________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ॥ ॥९ ॥
द्वात्रिंशत्तमप्रश्नः ॥
张晓晓晓晓验器能除整藥器涂漆器茶跪器器
भवति ? ३२)
उत्तर:-(तदा भव्यजनाम्मोजरविः श्रीवीरप्रभुः कथयति-हे गौतम!) ___ गाथा-जाइमणो उम्मतमणो, जीवो संयुणेइ जो कयग्यो य । सो इंदभूह ! मरिउ, दासतं वचए पुरिसो॥४७॥
व्याख्या-यः पुरुषः जातेः कुलस्य मदं करोति, पुनर्य उन्मत्तमना भवति, यश्च परनिन्दामात्मप्रशंसां च करोति, | स पुरुषो नीचैर्गोत्रकर्मोपाय हे इन्द्रभूते! मृत्वा दासत्वं प्राप्नोति । पुनर्यो नरो जीवानां क्रयविक्रयं करोति, पुनः कृतघ्नो भवति, केनापि कृतमुपकारं नैव मन्यते, स पुरुषो हे इन्द्रभूते ! मृत्वा दासत्वं लभते । अत्र ब्रह्मदत्तकथा____ हस्तिनागपुरे सोमदत्तनामा पुरोहितो वसति । तस्य सोमदत्ता भार्या । तयोर्बलिभद्रनामा पुत्रो जातिमदेन सर्वजनान् | तृणवन्मन्यते । मार्गेऽपि जलच्छटां दत्वा चलति । स राजपुत्रभृत्यस्वपुत्रादिस्पर्शतोऽपि स्नानं करोति । पुनर्मातङ्गे दृष्टिपतिते सति स सचेलः स्नानं करोति, प्रायश्चित्तं च चिन्तयति, अन्यजात्युपरि च द्वेषं वहति । केवलं स्वजातिमेव प्रशंसति । एवमतिशौचकरणतः स पित्रोरुद्वेगकरः संजातः । लोकास्तं हसन्ति । एकदा तस्मै पित्रोक्तम्-" भो पुत्र ! त्वं लोकव्यव
१ “ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोभावने च नोचैर्गोत्रस्य " इति तत्त्वाथें ।
२ पृथ्वी उवाच-न च मे पर्वता भारा न च मे सप्तसागराः। कृतघ्नश्च भीरुश्च महाभारा वसुन्धरा ॥ १॥ अहीं कृतघ्नीपणानु वर्णन करवं.
聯盛號继继藥器懿涨涨涨涨涨器際张继聪器樂张继柴柴柴践
॥१०॥
For Private And Personal Use Only