________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥३॥
अनुक्रमणिक ॥
मूलगाथा प्रश्नविपयः २८-२९ केन कर्मणा जीवः सुभागी भवति ?
जीवः केन कर्मणा दुःखी भवति ? ३०-३१ केन कर्मणा जीवो मेधावी भवति ? जीवः
केन कर्मणा दुर्मेधा भवति ? ३३ जीवः कथं पण्डितो भवति ? केन कर्मणा
जीवो मूको (मूर्यो) भवति ? ३५ जीवः कथं धीरो भवति ? केन कर्मणा जीवो
भीरूभवति ? केन कर्मणा विद्या निष्फला भवति ?
कथं विद्या सफला जायते ? ३८-३९ केन कर्मणा अर्थों विनश्यति ? केन कर्मणा
अर्थों मीलति? । केन कर्मणा लक्ष्मीः स्थिरा भवति ? ४१-४२ केन कर्मणा पुत्रो न जीवति ? केन कर्मणा
जीवो बहुपुत्रो भवति ? ४२-४३ केन कर्मणा जनो बधिरो भवति ? जीवः
केन कर्मणा जात्यन्धो भवति ? केन कर्मणा जीवस्य भुक्तमपि न जीर्यति ?
३६
प्रश्नांक प्रश्नान्तर्गतकथा
पृष्टाङ्क १२-१३ राजदेवभोजदेवयोः कथा। ४०-४३ १४-१५ सुबुद्धिकुबुद्धिकथा। ४४-४७ १६-१७ आम्रनिम्बकथा। ४८-५१ १८-१९ अभयसिंहधनसिंहयोः कथा । ५१-५५ २० त्रिदण्डिनः कथा। २१ श्रेणिकनृपकथा। ५७-६० २२-२३ सुधनमदनकथा। २४ शालिभद्रकथा । ६४-६९ २५-२६ देसलदेदयोः कथा।
७०-७४ २७-२८ द्वयोरुपरि वीरमकथा ।
७४-७७ २९ रोहिणी-अशोकचन्द्रकथा । ७७-८४
台曉榮器继聽幾號聯強器鉴號聯驗器继聯盛曉露蹤案聯聯發篮驗
॥३॥
For Private And Personal Use Only