________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R
३.
३१
श्रीगौतमपृच्छा ॥ ॥४॥
३२
अनुक्रमणिका।
४८
**
Po
मूलगाथा प्रश्नविषयः
जीवः केन कर्मणा कुष्टी भवति ? केन कर्मणा जीवः कुब्जो भवति ! केन कर्मणा जीवस्य दासत्वं भवति ? जीवः केन कर्मणा दरिद्रो भवति ? जीवः कथं महर्द्धिको भवति? केन कर्मणा जीवो रोगी भवति ? केन कर्मणा जीवो नीरोगी भवति? जीवः कथं हीनाङ्गो भवति ? केन कर्मणा जीवो मूकष्टुण्टकश्च भवति ? जीवः केन कर्मणा चरणहीनो भवति? केन कर्मणा जीवः सुरूपवान् भवति ? जीव: केन कर्मणा कुरूपो भवति? केन कर्मणा जीवो बहुवेदना” भवति ? जीवः केन कर्मणा वेदनाविमुक्तो भवति? केन कर्मणा पञ्चन्द्रियोऽपि जीव एकेन्द्रियो भवति? कथं संसारः स्थिरीभवति ? केन कर्मणा संसारो संक्षिप्तो भवति ? केन कारणेन जीवः सिद्धि प्रामोति ? शास्त्रफलम्
प्रश्नांक
प्रश्नान्तर्गतकथा पृष्ठात गोशलस्य कथा। धनदत्तधनथियोः कथा। ८६-८९ मदननादत्तकथा।
९०-९२ नि:पुण्यककथा।
९२-९४ ३४ पुण्यसारकथा।
९४-९७ ३५-३६ अट्टणमल्लकथा । ९८-१००
दत्तकथा। ३८-३९ अग्निशर्मकथा । १०३-१०६ कर्मणकथा।
१०६-१०८ ४१-४२ जगत्सुन्दराऽसुन्दरयो कथा। १०८-११२ मृगापुत्रकथा।
११२-११४ जिनदत्तकथा। ११४-११७ मोहनलक्ष्मणवाः कथा। ११७-११९
*
***
张器樂泰张黎张张黎緊張張器蹤器器装聚游游张张张张器
**
॥४॥
**
४६-४७ सूरवीर कथा। ४८ अभयकुमार कथा ।
१२०-१२२ १२३-१२५
१२६
For Private And Personal Use Only