________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥८४॥
************
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुरुध्वम् ? अत्र दिने पञ्चम्या उपवासं कृत्वा गृहे गत्वा देवपूजां च कृत्वा पुण्यस्यानुमोदनां कुरुध्वम् १" ताभिरपि गृहे गत्वा तथैव कृतम् । अथ तस्यामेच रात्रौ विद्युत्पातात्ताश्चत्वारोऽपि मृत्वा प्रथमदेवलोके देवा जाताः । ततश्च च्युत्वा तवैताः पुत्र्यः संजाताः । अथैताः सर्वा वार्ताः श्रुत्वा राजा जातिस्मरणं लब्ध्वा सपरिवारो रुप्यकुम्भसुवर्णकुम्भगुरू नत्वा निजगृहे
समागतः ।
कियत्कालानन्तरं राजा राज्ञी पुत्राः पुत्र्यच श्री वासुपूज्प्रप्रभोः समीपे दीक्षां गृहीत्वा कर्मक्षयं च कृत्वा मोक्षं गताः । उक्तं च-रोहिणीत पंचमीतप, गुरुआ ए तप जाणी । दुखित होय करी सुख हुवे, बोले केवल नाणी ॥ १ ॥ ॥ इति रोहिणीअशोकराज कथा ||
अथ त्रिंशत्तमं प्रश्नोत्तरमाह -
त्रिंशत्तमप्रश्नः - ( श्रीगौतमस्वामी पृच्छति - हे दयानिधे ! हे कृपासिन्धो ! हे भगवन् ! केन कर्मणा जीवः कुष्टी भवति ? ३० )
उत्तर:- ( तदा परमकृपालुवीरमभुः कथयति - हे गौतम ! )
गाथा: - मघायं अग्गिदाहं, अंकं वा जो करेह पाणीणं । बालारामविणासी, कुट्ठी सो जायह पुरिसो ॥ ४५ ॥
व्याख्या - ( यो नरो मधुमक्षिकाया आलयं पातयति, पुनर्यो दावानलं ददाति, पुनर्यः प्राणिनां गवादीनामंकं चिह्नं
For Private And Personal Use Only
****************
त्रिशतमप्रश्नः ॥
॥८४॥