________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥
॥६४॥
步步疗器
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
T
जास्तदा भ्रात्रा कथितम् - " त्वया सर्व धनं हृतम् । " एवं तेषां विवादे जाते लघुभ्राता वृद्धभ्रात्रा धिजः (अग्निपरीक्षा) कारितः । एवं लघुभ्रातृवचनादहं मृग्वायं सुधनो जातः । स मम लघुभ्राता च मृत्वाऽयं तव पुत्रो मदनाख्यो जातः । अथ मम लक्ष्मीर्मदनस्य पुण्यवशान्मदनगृहे समागता । तत् श्रुत्वा समुद्रदत्तेन दीक्षा गृहीता । अथ मदनो गृहपतिर्जातः । मुनिवदति - मया दानं दत्वा पश्चात्तापः कृतस्तेन मल्लक्ष्मीमम गृहाद्गता, मदनेन च स्वयं दानं दत्तं, अन्यस्मादपि च दापितं, तस्मात्तस्य बह्वीलक्ष्मीर्मिलिता । पश्चान्मदनोऽपि श्राद्धधर्ममङ्गीकृत्य स्वर्गमुखं च भुक्त्वा मनुष्यीभूय चारित्रं गृहीत्वा मोक्षं गतः ॥ ॥ इति सुधनमदनयोः कथा सम्पूर्णा ॥ ( २२-२३ ) अथ चतुर्निशतितमं प्रश्नोत्तरमाहचतुर्विंशतितमप्रश्नः - (श्री गौतमस्वामी केन कर्मणा लक्ष्मीः स्थिरा भवति ?” २४ ) उत्तरः- ( तदा दयालु भगवान् कथयति - हे गाथा: - जं जं नियमणइत्थं, तं तं साहूण देइ सद्वाए। दिन्नेइ य नाणुतप्पद, तस्स थिरा होइ
पृच्छति - " हे दीनबन्धो ! हे कृपासागर ! हे परमकृपालो भगवन् !
गौतम! )
धन रिडी ॥ ४० ॥
व्याख्या:- यद्यस्तु स्वमनसि गेचने तत्तद्रस्तु चेन्सद्भावेन साधुभ्यः प्रदीयते. दत्वा च यः पश्चात्तापं न करोति १ श्रीमद्वीरं जिनाधीश गौरवर्ण गुणोत्तमम् । तरुण करुणाकार महिमाश्रितमाश्रये ॥ १॥ ( पदाद्य. क्षरैः श्रीगोतमनाम )
For Private And Personal Use Only
* चतुविशतितम
प्रश्नः ॥
***********
॥६४॥