SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिंशत्तम श्री गौतमपृच्छा ॥ ॥८६॥ प्रश्न:॥ 蒙器端礎醫繼發證號鑑識鑑識器蒂器蹤器雖殘鱗跳跳號號號路 जेय । कर्मवशे दुखिया थका, पछी पछताये तेह ॥१॥" ___अथ गोशलो मृत्वा तत्रैव पद्मश्रेष्टिनो गृहे पुत्रत्वेनोत्पन्नः । गोरा इति तस्य नाम दत्तम् । तस्य जन्मत एव गलत्कुष्टो रोगो जातः । पित्रा बहन्यौपधानि कारितानि परं प्रत्युत तस्य रोगो वृद्धि पाप । एकदा तत्र पद्मसाराभिधो मुनिः समागतः । तं वन्दितुं सर्वेऽपि नगरलोका गताः । पद्मश्रेष्ठचपि तं वन्दितुं गतः। ऋषिणोक्तम्-" जीवः कृतकर्मवशात्सुखी च | दुःखी च भवति । अथ तस्मिन्नवसरे श्रेष्टिनोक्तम्-"हे भगवन् ! अनेन मम पुत्रेण किं पापकर्म कृतमस्ति ?" ऋषिर्वक्ति-"हे श्रेष्टिन् ! स पूर्वभवेऽत्रैव गोविंदगौर्योोशलाख्यः पुत्रोऽभूत् । तेन पूर्वभवे दवो दत्तः, वृक्षाश्छेदिताः, मधुमक्षिकालयःपातितः, पशवोऽङ्किताः । एवं बहुविधं पापकर्म कृत्वा मृत्वा सोऽयं तव कुष्टरोगी पुत्रो जातः " । इति श्रुत्वा पद्मश्रेष्टिना पुत्र प्रति कथितम्-" हे पुत्र ! पूर्वभवे त्वयैवं कर्म कृतमस्ति" । इति श्रुत्वा स जातिस्मरणं प्राप। ततोऽसौ मुनिपाच निजपातकं निन्दयित्वाऽनशनं गृहीत्वा मृत्वा च प्रथमदेवलोके देवोऽभूत् । ॥इति गोशलकथा संपूर्णा ॥ अथ एकत्रिंशत्तमप्रश्नोत्तरमाह प्रश्नः-(श्रीगौतमस्वामी पृच्छति-हे कारुणिक ! हे परमेश्वर ! हे दयासागर । केन कर्मणा स एव जीवः कुब्जो भवति? ३१) 路器跳继蹤器影器端茶茶遊蹤婆雜继继器藥器樂樂器聯號號號 ॥८६॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy