SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रा गौतमपृच्छा । ॥९७॥ चतुस्विशत्तम प्रश्नः ॥ 發發發路密密密聯聯验验器夢夢夢遊蹤號強強強強強強器密 ___ अस्मिन् (कियत् ) समये सुनन्दनामा केवली तत्र समवसृतः । तं वन्दितुं सपरिवारो राजा तत्र गतः । पुण्यसारोऽपि निजपितृसहितस्तत्र समायातः । वन्दित्वा च सर्वेऽग्रे स्थिताः, धर्मोपदेशश्रवणानन्तरं धनमित्रस्तं केवलिन पति पृच्छति"हे भगवन् ! अनेन पुण्यसारेण पूर्वभवे किं पुण्यं कृतं, येनेदृशी लक्ष्मीस्तेन लब्धा । पुना राजमानमपि तेन प्राप्तम् ।" तदा गुरुणा प्रोक्तम्-" भो धनमित्र शृणु ! अस्मिन्नेव नगरे धनदत्तनामा कुमारोऽभूत् । तेन धनदत्तेन द्वाविंशत्यभक्ष्याणां तथा रद्वात्रिंशदनन्तकायानां च नियम गृहीतमासीत् । पुनस्तेन सुपात्रे दानं वितीर्णमासीत् तथैव वृद्धानां तेन विनयोऽपि च विहितोऽभूत् । इति तेन सम्य प्रकारेण श्राद्धधर्मः पालितोऽभूत् । कियत्कालानन्तरं स दीक्षां गृहीत्वा श्रुतं च पठित्वा मान्तेऽनशनं विधाय तृतीये देवलोके इन्द्रस्य सामानिकः सुरोऽभूत् । ततश्च च्युत्वायं तव पुत्रः पुण्यसारः स जातः। एवं निजपूर्वभवं श्रुत्वा पुण्यसारो जातिस्मरणं प्राप । ततोऽसौ निजकुटुम्बभारं स्वपुत्रे न्यस्य स्वयं च श्रीसुनन्दकेवलिनः पार्श्व दीक्षां जग्राह । निरतिचारं चारित्रं च प्रपाल्य स देवो जातः । पश्चान्मनुष्यभवं प्राप्य स मोक्षे यास्यति । यतः -जिण पुजे वंदे गुरु, भावे दान दीयंत । पुण्यसार जिम तेह ने, ऋद्धि अचिंति हुंत ॥१॥ ॥ इति पुण्यसारकथा समाप्ता। अथ पञ्चत्रिंशत्तमप्रश्नोत्तरमाह१-२ अहीं २२ अभक्ष्यनु तथा ३२ अनंतकायनु वर्णन करवू. 獲榮盛發蒂蒂张继器蹤器蒸發器整器鉴染染懿蕊密蒸發器 ॥९७॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy