________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
**
श्री गौतमपृच्छा ।। ॥९८॥
पञ्चत्रिंशत्तमषत्रिंशत्तमप्रश्नौ ।
*
प्रश्नः-(प्रथमगणधरो श्रीगौतमस्वामी पृच्छति-हे सर्वज्ञ ! हे सर्वदर्शिन् ! हे कृपासागर ! हे भगवन् ! केन कर्मणा स एव जीवो रोगी भवति १३५)
उत्तर-( तदा परमकृपालुभगवान् कथयति-हे गौतम !)
गाथा-वीसत्थघायकारी सम्ममणालोइऊण पत्थितो। जो मरइ अन्नजम्मे, सो रोगी जायए पुरिमो॥५०॥
व्याख्या यः पुरुषो विश्वानं कृत्वा जीवं मारयति, मनसि शुद्धालोचनां च न गृहणाति स पुरुषो मृत्वाऽन्यजन्मनि रोगी जायते । ५०॥
प्रश्न:-( अथ श्रीगौतमस्वामी पृच्छति-हे दयासागर ! हे जनवत्सल ! हे भगवन् । केन कर्मणा जीवो रोगरहितो भवति ? अत्र रोगी नीशेगी च एकमश्ने समाविष्टौ)
उत्तर:-( तदा चरमतीर्थपतिः श्रीवीरपभुः कथयति-हे इन्द्रभूते ! हे गौतम !)
गाथा-वीसत्थरक्षणपरो, आलोइयसव्वपावठाणो य । जो मरइ अन्नजम्मे, सो रोगविवज्जिओ होइ ॥५१॥
१"भूतवत्यानुकम्पादानं सरागसंयमादियोगः शान्तिः शोचमिति सद्वेद्यस्थ" इति तत्त्वार्थे । गुरुभक्ती क्षमा करुणा व्रतयोगकषायनिग्रहदानरुचिदृढधर्माः इति सदवेद्यस्य विपरीता असातावेदनीयस्याश्रवाः इति कर्मग्रन्थे ।।
*
***
*
॥९८॥
*
For Private And Personal Use Only