SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥८७॥ *** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तर:- ( तदा परमकृपालु भगवान् कथयति - हे गोयम ! ) गाथा — गोमहिसं खरकरहूं, अइभारारोपणेण पोडेइ । एएण पावकम्मेण, गोयम । सो भवे खुज्जो ।। ४६ ।। व्याख्या:- यः पुरुषो वृषभमहिषखरौष्ट्राणामतिभारारोपणेन पीडयति, तेन पापकर्मणा हे गौतम ! स जीवः कुब्जो भवति, धनावहपुत्रधनदत्तवत् ॥ ४६ ॥ अत्र धनदत्तधनश्रियोः कथा यथा भूमिमण्डननगरे शत्रुदमनो राजा राज्यं करोति । तत्र नगरे धनाभिधः श्रेष्ठी । तस्य च धीरूनाम्नी वनिता वर्तते । स श्रेष्ठी भटकेनाजीविकां करोति । तस्य गृहे बहुपोष्टिकोष्ट्रिकवर महिषाणां संग्रहोऽस्ति । स लोभेन तेषामुपरि बहुभारं वाहयित्वा बहुभाटकं समर्जयति । एकदा कचित्साधुस्तस्य गृहे आहारार्थं समागतः । तस्मै दानं दत्वा तेन शुभं कर्मोपार्जितम् । प्रान्ते स स्वायुः पूर्णी - कृत्य तस्मिन्नेत्र नगरे धनावहश्रेष्ठिनो गृहे धनदत्ताख्यः पुत्रोऽभूत् । परं स कुब्जो जातः । स धनदत्तो वाणिज्यकलायां कुशलो बभूव । अथ तस्मिन्नेव नगरे कश्चिद्धनाख्यः श्रेष्ठी वसति । तस्य गृहे धीरूजीवो मृत्वा धनश्रीनाम्नी पुत्रिका जाता। सा धनश्री रूपवती गुणवती यौवनवयः प्राप्य पूर्वस्नेहवशात्तं कुब्जं धनदत्तं भर्तारं वाञ्छति । तस्य धनश्रेष्ठिनो द्वितीयाप्येका For Private And Personal Use Only ************************* एकत्रिंश त्तमप्रश्नः ॥ ॥८७॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy