________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥८८॥
एकप्रिंशतमप्रश्नः।
张继柴柴张继张继聪樂蒂蒂端游離端器染器聯带聯聯聯聯驗帶
पुत्र्यासीत् । सापि कर्मवशात्कुब्जा वर्तते ।
एकदा तस्य गृहे एको नैमित्तिकः समागतः । तेन नैमित्तिकेन स्वनिमित्तज्ञानेन तस्मै धनश्रेष्टिने कथितम्-" गृहस्वामिन् ! यो नर इमां धनश्रियं परिणेष्यति स नगरश्रेष्ठी भविष्यति । अथेदृशीं वातां श्रुत्वा धनपालनामा कश्चियवहारी धनश्रियं मार्गयामास । तदा तस्याः पित्रोक्तम्-“वरं इमां धनश्रियमहं दास्यामि, कुब्जस्य धनदत्तस्य चेमा कुब्जां कन्यां दास्यामि ।
एवं द्वयोः कृते तेनैकमेव लग्न गृहीतम् । परं सा धनश्रीर्धनदत्तमेव वाञ्छति । तेन तया धनश्रिया तन्मनोरथपूर्वकमेको यक्ष आराधितः । तदा सन्तुष्टेन यक्षेण तस्यै प्रोक्तम्-" लग्नसमयेऽहं सर्वेषां जनानां दृष्टिबन्धं करिष्यामि येन धनदत्तेन सह तव पाणिग्रहणं भविष्यति " । तत् श्रुत्वा सा धनश्रीदृष्टा, यक्षश्चैवं तस्यै वरो दत्वाऽदृश्यो जातः ।
ततो लग्नदिने यक्षेण धनश्रियो धनदत्तेन सह सम्बन्धः कारितः, कुब्जायाश्च धनपालेन सह सम्बन्धः कारितः। एवं तौ द्वावपि परिणीय ततो निर्गतौ । धनदत्तस्तु धनश्रियं दृष्ट्वा हृष्टः, परं धनपालो निजां कुब्जां स्त्रियं दृष्ट्वा मनस्यतीव दुनः ।
अथ धनपालो धनदत्तं प्रति वक्ति-" त्वयेयं या धनश्रीः परिणीता सा मामकीना भार्याऽस्ति । तव भार्या नास्ति। ततस्तां मम प्रतियच्छ । चेत्वं न दास्यसि तदाहं राज्ञोऽग्रे यास्यामि " तत् श्रुत्वा धनदत्तेन कथितम्-“सा तु मम भार्याऽस्ति, न तब, सा मां परिणीता" इति परस्परं कलहं कुर्वन्तौ तौ राज्ञोऽग्रे गतौ । राज्ञा तौ द्वावपि तयोगुहे प्रेष | यित्वा धनश्रीराकारिता, पृष्टं च राज्ञा तस्यै-" हे धनश्रि! अयं विनिमयः केन कृतः ? त्वं सत्यं वद"। तदा धन
张张蒂張器樂器器樂器樂器迷梁柴然界游樂器
||८८॥
For Private And Personal Use Only