________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम - पृच्छा ॥
९
*
********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - यः पुरुषो विश्वासिनं जीवं रक्षति पुनरात्मनः सर्वपापस्थानान्यालोचयति, अर्थात्प्रायश्चित्तं गृह्णाति स पुरुषो मृत्वान्यजन्मनि रोगविवर्जितो भवति ॥ ५१ ॥
अत्राट्टणमल्लकथा
उज्जयिन्यां नगर्यो जितशत्रुराजा राज्यं करोति, तस्य राज्ञः पार्श्वे एकोsट्टणाख्यो मल्लोऽस्ति । स च बहुकलाurootsfer । अथ सोपारकाभिधनगरे सिंहगिरिनामा राजा राज्यं करोति । स राजा प्रतिवत्सरं महोत्सवं कारयति । तस्य राज्ञः पार्श्वेऽप्येको मल्लोऽस्ति ।
अथ सोsट्टणमल्लः प्रतिवर्षं सोपारकनगरे समागत्य तस्य राज्ञो मल्लं जयति, तथा च कृत्वा सोऽट्टणमल्लस्तस्य राज्ञः | पार्श्वाद् बहुद्रध्यं समधिगच्छति । अथाऽन्यदा तेन सोपारकराज्ञा चिन्तितस् - " विदेशीयोऽयं मल्लः प्रतिवर्षं मम सभायां समागत्य मदीयं मल्लं जित्वा बहुद्रव्यं प्राप्नोति । मदीयश्च कोऽपि मल्लस्तं न जयति, एतद्वरं न, यतस्तेन मम महत्वहानिः | प्रजायते " । इति विचार्य स कंचिद्बलवन्तं नरं विशोध्य तं मल्लकलां शिक्षितवान् । तस्य च मत्सीमल्ल इति नाम विहितम् ।
अथ वर्षानन्तरं निर्णीतदिने यदा सोsट्टणमल्लः सोपारके नृपसभायां समागतस्तदा तरुणो नवशिक्षितो मत्सीमल्लस्तं जितवान् । तदा हृष्टेन राज्ञा तस्मै मत्सीमल्लाय बहुद्रव्यदानं दत्तम् । पराजितश्चाष्टणमल्लः पचाद्वलित्वा सौराष्ट्रदेशमध्ये समागतः । इतस्तेनैको हली दृष्टः । स एकेन करेण हलं वाहयति द्वितीयेन च फलद्दीमुत्पाटयति । स हली भोजनाय स्व
For Private And Personal Use Only
**************
पञ्चत्रिंशत्तमपत्रिंशतमप्रश्नी ॥
॥९९॥