्य मघवपुत्रस्य पुत्रिकेयं रोहिणी नाम्नी तब राज्ञी जाता। पूर्वकृततपःप्रभावादियमाजन्म यावद् दुःखं न वेत्ति, पुनर्हे अशोकराजेन्द्र ! अस्या उपरि तवाधिकः स्नेहः कुतो वर्तते तस्यापि कारणं शृणु
सिंहसेनराज्ञा सुगन्धपुत्राय राज्यं दत्वा स्वयं च दीक्षां गृहीत्वा श्रीजिनधर्म पालयित्वा पुष्कलावतीविजये पुण्डरीकिण्यां नगयाँ विमलकीर्तिराज्ञः पुत्रोऽर्ककीर्तिनामाभूत् । क्रमेण स चक्रवर्ती जातः । राज्यं भुक्त्वा जितशत्रुमुनेः पार्श्वे स दीक्षामादाय दुष्करं तपस्तप्त्वा स्वायुः क्षये च द्वादशमे देवलोकेऽच्युतेन्द्रोऽभूत् , ततश्च्युत्वा त्वमयमशोकराजा जातः ।
१ नवकारमंत्रनुं स्वरूप तथा तेना प्रभाव- वर्णन करवं.
染際競聯發继染聯號幾號聯张懿染樂蒂聯聚樂器端器強強聯
८२॥
For Private And Personal Use Only