SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *** www.kobatirth.org द्वितीय निवास्तव सुहन्नास्तिकत्वेन तथा परनिन्दागुरुनिन्दाधर्मनिन्दाकरणाच्च नरके गत्वा ततश्च च्युत्वा युष्मद्गृहे श्री गौतम - कर्मकरो जातः । पूर्वकृतदुःकर्मानुसारेण स मूको दौर्भाग्यवान् कुरूपश्च जातः । यथा तस्य नामाभूत्तथैव तस्य परिणामोऽध्यपृच्छा ॥ ॐ भून् । एवं हे कुशल ! ज्ञानपञ्चमीतपःकरणात्तया गुरुमतिकरणाच्च तव पदानुसारिणी लब्धिरभूत् । " ॥५१॥ *********** Acharya Shri Kailassagarsuri Gyanmandir इत्थं गुम्मुखात् श्रुत्वा कुशलस्य जातिस्मरणज्ञानं समुत्पन्नम् । ततस्तेन देशविरतिरूपो धर्मोऽङ्गीकृतः । ततोऽसौ ॐ सकलत्री निजगृहे समागतः । विद्याधरोऽपि वैताइये गतः । अथात्र कुशलः सुन्दर्या सह सुखं भुञ्जानस्तिष्टति । क्रमेण तस्य द्वौ पुत्री जातौ । तयोर्बुद्धपुत्रस्य गृहभारं दत्वा कुशलः पित्रा सह दीक्षां लात्वा शुद्धं चरित्रं च पपाल्य मोक्षे गतः । निम्वस्य जीवस्तु भवे भ्रान्त्वा नरके गतः । उक्तं च - " जो नागपञ्चमीवं, उत्तमजीवा कुणंति भावजुभा । उवभुंजिय मणुयसुहं, पार्वति य केवलं नाणं ॥ १॥" || इत्याश्रनिम्बकथा समाप्ता ॥ १६-१७ ॥ अथ अष्टादश मै कोनविंशतितमप्रश्नोत्तरमाह प्रश्नः - ( श्री गौतमस्वामी जानन्नपि भव्यजनहितार्थं पृच्छति " हे कृपासिन्धो, हे दयानिधे ! स एव जीवः कथं धीरो भवति ?” १८ ) उत्तर:- ( तदा श्री वीरप्रभुः कथयति - हे गौतम ! ) गाथा - सव्वेसि जीवाणं, तासं न करेइ नो करावेह | परपीडवज्जणाओ गोयम ! धीरो भवे य For Private And Personal Use Only ******** ******************** पोडशसप्तदशम प्रश्नौ ॥ ॥५१॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy