________________
Shri Mahavir Jain Aradhana Kendra
श्रीगौतम
पृच्छा ।। ॥२॥
******
मूलगाथा
१
२ - १३
१४- १६
१८
प्रश्नविषयः
मंगलाचरणादि
प्रश्नमूलगाथाः
केन कर्मणा जीवो नरकं याति १ स एव जीवः स्वर्गं किं याति ?
॥ अनुक्रमणिका ॥
१९-२० स एव जीव मृत्वा तिर्यक्षु किमुत्पद्यते ? स एव जीवो मनुष्यः केन कारणेन भवति ? २१-२२ स्त्री मृत्वा पुरुषः कथं भवति ? पुरुषव मृत्वा स्त्री कथं भवति ?
www.kobatirth.org
२३
२४
केन कर्मणा नपुंसकत्वं जायते ? केन कारणेन जीवोऽल्पायुर्भवति १ केन कर्मणा जीवो दीर्घायुर्भवति १ २६-२७ जीवः कथं अभोगी भवति ? स एव जीवः कथं भोगी भवति ?
२५
प्रश्नांक
१
२
३-४
५-६
७
९
१०-११
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नान्तर्गतकथा
पृष्टाङ्क
भगवद्वाण्या अतिशयोपरि वृद्धभावाहि
कायाः कथा ।
सुभूमचक्रवर्तिनः कथा ।
आनन्द श्रावकस्य कथा ।
अशोकदत्तकुमारस्य कथा ।
सागरचन्द्रकुमारस्य कथा । पद्मश्रेष्ठिपद्मिन्योः कथा । गोत्रासस्य कथा ।
शिवकुमार - यज्ञदत्त कथा |
दामनककथा ।
धनसारकथा ।
२-५
६-१४
१४-१८
१८-२१
२२-२५
२६-२८
२८-३० ३०-३६
३७-४०
*****
****************
अनुक्र
| मणिका ॥
॥२॥